Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 11, 19.1 asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu /
AHS, Sū., 20, 4.2 śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Sū., 22, 25.2 pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane //
AHS, Sū., 26, 23.1 sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane /
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Śār., 5, 67.1 naśyaty ajānan ṣaḍahāt keśaluñcanavedanām /
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Cikitsitasthāna, 7, 111.1 keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
AHS, Utt., 3, 9.2 saṃjñānāśo muhuḥ keśaluñcanaṃ kandharānatiḥ //
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
AHS, Utt., 3, 57.2 mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham //
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 12, 9.2 jālāni keśān maśakān raśmīṃścopekṣite 'tra ca //
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 23, 23.2 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ //
AHS, Utt., 23, 29.2 keśān sadoṣaḥ pacati palitaṃ sambhavatyataḥ //
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //