Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 4, 9, 4.1 uṣṇenāplāvayati dakṣiṇāt keśastukāt //
KauśS, 4, 9, 13.1 darbheṇa pariveṣṭya keśeṣūpacṛtati //
KauśS, 4, 12, 11.0 keśān dhārayati //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 7, 2, 19.0 tardam avaśirasaṃ vadanāt keśena samuhyorvarāmadhye nikhanati //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 5, 4.0 athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 8, 16.0 keśavarjaṃ patnī //
KauśS, 11, 1, 13.0 śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti //