Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
DKCar, 2, 6, 256.1 uparyasāvuttamadhātupuṣṭim ūrjitāpatyotpādanakṣamām āsādayiṣyati //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //