Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 2, 40.1 yoniṃ ca paścime bhāge mekhalātritayopari /
HBhVil, 2, 52.2 yathāvidhi likhed dīkṣāmaṇḍalaṃ vedikopari //
HBhVil, 2, 57.1 vahner daśakalā yādivarṇādyāś ca kuśopari /
HBhVil, 2, 108.1 darbhoparyajine tvaiṇe niviṣṭo mātṛkāṃ smaran /
HBhVil, 4, 44.1 dhvajam āropayed yas tu prāsādopari bhaktitaḥ /
HBhVil, 4, 241.1 atha tasyopari śrīmattulasīmūlamṛtsnayā /
HBhVil, 4, 257.2 śaṅkhopari kṛte padme tat phalaṃ samavāpnuyāt //
HBhVil, 4, 298.1 śaṅkhopari tathā padmaṃ punaḥ padmaṃ ca dakṣiṇe /
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
HBhVil, 5, 263.1 paṅkajaṃ dakṣiṇe dadyāt pāñcajanyaṃ tathopari /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.1 savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
HBhVil, 5, 324.2 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 337.3 dvāropari tathā rekhā padmākārā suśobhanā //
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /