Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 11.0 daśamīṃ śaṃsati tvak keśā ity eva sā bhavati //
Aitareyabrāhmaṇa
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 3, 7, 10.0 ekādaśyāṃ keśaśmaśrulomanakhāni vāpayitvā //
Atharvaveda (Paippalāda)
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 38, 3.2 etā stha keśavardhanīr atho stha keśadṛṃhaṇīḥ //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
AVP, 1, 67, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 67, 4.2 keśo naḍa iva vardhatāṃ śīrṣṇas te asitas pari //
AVP, 10, 9, 2.2 vasiṣṭhārundhatī mā pātāṃ prajāpateḥ prastaro bṛhaspateḥ keśāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 5, 19, 3.2 asnas te madhye kulyāyāḥ keśān khādanta āsate //
AVŚ, 6, 9, 1.2 akṣyau vṛṣaṇyantyāḥ keśā māṃ te kāmena śuṣyantu //
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 21, 3.2 uta stha keśadṛṃhaṇīr atho ha keśavardhanīḥ //
AVŚ, 6, 30, 3.2 māteva putrebhyo mṛḍa keśebhyaḥ śami //
AVŚ, 6, 136, 1.2 tāṃ tvā nitatni keśebhyo dṛṃhaṇāya khanāmasi //
AVŚ, 6, 136, 3.1 yas te keśo 'vapadyate samūlo yaś ca vṛścate /
AVŚ, 6, 137, 1.1 yāṃ jamadagnir akhanad duhitre keśavardhanīm /
AVŚ, 6, 137, 2.2 keśā naḍā iva vardhantāṃ śīrṣṇas te asitāḥ pari //
AVŚ, 6, 137, 3.2 keśā naḍā iva vardhantām śīrṣṇas te asitāḥ pari //
AVŚ, 8, 2, 17.1 yat kṣureṇa marcayatā sutejasā vaptā vapasi keśaśmaśru /
AVŚ, 8, 6, 17.1 uddharṣiṇaṃ munikeśaṃ jambhayantaṃ marīmṛśam /
AVŚ, 11, 8, 11.1 yadā keśān asthi snāva māṃsaṃ majjānam ābharat /
AVŚ, 11, 8, 12.1 kutaḥ keśān kutaḥ snāva kuto asthīny ābharat /
AVŚ, 14, 1, 55.1 bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśāṁ akalpayat /
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
BaudhDhS, 1, 5, 7.1 parvasu ca keśaśmaśrulomanakhavāpanam //
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 2, 44.1 ekavastratā keśaśmaśrulomanakhavāpanam //
BaudhDhS, 2, 2, 45.1 etad eva striyāḥ keśavapanavarjam /
BaudhDhS, 2, 2, 45.2 keśavapanavarjam //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 2, 17, 10.1 keśaśmaśrulomanakhāni vāpayitvopakalpayate //
BaudhDhS, 3, 1, 10.1 keśaśmaśrulomanakhāni vāpayitvopakalpayate //
BaudhDhS, 3, 1, 25.1 parvaṇi parvaṇi keśaśmaśrulomanakhavāpanaṃ śaucavidhiś ca //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 8, 3.1 keśaśmaśrulomanakhāni vāpayitvāpi vā śmaśrūṇy evāhataṃ vāso vasānaḥ satyaṃ bruvann āvasatham abhyupeyāt //
BaudhDhS, 4, 1, 23.2 ā keśāntān nakhāgrāc ca tapas tapyata uttamam //
BaudhDhS, 4, 5, 3.2 śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 2, 4, 8.2 uṣṇena vāyav udakenehy aditiḥ keśān vapatu /
BaudhGS, 2, 4, 13.1 athāsya keśānvapati /
BaudhGS, 2, 4, 14.2 mā te keśānanugādvarca etat iti //
BaudhGS, 2, 5, 7.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svasti ṛddhimiti vācayitvā kumāraṃ bhojayitvā tasya caulavattūṣṇīṃ keśān oṣya snātaṃ śucivāsasaṃ baddhaśikhaṃ yajñopavītaṃ pratimuñcan vācayati /
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 3, 2, 55.1 pratipattau sarvān keśān vāpayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 21.0 tasyai prasiddhaṃ vapayā caritvā dakṣiṇe vedyante keśaśmaśru vapate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 10, 9.0 etāvan nānā sarvān keśān vāpayate //
BhārGS, 1, 28, 8.1 keśān vāpayitvā gomayapiṇḍe nidadhāti //
BhārGS, 2, 19, 5.1 śmaśrūṇi vāpayitvopapakṣau nivāpayate 'tha keśān yathopapādam aṅgāny evam evāta ūrdhvaṃ vāpayate //
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 19.0 anubandhyavapāyāṃ hutāyāṃ dakṣiṇe vedyante keśaśmaśrūṇi vāpayet //
Gautamadharmasūtra
GautDhS, 1, 9, 16.1 na bhasmakeśanakhatuṣakapālamedhyāny adhitiṣṭhet //
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
GautDhS, 2, 8, 9.1 keśakīṭāvapannam //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 6.0 tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti //
GobhGS, 2, 9, 26.0 ānaḍuhe gomaye keśān kṛtvāraṇyaṃ hṛtvā nikhananti //
GobhGS, 3, 1, 9.0 ajaḥ keśapratigrāhāya //
GobhGS, 3, 4, 24.0 brāhmaṇān bhojayitvā svayaṃ bhuktvā keśaśmaśruromanakhāni vāpayīta śikhāvarjam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 7.0 āśitasya kumārasya keśānvāpayitvā snātamalaṃkṛtam //
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 2, 6, 4.1 tenāsya keśānpratigṛhṇāti //
HirGS, 2, 6, 13.1 saṃyamya keśān /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 10.0 uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti //
JaimGS, 1, 11, 17.0 pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ //
JaimGS, 1, 11, 24.0 dhānyapalvale goṣṭhe vā keśānnikhanet //
JaimGS, 1, 18, 14.0 uptakeśaḥ snāyāt //
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.2 vapanti keśaśmaśrūṇi /
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
Jaiminīyabrāhmaṇa
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
JB, 1, 47, 1.0 athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi //
JB, 1, 47, 2.0 uptvā keśaśmaśrūṇi nakhān nikṛntanti //
Kauśikasūtra
KauśS, 4, 9, 4.1 uṣṇenāplāvayati dakṣiṇāt keśastukāt //
KauśS, 4, 9, 13.1 darbheṇa pariveṣṭya keśeṣūpacṛtati //
KauśS, 4, 12, 11.0 keśān dhārayati //
KauśS, 4, 12, 15.0 bhagam asyā varca iti mālāniṣpramandadantadhāvanakeśam īśānahatāyā anustaraṇyā vā kośam ulūkhaladaraṇe triśile nikhanati //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 5, 6, 19.0 nir lakṣmyam iti pāpalakṣaṇāyā mukham ukṣatyanvṛcaṃ dakṣiṇāt keśastukāt //
KauśS, 7, 2, 19.0 tardam avaśirasaṃ vadanāt keśena samuhyorvarāmadhye nikhanati //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 20.0 yenāvapat iti dakṣiṇasya keśapakṣasya darbhapiñjūlyā keśān abhinidhāya pracchidya sthālarūpe karoti //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
KauśS, 7, 5, 4.0 athainam uptakeśaśmaśruṃ kṛttanakham āplāvayati //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 8, 16.0 keśavarjaṃ patnī //
KauśS, 11, 1, 13.0 śāntyudakodakena keśaśmaśruromanakhāni saṃhārayanti //
Khādiragṛhyasūtra
KhādGS, 1, 4, 13.1 tenaināṃ sakeśanakhām āplāvayet //
KhādGS, 2, 3, 27.0 sakṛdāyasena pracchidyānaḍuhe gomaye keśān kuryāt //
KhādGS, 2, 3, 31.0 araṇye keśānnikhaneyuḥ //
KhādGS, 2, 5, 5.0 ajaḥ keśapratigrahāya //
KhādGS, 3, 1, 21.0 prāśya vāpayec chikhāvarjaṃ keśaśmaśrulomanakhāni //
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 28.0 abhiṣecanīyānte keśavapanārthe nivartanaṃ saṃvatsaram //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 3.0 saṃhatakeśaḥ //
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 40, 12.1 yat kṣureṇa vartayatā supeśasā vaptar vapasi keśān /
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 13.1 mā te keśān anugāt teja etat tathā dhātā dadhātu te /
KāṭhGS, 40, 15.1 uptvāya rājño varuṇasya keśān somo dhātā savitā viṣṇur agniḥ /
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
KāṭhGS, 41, 5.1 snātoptakeśe yathoktam upasamādhāya jayaprabhṛtibhir hutvā revatīs tvā vyakṣṇan kṛttikāś cakratus tvāpasas tvā vyatanvata dhiyo 'vayann ava gnā amṛjan /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 5.0 keśā vedaḥ //
MS, 1, 8, 1, 38.0 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭās tam āhur jyeṣṭhalakṣmīti //
MS, 2, 8, 10, 1.0 ayaṃ puro harikeśaḥ sūryaraśmiḥ //
MS, 2, 9, 3, 3.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 9, 3, 5.0 namo harikeśāyopavītine //
MS, 2, 9, 5, 10.0 namo vyuptakeśāya ca kapardine ca //
MS, 2, 9, 7, 17.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 7.2 yathā sataḥ puruṣāt keśalomāni tathākṣarāt sambhavatīha viśvam //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 21, 3.1 aditiḥ keśān vapatv āpa undantu jīvase /
MānGS, 1, 21, 6.1 yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān /
MānGS, 1, 21, 7.1 yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān /
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
MānGS, 1, 21, 8.1 mā te keśān anugād varca etat tathā dhātā dadhātu te /
MānGS, 1, 21, 10.1 uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ /
MānGS, 1, 21, 12.1 varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya //
MānGS, 1, 22, 2.4 ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati //
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 1, 7.0 keśaśmaśrviti ca keśānte //
PārGS, 2, 1, 12.0 sakeśāni pracchidyānaḍuhe gomayapiṇḍe prāsyatyuttarato dhriyamāṇe //
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
PārGS, 2, 1, 21.0 yathāmaṅgalaṃ keśaśeṣakaraṇam //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.7 ata ūrdhvaṃ keśaśmaśrulomanakhāni vāpayitvāhataṃ vasanaṃ paridhāya brāhmaṇān svasti vācayitvā pūto bhavati //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 2.2 tasmād yasya dakṣiṇataḥ keśā unmṛṣṭāḥ /
TB, 2, 1, 2, 2.5 tasmād rarāṭe keśā na santi /
TB, 3, 8, 1, 2.6 keśaśmaśru vapate /
Taittirīyasaṃhitā
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 5, 4, 6, 26.0 sūryaraśmir harikeśaḥ purastād ity āha //
TS, 6, 1, 1, 8.0 keśaśmaśru vapate //
TS, 6, 1, 1, 10.0 mṛtā vā eṣā tvag amedhyā yat keśaśmaśru //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 4, 1.0 brāhmaṇasya pālāśo bailvo vā keśānto nirvraṇo 'numṛṣṭo 'nudvejano yūpavad avakro daṇḍaḥ kṛṣṇamṛgasyājinaṃ mauñjī mekhalā //
VaikhGS, 2, 5, 3.2 gośakṛdyukte śarāve keśāngṛhṇīyāt //
VaikhGS, 2, 13, 4.0 śarāve sānaḍuhagośakṛti keśādīny ādāyedam aham amuṣyety udumbaradarbhayor mūle goṣṭhe vā gūhayet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 11, 55.1 keśasaṃmito brāhmaṇasya //
VasDhS, 14, 22.1 yad vasanakeśakīṭopahataṃ ca //
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
VasDhS, 15, 13.1 ninetāraṃ cāsya prakīrṇakeśā jñātayo 'nvālabheran //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
VasDhS, 30, 9.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
Vārāhagṛhyasūtra
VārGS, 4, 8.3 aditiḥ keśān vapatv āpa undantu jīvase /
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 14.1 mā te keśān anugād varca etattathā dhātā dadhātu te /
VārGS, 4, 17.1 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśān /
VārGS, 4, 17.3 iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati //
VārGS, 4, 18.0 yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye //
VārGS, 4, 21.1 parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt /
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 9, 3.2 yat kṣureṇa marcayatā supeśasā vaptar vapasi keśaśmaśrūn /
VārGS, 9, 4.0 bhūmau keśān nikhanet //
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
VārGS, 16, 7.5 iti navanītena pāṇī pralipya sarvān keśān saṃprayauti //
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
VārGS, 16, 11.0 athāsyāḥ patir dvedhā keśān badhnāti nīlalohitena sūtreṇa jīvorṇayā vā //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 4, 1, 5.1 keśaśmaśru vāpayitvā kṣaume ācchādyaupavatsam aśanam aśnītaḥ //
VārŚS, 2, 1, 2, 1.1 hiraṇyakeśān sudhurān hiraṇyākṣān ayaḥśaphān /
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 3, 2, 45.0 aveṣṭā dandaśūkā iti lohitāyasaṃ keśavāpāya //
VārŚS, 3, 3, 4, 10.1 na keśaśmaśru vapati //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 2.0 mālyāliptamukha upaliptakeśaśmaśrur akto 'bhyakto veṣṭityupaveṣṭitī kāñcuky upānahī pādukī //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 16, 23.0 yasmiṃś cānne keśaḥ syāt //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 2, 3, 3.0 keśān aṅgaṃ vāsaś cālabhyāpa upaspṛśet //
ĀpDhS, 2, 3, 6.0 adhikam ahar ahaḥ keśaśmaśrulomanakhavāpanam //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
Āpastambagṛhyasūtra
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe vā nidadhāti //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 16, 8.1 apāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 16, 15.1 etāvan nānā sarvān keśān vāpayate //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.6 ajasraṃ daivyaṃ jyotiḥ sauparṇaṃ cakṣuḥ suśrutau karṇau devaśrutau karṇau keśā barhiḥ śikhā prastaro yathāsthānaṃ kalpayadhvaṃ śaṃ hṛdayāyādo mā mā hāsiṣṭeti yathāliṅgam aṅgāni saṃmṛśya //
ĀpŚS, 13, 23, 16.0 anūbandhyāvapāyāṃ hutāyāṃ dakṣiṇe vedyante yajamānaḥ keśaśmaśru vāpayate //
ĀpŚS, 18, 15, 6.2 nirastaṃ namuceḥ śira iti savyena lohitāyasaṃ keśavāpāya //
ĀpŚS, 19, 27, 10.1 athāsya dhūmam anumantrayate hiraṇyakeśo rajaso visāra iti //
ĀpŚS, 20, 1, 9.1 keśaśmaśru vapate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 7.1 tāsāṃ gṛhītvā navanītaṃ dadhidrapsān vā pradakṣiṇaṃ śiras trir undaty aditiḥ keśān vapatv āpa undantu varcasa iti //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 17, 16.1 kṣuratejo nimṛjed yat kṣureṇa marcayatā supeśasā vaptā vapasi keśān /
ĀśvGS, 1, 17, 18.1 yathā kuladharmaṃ keśaveśān kārayet //
ĀśvGS, 1, 18, 3.0 keśaśabde tu śmaśruśabdān kārayet //
ĀśvGS, 1, 18, 6.0 keśaśmaśrulomanakhāny udaksaṃsthāni kurv iti saṃpreṣyati //
ĀśvGS, 1, 22, 25.1 kṛtākṛtaṃ keśavapanam //
ĀśvGS, 4, 1, 16.0 keśaśmaśrulomanakhāni vāpayantīty uktaṃ purastāt //
ĀśvGS, 4, 6, 4.0 athānavekṣaṃ pratyāvrajyāpa upaspṛśya keśaśmaśrulomanakhāni vāpayitvopakalpayīran navān maṇikān kumbhān ācamanīyāṃśca śamīsumanomālinaḥ śamīmayam idhmaṃ śamīmayyāvaraṇī paridhīṃś cānaḍuhaṃ gomayaṃ carma ca navanītam aśmānaṃ ca yāvatyo yuvatayas tāvanti kuśapiñjūlāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 2, 2, 4, 5.2 keśamiśreva hāsa /
ŚBM, 2, 6, 2, 19.1 atha keśaśmaśrūptvā /
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 3, 1, 2, 9.2 sa keśaśmaśru vapati sa yadā keśaśmaśru vapati //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 7.0 ānaḍuhaṃ ca gomayaṃ kuśabhittaṃ ca keśapratigrahaṇāyādarśaṃ navanītaṃ lohakṣuraṃ cottarata upasthāpya //
ŚāṅkhGS, 1, 28, 13.0 keśān kuśataruṇaṃ cādarśena saṃspṛśya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ vā samīpe keśān nikhananti //
ŚāṅkhGS, 2, 1, 23.0 keśasaṃmito vaiśyasya //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 4, 7, 42.0 keśaśmaśrūṇi vāpana ā snānāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 16.0 hitā nama puruṣasya nāḍyo hṛdayāt purītatam abhipratanvanti tad yathā sahasradhā keśo vipāṭitastvāvad aṇvyaḥ //
Ṛgveda
ṚV, 1, 79, 1.1 hiraṇyakeśo rajaso visāre 'hir dhunir vāta iva dhrajīmān /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 38, 6.2 apaśyam atra manasā jaganvān vrate gandharvāṁ api vāyukeśān //
ṚV, 5, 41, 11.2 āpa oṣadhīr uta no 'vantu dyaur vanā girayo vṛkṣakeśāḥ //
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.1 atiṣṭhad vajraṃ vṛṣaṇaṃ suvīraṃ dadhanvān devaṃ harim indrakeśam /
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
Ṛgvidhāna
ṚgVidh, 1, 3, 3.1 keśaśmaśrulomanakhān vāpayitvāplutaḥ śuciḥ /
Arthaśāstra
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 14, 2, 10.2 etena piṣṭenābhyaktāḥ keśāḥ syuḥ śaṅkhapāṇḍarāḥ //
Avadānaśataka
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 4, 2, 48.0 keśāśvābhyāṃ yañchāv anyatarasyām //
Aṣṭādhyāyī, 5, 2, 109.0 keśād vo 'nyatarasyām //
Buddhacarita
BCar, 3, 28.1 ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ /
BCar, 6, 57.1 niṣkāsya taṃ cotpalapattranīlaṃ cicheda citraṃ mukuṭaṃ sakeśam /
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Carakasaṃhitā
Ca, Sū., 1, 69.2 jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ //
Ca, Sū., 5, 30.2 khālityaṃ piñjaratvaṃ ca keśānāṃ patanaṃ tathā //
Ca, Sū., 5, 58.2 na syuḥ śvetā na kapilāḥ keśāḥ śmaśrūṇi vā punaḥ //
Ca, Sū., 5, 59.1 na ca keśāḥ pramucyante vardhante ca viśeṣataḥ /
Ca, Sū., 5, 81.2 na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca //
Ca, Sū., 5, 82.2 dṛḍhamūlāśca dīrghāśca kṛṣṇāḥ keśā bhavanti ca //
Ca, Sū., 5, 99.2 keśaśmaśrunakhādīnāṃ kalpanaṃ samprasādhanam //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 17, 67.1 keśalomanakhaśmaśrudvijaprapatanaṃ śramaḥ /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 47.1 luñcanaṃ keśalomnāṃ ca dantairdaśanameva ca /
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 16.2 keśalomanakhaśmaśrudoṣāścāsthipradoṣajāḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 3, 6.1 tathāsyocchvāsamanyādantapakṣmacakṣuḥkeśalomodaranakhāṅgulīr ālakṣayet /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Ca, Indr., 5, 39.1 kṛṣṇā pāpā nirācārā dīrghakeśanakhastanī /
Ca, Indr., 8, 8.1 āyamyotpāṭitān keśān yo naro nāvabudhyate /
Ca, Indr., 8, 9.1 yasya keśā nirabhyaṅgā dṛśyante 'bhyaktasannibhāḥ /
Ca, Indr., 11, 17.1 pramuhya luñcayet keśān parigṛhṇātyatīva ca /
Ca, Indr., 12, 10.1 muktakeśe 'thavā nagne rudatyaprayate 'thavā /
Ca, Indr., 12, 19.1 palālabusamāṃsāsthikeśalomanakhadvijān /
Ca, Cik., 3, 53.1 asādhyo balavān yaśca keśasīmantakṛjjvaraḥ /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 7, 97.6 bhinnāñjanamayūrakalāpābhinīlavallitapradakṣiṇāvartakeśaḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 3, 126.1 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca /
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 3, 129.2 bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca /
MBh, 1, 77, 9.4 keśe baddhvā tu rājānaṃ yāce 'haṃ sadṛśaṃ patim /
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 1, 140, 2.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ /
MBh, 1, 140, 14.1 subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 151, 1.37 keśamajjāsthimedobhir bāhūrucaraṇair api /
MBh, 1, 176, 29.14 dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan /
MBh, 1, 189, 31.1 sa cāpi keśau harir udbabarha śuklam ekam aparaṃ cāpi kṛṣṇam /
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 189, 31.3 yo 'sau śvetastasya devasya keśaḥ /
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 1, 219, 33.2 dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām //
MBh, 2, 21, 6.1 avamucya kirīṭaṃ sa keśān samanumṛjya ca /
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 2, 71, 6.1 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā /
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 186, 36.2 keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye //
MBh, 3, 188, 51.2 keśaśūlāḥ striyaścāpi bhaviṣyanti yugakṣaye //
MBh, 3, 256, 2.2 abhidrutya nijagrāha keśapakṣe 'tyamarṣaṇaḥ //
MBh, 3, 257, 7.2 tasyāḥ saṃharaṇāt prāptaḥ śirasaḥ keśavāpanam /
MBh, 3, 281, 100.2 sāvitrī tata utthāya keśān saṃyamya bhāminī /
MBh, 4, 5, 13.3 dhanurbhiḥ puruṣaṃ kṛtvā carmakeśāsthisaṃvṛtam /
MBh, 4, 8, 1.2 tataḥ keśān samutkṣipya vellitāgrān aninditān /
MBh, 4, 8, 16.1 keśāñ jānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam /
MBh, 4, 10, 6.1 śikhī sukeśaḥ paridhāya cānyathā bhavasva dhanvī kavacī śarī tathā /
MBh, 4, 13, 13.3 vihīnavarṇāṃ sairandhrīṃ bībhatsāṃ keśakārikām //
MBh, 4, 15, 7.1 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat /
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 21, 47.4 bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu //
MBh, 4, 21, 48.1 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ /
MBh, 4, 21, 48.2 ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam //
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 4, 31, 11.1 kᄆptottaroṣṭhaṃ sunasaṃ kᄆptakeśam alaṃkṛtam /
MBh, 4, 36, 37.2 gatvā padaśataṃ tūrṇaṃ keśapakṣe parāmṛśat //
MBh, 4, 40, 24.1 kṛṣṇān bhaṅgīmataḥ keśāñśvetenodgrathya vāsasā /
MBh, 4, 62, 3.2 muktakeśā vyadṛśyanta sthitāḥ prāñjalayastadā //
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 5, 47, 57.1 ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham /
MBh, 5, 80, 24.1 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā /
MBh, 5, 91, 11.1 ā keśagrahaṇānmitram akāryāt saṃnivartayan /
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 55, 123.1 prabhūtarakṣogaṇabhūtasevitā śiraḥkapālākulakeśaśādvalā /
MBh, 6, 58, 58.1 vimiśrāṃ keśamajjābhiḥ pradigdhāṃ rudhireṇa ca /
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 69, 39.1 muktakeśā vikavacā virathāśchinnakārmukāḥ /
MBh, 6, 89, 25.2 prāvartata nadī tatra keśaśaivalaśādvalā //
MBh, 6, 92, 44.1 anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa /
MBh, 6, 99, 34.1 asthisaṃcayasaṃghāṭā keśaśaivalaśādvalā /
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 13, 18.1 śarīraśatasaṃbādhāṃ keśaśaivalaśādvalām /
MBh, 7, 20, 33.2 carmavarmaplavāṃ ghorāṃ keśaśaivalaśāḍvalām //
MBh, 7, 31, 26.1 āsīt keśaparāmarśo muṣṭiyuddhaṃ ca dāruṇam /
MBh, 7, 68, 47.2 śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām /
MBh, 7, 72, 14.2 vilumpantaḥ sma keśāṃśca majjāśca bahudhā nṛpa //
MBh, 7, 77, 21.2 kṛṣṇāyāḥ śaknuyāṃ gantuṃ padaṃ keśapradharṣaṇe //
MBh, 7, 118, 51.1 sunīlakeśaṃ varadasya tasya śūrasya pārāvatalohitākṣam /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 131, 122.1 keśaśaivalakalmāṣāṃ bhīrūṇāṃ kaśmalāvahām /
MBh, 7, 149, 33.1 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ /
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 161, 18.2 keśeṣu samasajjanta kavaceṣu bhujeṣu ca //
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 7, 165, 120.1 tato 'sya keśān savyena gṛhītvā pāṇinā tadā /
MBh, 7, 166, 23.1 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān /
MBh, 7, 166, 32.2 yanmāṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān //
MBh, 7, 167, 40.2 so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 7, 169, 23.2 ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi //
MBh, 8, 8, 18.1 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ /
MBh, 8, 19, 62.2 keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha //
MBh, 8, 19, 65.2 tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam //
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 36, 30.1 śīrṣapāṣāṇasaṃchannāḥ keśaśaivalaśādvalāḥ /
MBh, 8, 55, 39.2 naramīnām aśvanakrāṃ keśaśaivalaśādvalām //
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 9, 22, 79.1 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata /
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 9, 42, 21.2 keśāvapannam ādhūtam ārugṇam api yad bhavet /
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 10, 8, 84.1 vimuktakeśāścāpyanye nābhyajānan parasparam /
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 14, 17.1 keśapakṣaparāmarśe draupadyā dyūtakārite /
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 20, 15.1 tasya śoṇitasaṃdigdhān keśān unnāmya pāṇinā /
MBh, 12, 16, 25.2 draupadyāḥ keśapakṣasya diṣṭyā tvaṃ padavīṃ gataḥ //
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 12, 48, 3.1 te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam /
MBh, 12, 99, 31.1 asicarmaplavā sindhuḥ keśaśaivalaśādvalā /
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 102, 10.1 biḍālakubjāstanavas tanukeśās tanutvacaḥ /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 236, 26.1 keśalomanakhān vāpya vānaprastho munistataḥ /
MBh, 12, 244, 7.2 śmaśru loma ca keśāśca sirāḥ snāyu ca carma ca //
MBh, 12, 274, 39.1 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkastathaiva ca /
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 12, 330, 1.2 sūryācandramasau śaśvat keśair me aṃśusaṃjñitaiḥ /
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 335, 45.2 keśāścāsyābhavan dīrghā raver aṃśusamaprabhāḥ //
MBh, 13, 7, 24.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
MBh, 13, 24, 6.1 keśakīṭāvapatitaṃ kṣutaṃ śvabhir avekṣitam /
MBh, 13, 24, 72.1 keśavikrayikā rājan viṣavikrayikāśca ye /
MBh, 13, 42, 9.1 pinahya tāni puṣpāṇi keśeṣu varavarṇinī /
MBh, 13, 57, 23.2 keśaśmaśrūn dhārayatām agryā bhavati saṃtatiḥ //
MBh, 13, 107, 21.1 prasādhanaṃ ca keśānām añjanaṃ dantadhāvanam /
MBh, 13, 107, 26.1 nādhitiṣṭhet tuṣāñjātu keśabhasmakapālikāḥ /
MBh, 13, 107, 35.2 keśagrahān prahārāṃśca śirasyetān vivarjayet //
MBh, 13, 128, 14.1 keśāsthikalile bhīme kapālaghaṭasaṃkule /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 46, 15.1 dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan /
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
MBh, 18, 2, 17.1 tamasā saṃvṛtaṃ ghoraṃ keśaśaivalaśādvalam /
MBh, 18, 2, 19.1 asthikeśasamākīrṇaṃ kṛmikīṭasamākulam /
Manusmṛti
ManuS, 2, 46.1 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
ManuS, 2, 211.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
ManuS, 3, 10.2 tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam //
ManuS, 4, 35.1 kᄆptakeśanakhaśmaśrur dāntaḥ śuklāmbaraḥ śuciḥ /
ManuS, 4, 78.1 adhitiṣṭhen na keśāṃs tu na bhasmāsthikapālikāḥ /
ManuS, 4, 83.1 keśagrahān prahārāṃś ca śirasy etān vivarjayet /
ManuS, 4, 207.2 keśakīṭāvapannaṃ ca padā spṛṣṭaṃ ca kāmataḥ //
ManuS, 5, 125.2 dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati //
ManuS, 6, 52.1 kᄆptakeśanakhaśmaśruḥ pātrī daṇḍī kusumbhavān /
ManuS, 7, 91.2 na muktakeśaṃ nāsīnaṃ na tavāsmīti vādinam //
ManuS, 8, 283.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
ManuS, 11, 160.2 keśakīṭāvapannaṃ ca pibed brahmasuvarcalām //
Nyāyasūtra
NyāSū, 3, 2, 51.0 na keśanakhādiṣu anupalabdheḥ //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
NyāSū, 4, 2, 13.0 keśasamūhe taimirikopalabdhivat tadupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 85, 61.2 rajasā dhvastakeśo vā naraḥ kaścid adṛśyata //
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 49, 30.2 keśāṃś cotpāṭayāmāsa nakhapakṣamukhāyudhaḥ //
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Rām, Su, 2, 22.2 śataghnīśūlakeśāntām aṭṭālakavataṃsakām //
Rām, Su, 15, 6.2 dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm //
Rām, Su, 29, 11.1 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam /
Rām, Su, 29, 11.1 tataḥ sā vakrakeśāntā sukeśī keśasaṃvṛtam /
Rām, Su, 38, 18.2 etad eva hi rāmasya dṛṣṭvā matkeśabhūṣaṇam /
Rām, Yu, 23, 2.2 keśān keśāntadeśaṃ ca taṃ ca cūḍāmaṇiṃ śubham //
Rām, Yu, 33, 17.1 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ /
Rām, Yu, 38, 9.1 keśāḥ sūkṣmāḥ samā nīlā bhruvau cāsaṃgate mama /
Rām, Yu, 48, 44.2 keśān anye pralulupuḥ karṇāvanye daśanti ca /
Rām, Yu, 62, 52.1 visrastakeśarasanaṃ vimuktakavacadhvajam /
Rām, Yu, 65, 14.2 mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ //
Rām, Yu, 68, 17.1 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ /
Rām, Yu, 81, 11.1 keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ /
Rām, Yu, 101, 27.1 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā /
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Rām, Utt, 17, 23.1 tato vedavatī kruddhā keśān hastena sāchinat /
Saundarānanda
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
SaundĀ, 8, 54.1 śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu /
SaundĀ, 13, 43.2 śubhataḥ keśadantādīn nānuprasthātumarhasi //
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Agnipurāṇa
AgniPur, 3, 19.1 nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat /
AgniPur, 3, 19.2 agādvimucya keśān strī anvadhāvacca tāṃ gatām //
Amarakośa
AKośa, 2, 305.1 palitaṃ jarasā śauklyaṃ keśādau visrasā jarā /
AKośa, 2, 360.2 cikuraḥ kuntalo vālaḥ kacaḥ keśaḥ śiroruhaḥ //
AKośa, 2, 362.1 kabarī keśaveśo 'tha dhammillaḥ saṃyatāḥ kacāḥ /
AKośa, 2, 399.1 mālyaṃ mālāsrajau mūrdhni keśamadhye tu garbhakaḥ /
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 17.2 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām //
AHS, Sū., 2, 43.2 gātravaktranakhair vādyaṃ hastakeśāvadhūnanam //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 152.1 apathyaḥ kaṭulāvaṇyāc chukraujaḥkeśacakṣuṣām /
AHS, Sū., 8, 39.1 bhojanaṃ tṛṇakeśādijuṣṭam uṣṇīkṛtaṃ punaḥ /
AHS, Sū., 10, 7.2 bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām //
AHS, Sū., 11, 19.1 asthny asthitodaḥ śadanaṃ dantakeśanakhādiṣu /
AHS, Sū., 20, 4.2 śamanaṃ nīlikāvyaṅgakeśadoṣākṣirājiṣu //
AHS, Sū., 21, 22.1 kāsaḥ śvāsaḥ pīnaso visvaratvaṃ pūtir gandhaḥ pāṇḍutā keśadoṣaḥ /
AHS, Sū., 22, 25.2 pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane //
AHS, Sū., 26, 23.1 sa yojyo nīlikāvyaṅgakeśaśāteṣu kuṭṭane /
AHS, Śār., 3, 85.1 prāyo 'ta eva pavanādhyuṣitā manuṣyā doṣātmakāḥ sphuṭitadhūsarakeśagātrāḥ /
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 5, 6.1 keśaroma nirabhyaṅgaṃ yasyābhyaktam ivekṣyate /
AHS, Śār., 5, 67.1 naśyaty ajānan ṣaḍahāt keśaluñcanavedanām /
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Śār., 6, 58.2 kṛṣṇā pāpānanācārā dīrghakeśanakhastanī //
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 11.1 nakhakeśātivṛddhiśca svapne cābhibhavo bhavet /
AHS, Nidānasthāna, 5, 12.1 keśāsthituṣabhasmādirāśau samadhirohaṇam /
AHS, Nidānasthāna, 10, 38.2 hṛnnetrajihvāśravaṇopadeho ghanāṅgatā keśanakhātivṛddhiḥ //
AHS, Nidānasthāna, 14, 44.1 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ /
AHS, Cikitsitasthāna, 7, 111.1 keśānāṃ luñcanaṃ dāho daṃśo daśanavṛścikaiḥ /
AHS, Cikitsitasthāna, 8, 18.1 arkamūlaṃ śamīpattram nṛkeśaḥ sarpakañcukam /
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
AHS, Utt., 3, 9.2 saṃjñānāśo muhuḥ keśaluñcanaṃ kandharānatiḥ //
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
AHS, Utt., 3, 57.2 mayūrapattraśrīvāsaṃ tuṣakeśaṃ sarāmaṭham //
AHS, Utt., 5, 18.1 kārpāsāsthimayūrapattrabṛhatīnirmālyapiṇḍītakatvaṅmāṃsīvṛṣadaṃśaviṭtuṣavacākeśāhinirmokakaiḥ /
AHS, Utt., 12, 9.2 jālāni keśān maśakān raśmīṃścopekṣite 'tra ca //
AHS, Utt., 13, 54.1 keśāsyakandharāskandhapuṣṭilāvaṇyakāntidam /
AHS, Utt., 16, 30.2 ghṛtāktān darpaṇe ghṛṣṭān keśān mallakasaṃpuṭe //
AHS, Utt., 23, 23.2 kaṇḍūkeśacyutisvāparaukṣyakṛt sphuṭanaṃ tvacaḥ //
AHS, Utt., 23, 29.2 keśān sadoṣaḥ pacati palitaṃ sambhavatyataḥ //
AHS, Utt., 24, 41.1 bṛṃhayed rañjayeccaitat keśān mūrdhapralepanāt /
AHS, Utt., 24, 42.1 kṣaudraṃ ca kṣīrapiṣṭāni keśasaṃvardhanam param /
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
AHS, Utt., 37, 23.2 nṛkeśāḥ sarṣapāḥ pītā guḍo jīrṇaśca dhūpanam //
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
AHS, Utt., 39, 150.2 samudgake bījakasārakᄆpte lihan balī jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 159.2 vṛṣaḥ sthiraḥ śāntavikāraduḥkhaḥ samāḥ śataṃ jīvati kṛṣṇakeśaḥ //
AHS, Utt., 39, 172.2 keśair bhṛṅgāṅganīlair madhusurabhimukho naikayoṣinniṣevī /
AHS, Utt., 39, 176.2 tān evāpnoti sa guṇān kṛṣṇakeśaś ca jāyate //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 36.1 apathyaḥ kaṭulāvaṇyācchukraujaḥkeśacakṣuṣām //
Bodhicaryāvatāra
BoCA, 8, 68.1 yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ /
BoCA, 9, 58.1 dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.1 uddhārye dhavale keśe pramādāt kṛṣṇa uddhṛte /
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 2, 93.1 kṛṣṇājināmbaradharaḥ kṛtakeśanāśaḥ skandhāvasaktakarako nṛpatiḥ purāṇaḥ /
BKŚS, 9, 29.1 patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ /
BKŚS, 14, 15.2 mṛṇāladhavalaṃ keśaṃ dṛṣṭavān ātmamūrdhani //
BKŚS, 17, 142.2 keśadūṣitatantrīkā prathameva vivarjitā //
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
BKŚS, 19, 8.1 sa me keśakalāpāgram īṣad āmṛśya yātavān /
BKŚS, 21, 170.1 tamālikāpi saṃhārya keśān kāṣāyacīvarā /
BKŚS, 22, 254.2 paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 550.0 tato bhagavatā ṛddhyā keśanakhamutsṛṣṭam //
Divyāv, 2, 551.0 tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 7, 20.0 athāyuṣmān mahākāśyapo 'nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gataḥ //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 13, 224.1 adrākṣīdbhagavān svāgataṃ paruṣarūkṣāṅgulidīrghakeśaṃ rajasāvacūrṇitagātraṃ kṛśamalpasthānaṃ malinajīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇaiḥ makṣikābhirupadrutaiḥ saṃkārakūṭe nipatitam //
Divyāv, 15, 2.0 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 15, 11.0 atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Harivaṃśa
HV, 10, 43.1 pāradā muktakeśās tu pahlavāḥ śmaśrudhāriṇaḥ /
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 3, 47.2 keśaiḥ kadarthīkṛtavīryasāraḥ kaccit sa evāsi dhanaṃjayas tvam //
Kir, 8, 33.1 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ /
Kir, 11, 3.1 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 48.2 taṃ keśapāśaṃ prasamīkṣya kuryur vālapriyatvaṃ śithilaṃ camaryaḥ //
KumSaṃ, 5, 12.1 mahārhaśayyāparivartanacyutaiḥ svakeśapuṣpair api yā sma dūyate /
KumSaṃ, 5, 68.2 alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu //
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 8, 63.1 aṅgulībhir iva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
KumSaṃ, 8, 83.1 kliṣṭakeśam avaluptacandanaṃ vyatyayārpitanakhaṃ samatsaram /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
KāSū, 7, 2, 37.0 madayantikākuṭajakāñjanikāgirikarṇikāślakṣṇaparṇīmūlaiḥ snānāṃ keśapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 99.1 saśastro 'nuttarīyo vā muktakeśaḥ sahāsanaḥ /
Kūrmapurāṇa
KūPur, 1, 28, 12.2 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge //
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
KūPur, 2, 13, 7.2 keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca //
KūPur, 2, 14, 31.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
KūPur, 2, 15, 4.2 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ //
KūPur, 2, 16, 76.1 nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
KūPur, 2, 16, 92.2 nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana //
KūPur, 2, 17, 26.1 keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
KūPur, 2, 32, 7.1 rājā tena ca gantavyo muktakeśena dhāvatā /
Liṅgapurāṇa
LiPur, 1, 6, 15.2 hiraṇyakeśā dṛṣṭighnā nityā buddhāś ca nirmalāḥ //
LiPur, 1, 18, 33.1 nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ /
LiPur, 1, 21, 42.1 namaste vakrakeśāya ūruvakṣaḥśikhāya ca /
LiPur, 1, 22, 20.1 prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ /
LiPur, 1, 29, 77.1 nikṛtya keśān saśikhān upavītaṃ visṛjya ca /
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 40, 26.1 pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge /
LiPur, 1, 40, 33.1 pranaṣṭaceṣṭanāḥ puṃso muktakeśāś ca śūlinaḥ /
LiPur, 1, 51, 14.1 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ /
LiPur, 1, 65, 168.2 vimukto muktakeśaś ca śrīmāñchrīvardhano jagat //
LiPur, 1, 67, 21.2 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ //
LiPur, 1, 69, 75.1 praluptaśmaśrukeśaś ca ghṛtākto muñjamekhalī /
LiPur, 1, 70, 229.2 taṃ dṛṣṭvā hyapriyeṇāsya keśāḥ śīrṇāstu dhīmataḥ //
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
LiPur, 1, 72, 76.1 keśo vigatavāsāś ca mahākeśo mahājvaraḥ /
LiPur, 1, 75, 11.1 puṣkarāvartakādyāstu keśāstasya prakīrtitāḥ /
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 1, 85, 156.2 uṣṇīṣī kañcukī nagno muktakeśo malāvṛtaḥ //
LiPur, 1, 91, 19.1 bhasmāṅgārāṃś ca keśāṃś ca nadīṃ śuṣkāṃ bhujaṅgamān /
LiPur, 1, 91, 27.1 muktakeśo hasaṃścaiva gāyannṛtyaṃś ca yo naraḥ /
LiPur, 1, 103, 15.1 jvālākeśo dvādaśabhiḥ koṭibhir gaṇapuṅgavaḥ /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 50, 39.1 keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
Matsyapurāṇa
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 47, 258.2 pramadāḥ keśaśūlāśca bhaviṣyanti yugakṣaye //
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 57, 12.2 lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ //
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 95, 14.1 vyomakeśātmarūpāya keśānpṛṣṭhaṃ ca pūjayet /
MPur, 99, 8.2 śrīdharāya mukhaṃ keśānkeśavāyeti nārada //
MPur, 120, 14.2 keśākulamukhī bhāti madhupairiva padminī //
MPur, 120, 20.1 kācitpṛṣṭhakṛtādityā keśanistoyakāriṇī /
MPur, 142, 70.1 keśāḥ sthitā lalāṭena jihvā ca parimārjanī /
MPur, 150, 126.2 keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam //
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Nāradasmṛti
NāSmṛ, 2, 1, 59.2 udaśvitkeśapiṇyākaśākādyauṣadhayas tathā //
NāSmṛ, 2, 15/16, 28.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 256.2 keśakīṭopapannāni duṣṭānnāni ca yāni vai /
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Prasannapadā zu MMadhKār, 18, 9.2, 6.0 etacca śāntasvabhāvam ataimirikakeśādarśanavat svabhāvavirahitam ityarthaḥ //
Suśrutasaṃhitā
Su, Sū., 26, 22.1 viṣāṇadantakeśāsthiveṇudārūpalāni tu /
Su, Sū., 29, 10.1 vastrāntānāmikākeśanakharomadaśāspṛśaḥ /
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā //
Su, Sū., 29, 47.1 keśabhasmāsthikāṣṭhāśmatuṣakārpāsakaṇṭakāḥ /
Su, Sū., 31, 10.1 keśāḥ sīmantino yasya saṃkṣipte vinate bhruvau /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 13, 36.1 dāruṇā kaṇḍurā rūkṣā keśabhūmiḥ prapāṭyate /
Su, Nid., 13, 38.2 pittaṃ ca keśān pacati palitaṃ tena jāyate //
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 61.2 svabhāvaṃ prakṛtiṃ kṛtvā nakhakeśāviti sthitiḥ //
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Cik., 24, 25.2 keśānāṃ mārdavaṃ dairghyaṃ bahutvaṃ snigdhakṛṣṇatām //
Su, Cik., 24, 29.1 keśaprasādhanī keśyā rajojantumalāpahā /
Su, Cik., 24, 73.2 pāpmopaśamanaṃ keśanakharomāpamārjanam //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.18 ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet /
Su, Cik., 29, 12.19 tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet /
Su, Cik., 40, 15.3 dṛḍhakeśadvijaśmaśruḥ sugandhiviśadānanaḥ //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 1, 15.1 saṃvibhaktāḥ sumanaso nīcakeśanakhāḥ sthirāḥ /
Su, Ka., 1, 56.1 keśaśātaḥ śiroduḥkhaṃ khebhyaśca rudhirāgamaḥ /
Su, Ka., 3, 41.2 jihvā sitā yasya ca keśaśāto nāsāvabhaṅgaśca sakaṇṭhabhaṅgaḥ //
Su, Utt., 7, 8.1 makṣikā maśakān keśāñjālakāni ca paśyati /
Su, Utt., 29, 6.1 gṛdhrolūkapurīṣāṇi keśā hastinakhā ghṛtam /
Su, Utt., 33, 6.1 purīṣaṃ kaukkuṭaṃ keśāṃścarma sarpatvacaṃ tathā /
Su, Utt., 54, 15.1 keśaromanakhādāśca dantādāḥ kikkiśāstathā /
Tantrākhyāyikā
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 6.0 yathā taimirikāṇāṃ saṃtāne keśādyābhāso nānyeṣām //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
ViṃVṛtti zu ViṃKār, 1, 2.2, 7.0 kasmādyattaimirikaiḥ keśabhramarādi dṛśyate tena keśādikriyā na kriyate na ca tadanyairna kriyate //
Viṣṇupurāṇa
ViPur, 1, 5, 44.1 apriyān atha tān dṛṣṭvā keśāḥ śīryanta vedhasaḥ /
ViPur, 3, 9, 19.1 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ /
ViPur, 3, 10, 16.2 nātikeśāmakeśāṃ vā nātikṛṣṇāṃ na piṅgalām //
ViPur, 3, 11, 22.1 svācāntaśca tataḥ kuryātpumān keśaprasādhanam /
ViPur, 3, 12, 3.1 prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk /
ViPur, 3, 12, 15.1 keśāsthikaṇṭakāmedhyabalibhasmatuṣāṃstathā /
ViPur, 3, 12, 24.2 na ca nirdhūnayet keśānnācāmeccaiva cotthitaḥ //
ViPur, 3, 16, 15.1 na pūti naivopapannaṃ keśakīṭādibhirnṛpa /
ViPur, 4, 3, 47.1 yavanān muṇḍitaśiraso 'rdhamuṇḍitāñchakān pralambakeśān pāradān paplavāñśmaśrudharān niḥsvādhyāyavaṣaṭkārān etān anyāṃś ca kṣatriyāṃś cakāra //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
ViPur, 4, 10, 27.1 jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 1, 64.2 tasyāyamaṣṭamo garbho matkeśo bhavitā surāḥ //
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
ViPur, 5, 20, 76.1 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
ViPur, 5, 34, 33.1 tato jvālākarālāsyā jvalatkeśakalāpikā /
ViPur, 6, 1, 16.2 strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati //
ViPur, 6, 1, 17.2 kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 5, 65.1 pādakeśāṃśukakaraluñcane daśa paṇān //
ViSmṛ, 23, 38.2 dūṣitaṃ keśakīṭaiś ca mṛtprakṣepeṇa śudhyati //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 63, 23.1 na keśatuṣakapālāsthibhasmāṅgārān //
ViSmṛ, 63, 37.1 lavaṇaklībāsavanapuṃsakakārpāsarajjunigaḍamuktakeśāṃśca //
ViSmṛ, 96, 85.1 lakṣatrayaṃ śmaśrukeśakūpānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 131.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
YāSmṛ, 1, 139.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
YāSmṛ, 1, 167.1 anarcitaṃ vṛthāmāṃsaṃ keśakīṭasamanvitam /
YāSmṛ, 1, 189.1 goghrāte 'nne tathā keśamakṣikākīṭadūṣite /
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
YāSmṛ, 2, 217.1 pādakeśāṃśukakarolluñcaneṣu paṇān daśa /
YāSmṛ, 2, 284.1 nīvīstanaprāvaraṇasakthikeśāvamarśanam /
YāSmṛ, 3, 37.2 mṛccarmapuṣpakutapakeśatakraviṣakṣitiḥ //
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
Śatakatraya
ŚTr, 2, 12.1 keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ /
ŚTr, 2, 102.1 keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 19.1 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 183.1 hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 10.2 spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo 'kṛtahateśavimuktakeśāḥ //
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 1, 34.1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ /
BhāgPur, 2, 6, 5.1 keśaśmaśrunakhānyasya śilālohābhravidyutām /
BhāgPur, 2, 7, 26.1 bhūmeḥ suretaravarūthavimarditāyāḥ kleśavyayāya kalayā sitakṛṣṇakeśaḥ /
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 19, 19.2 varṣadbhiḥ pūyakeśāsṛgviṇmūtrāsthīni cāsakṛt //
BhāgPur, 3, 20, 48.1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire /
BhāgPur, 4, 2, 14.2 aṭaty unmattavan nagno vyuptakeśo hasan rudan //
BhāgPur, 8, 8, 34.2 snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ //
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 11, 18, 3.1 keśaromanakhaśmaśrumalāni bibhṛyād dataḥ /
Bhāratamañjarī
BhāMañj, 1, 57.3 sakeśamaśuciprāyamannaṃ tasmātkṣamasva me //
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 901.2 jagrāhākṛṣya keśeṣu mandārāmodaśāliṣu //
BhāMañj, 1, 1351.1 pradīptaśmaśrukeśānāṃ rakṣasāmupamākṣamam /
BhāMañj, 5, 660.1 palāyamāne nyastāstre muktakeśe vivarmaṇi /
BhāMañj, 6, 289.2 keśaśevālaśabalāṃ piśācāstāṃ siṣevire //
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 7, 743.2 aho mamāpi janakaḥ keśagrahaṇamāptavān //
BhāMañj, 9, 11.1 keśaśevālajambālaśeṣakīlālapicchile /
BhāMañj, 11, 2.2 śokāvakīrṇakeśena tamobhirabhavanmahī //
BhāMañj, 13, 918.1 strīyogyaṃ puruṣo dhatte keśāṃśukavibhūṣaṇam /
BhāMañj, 15, 25.1 jarāśubhreṣu keśeṣu praśānte viṣayādare /
BhāMañj, 18, 8.1 keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 195.2 gaṇḍamālāgudabhraṃśaśamanaḥ kuṣṭhakeśahā //
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
Garuḍapurāṇa
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 4, 29.1 yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt /
GarPur, 1, 64, 1.2 yasyāstu kuñcitāḥ keśā mukhaṃ ca parimaṇḍalam /
GarPur, 1, 64, 3.1 vakrakeśā ca yā kanyā maṇḍalākṣī ca yā bhavet /
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 83.2 kṛṣṇairākuñcitaiḥ keśaiḥ snigdhairekaikasambhavaiḥ //
GarPur, 1, 65, 90.2 daśanāṅguliparvāṇi nakhakeśatvacaḥ śubhāḥ //
GarPur, 1, 96, 37.1 śuklāmbaradharo nīcakeśaśmaśrunakhaḥ śuciḥ /
GarPur, 1, 96, 43.2 keśabhasmatuṣāṅgārakapāleṣu ca saṃsthitim //
GarPur, 1, 96, 64.2 na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam //
GarPur, 1, 97, 4.2 goghrāte 'nne tathā keśamakṣikākīṭadūṣite //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
GarPur, 1, 114, 44.2 keśāmbu mārjanīreṇurhanti puṇyaṃ purā kṛtam //
GarPur, 1, 115, 73.2 sthānabhraṣṭā na pūjyante keśā dantā nakhā narāḥ //
GarPur, 1, 127, 17.1 keśāḥ śatamayūkhāya pūjyā devasya cakriṇaḥ /
GarPur, 1, 128, 4.2 keśānāṃ rakṣaṇārthaṃ tu dviguṇaṃ vratamācaret //
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
GarPur, 1, 152, 11.2 nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet //
GarPur, 1, 152, 12.2 keśāsthituṣabhasmāditarau samadhirohaṇam //
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 165, 2.2 tilapramāṇasaṃsthānavarṇāḥ keśāmbarāśrayāḥ //
GarPur, 1, 168, 33.1 kṛśo rūkṣo 'lpakeśaśca calacitto naraḥ sthitaḥ /
Gītagovinda
GītGov, 2, 4.1 candrakacārumayūraśikhaṇḍakamaṇḍalavalayitakeśam /
GītGov, 7, 21.2 galitakusumadaravilulitakeśā //
Hitopadeśa
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Hitop, 1, 103.7 sthānabhraṣṭā na śobhante dantāḥ keśā nakhā narāḥ /
Kathāsaritsāgara
KSS, 2, 2, 29.1 tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
KSS, 2, 2, 74.1 sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
KSS, 2, 2, 79.1 tvattaḥ keśagrahe prāpte śāpāntaṃ me sa cākarot /
KSS, 3, 4, 174.1 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
KSS, 5, 2, 105.2 ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ //
KSS, 6, 1, 19.2 apāstasaśikhāśeṣakeśakaupīnasusthitāḥ //
Kālikāpurāṇa
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
Mātṛkābhedatantra
MBhT, 7, 32.2 hasaur liṅgaṃ ca lomaṃ ca keśaṃ ca parirakṣatu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 15.0 taptaśilāśayanakeśolluñcanāditapaḥsaṃcayanirjīrṇavīryaṃ karma nirjaraśabdenocyate //
Narmamālā
KṣNarm, 3, 106.1 dagdhārdhakarpaṭīniryatsakeśavṛṣaṇadvayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 6.1 śukro vibhāvasuḥ keśaś citrabhānur uṣarbudhaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.2 keśāntiko brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.2 gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.1 raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.3 tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam //
Rasamañjarī
RMañj, 8, 25.2 tattailaṃ grāhayedyantre tena syāt keśarañjanam //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 37.2 nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute //
Rasaprakāśasudhākara
RPSudh, 6, 64.1 śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
Rasaratnasamuccaya
RRS, 3, 53.2 vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RRS, 6, 32.1 yasyāstu kuñcitāḥ keśāḥ śyāmā yā padmalocanā /
Rasaratnākara
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, R.kh., 10, 21.2 tanmadhye dhṛtakeśasya kṣipedūrdhvaṃ puṭaṃ śanaiḥ //
RRĀ, Ras.kh., 4, 14.1 keśā dantā nakhāstasya patanti hy udbhavanti ca /
RRĀ, Ras.kh., 5, 14.1 tryahād bhramarasaṃkāśāḥ keśāḥ syur vatsarārdhakam /
RRĀ, Ras.kh., 5, 17.1 ityevaṃ tridinaṃ yatnātkṛtvā keśāṃśca rañjayet /
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 20.2 tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 23.1 tallepād rañjayet keśān syād yāvanmāsapañcakam /
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 35.2 tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 36.2 mṛdvagninā pacettena syānnasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 37.2 saptāhādrañjayetkeśān sarvanasyeṣvayaṃ vidhiḥ //
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 45.1 yāvajjīvaṃ na saṃdehaḥ keśāḥ syur bhramaropamāḥ /
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 5, 48.1 bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
RRĀ, Ras.kh., 5, 56.1 māsaikaṃ dhārayettasmiṃstataḥ keśānvilepayet /
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 70.1 tailena sarvaromāṇi keśān saṃlepayettryaham /
RRĀ, V.kh., 1, 44.1 yasyāḥ saṃkucitāḥ keśāḥ śyāmā yā padmalocanā /
RRĀ, V.kh., 9, 6.1 bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham /
RRĀ, V.kh., 13, 86.2 lāṅgalī camarīkeśānkuśakārpāsayoḥ phalam //
RRĀ, V.kh., 17, 27.1 narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
Rasendracintāmaṇi
RCint, 8, 215.1 na ca liṅgasya śaithilyaṃ na keśā yānti pakvatām /
RCint, 8, 276.2 śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //
Rasendracūḍāmaṇi
RCūM, 11, 78.3 vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
Rasendrasārasaṃgraha
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
Rasādhyāya
RAdhy, 1, 403.1 udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /
RAdhy, 1, 456.2 palitaṃ mūlato yāti kṛṣṇāḥ keśā bhavanti ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 12.0 navā dantā udgacchanti keśāḥ kṛṣṇā bhavanti palitāni yānti valināśaḥ syāt //
RAdhyṬ zu RAdhy, 458.2, 21.0 kṛṣṇāśca keśā bhavanti //
Rasārṇava
RArṇ, 2, 11.1 nirmāṃsamūrdhapiṇḍīkān raktakeśān gatālasān /
RArṇ, 2, 20.2 sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 64.2 jvaladbhruvaṃ jvalatkeśaṃ duṣprekṣyaṃ pretaviṣṭaram //
RArṇ, 8, 32.1 lāṅgalī cāmarīkeśaṃ kārpāsāsthikulatthakam /
RArṇ, 12, 214.2 keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //
RArṇ, 12, 317.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
RArṇ, 14, 159.1 bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
Rājanighaṇṭu
RājNigh, Pipp., 259.2 māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam //
RājNigh, Śat., 140.1 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Kar., 70.1 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
RājNigh, 12, 90.1 dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca /
RājNigh, 12, 90.2 apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam //
RājNigh, Kṣīrādivarga, 109.1 tilatailam alaṃkaroti keśaṃ madhuraṃ tiktakaṣāyam uṣṇatīkṣṇam /
RājNigh, Kṣīrādivarga, 116.2 śītalaṃ kāntidaṃ balyaṃ śleṣmalaṃ keśavardhanam //
RājNigh, Manuṣyādivargaḥ, 33.1 keśāḥ śirasijā vālāḥ kuntalā mūrdhajāḥ kacāḥ /
RājNigh, Manuṣyādivargaḥ, 94.0 palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet //
RājNigh, Siṃhādivarga, 180.0 yūkā tu keśakīṭaḥ syāt svedajaḥ ṣaṭpadaḥ smṛtaḥ //
RājNigh, Rogādivarga, 83.1 madhuraśca rasaścinoti keśān vapuṣaḥ sthairyabalaujovīryadāyī /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 8.0 tato'sya rasāyanavidhātur ekādaśe 'hni vyatikrānte keśādayaḥ patanti //
Skandapurāṇa
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
Smaradīpikā
Smaradīpikā, 1, 30.1 padminī yathā bhavati kamalanetrā nāsikād ūrdhvarandhrā aviralakucayugmā dīrghakeśā kṛśāṅgī //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Smaradīpikā, 1, 46.1 padminī pādaśobhā ca keśaśobhā ca citriṇī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
Tantrāloka
TĀ, 8, 100.1 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 5.1 kalābhāge jaṭājūṭaṃ keśaṃ ca parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 30.2 kalākeśaṃ maheśāni bindumastakamīritam /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.2 nīlajīmūtasaṃkāśam ūrdhvakeśaṃ bhayāvaham /
Ānandakanda
ĀK, 1, 2, 10.2 ākuñcitasnigdhakeśā padmapatrāyatekṣaṇā //
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 4, 202.2 lāṅgalī camarīkeśāḥ kārpāsāsthi kulatthakam //
ĀK, 1, 7, 184.1 kapitindau keśataile pratyekaṃ tu tridhā vapet /
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
ĀK, 1, 15, 176.2 mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ //
ĀK, 1, 15, 200.2 dantakeśanakhā yānti patanaṃ ca punarbhavam //
ĀK, 1, 15, 235.1 snigdhakeśaśca matimān bālādityasamaprabhaḥ /
ĀK, 1, 15, 506.1 tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi /
ĀK, 1, 15, 508.1 nakhakeśāsthidantasthān rogānpānena nāśayet /
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 556.1 aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api /
ĀK, 1, 16, 42.2 keśā bhramarasaṅkāśāḥ śrotraṃ digantapāṭavam //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 16, 72.1 lepayettridinaṃ tena keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 79.1 dinatrayaṃ ca tallepāt keśāḥ syur bhramaropamāḥ /
ĀK, 1, 16, 82.1 tattailayantrato grāhyaṃ tena syātkeśarañjanam /
ĀK, 1, 16, 83.1 tadūrdhvaṃ rañjayet keśān sarvanasyottamo hyayam /
ĀK, 1, 16, 90.2 keśā bhramarasaṅkāśā yāvajjīvaṃ na saṃśayaḥ //
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 16, 97.1 ā janma rañjayetkeśāṃstacca kāpālarañjanam /
ĀK, 1, 19, 106.1 candanāgarukarpūrairdhūpayetkeśavigrahau /
ĀK, 1, 19, 197.2 asthno romāṇi keśāḥ syurmajjāyāstvakṣiviṭtvacām //
ĀK, 1, 19, 217.2 kṛmikīṭādijantūnāṃ keśamātro hutāśanaḥ //
ĀK, 1, 22, 5.1 muktakeśāmbaro bhūtvā rātrau saṃyatamānasaḥ /
ĀK, 1, 23, 429.1 keśāḥ kṣiptāḥ sphuṭantyasminnātmacchāyāṃ na dṛśyate /
ĀK, 1, 23, 518.2 nīlakuñcitakeśaśca jīveccandrārkatārakam //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 23, 737.2 bhṛṅgapatraṃ nṛkeśaṃ ca mukhaṃ kāntasya ṭaṅkaṇam //
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
Āryāsaptaśatī
Āsapt, 2, 87.1 ākṣepacaraṇalaṅghanakeśagrahakelikutukataralena /
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 7.1 syāt kiṭṭaṃ keśalomāsthno majjñaḥ sneho'kṣiviṭ tvacām /
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
ĀVDīp zu Ca, Vim., 1, 25.7, 4.0 bhojyagatānāṃ doṣāṇāṃ keśādīnāṃ sādguṇyasya ca svādutvādeḥ upalabdhir na niyatā bhavati kadācidupalabhyate kadācin neti //
ĀVDīp zu Ca, Śār., 1, 79.2, 6.0 sve sve śarīra iti vaktavye yatra saṃsparśanendriye iti karoti tena svaśarīre'pi yatra keśanakhādau sparśanendriyaṃ nāsti tatra nātmā kiṃcidupalabhata iti darśayati //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 3.0 tadeva spaṣṭārthaṃ vivṛṇoti keśetyādi //
ĀVDīp zu Ca, Śār., 1, 136.2, 8.0 śarīragatā ete hi keśādayo na vedanādhārā ityanubhava eva pramāṇam //
ĀVDīp zu Ca, Indr., 1, 7.6, 21.1 yathā muktakeśe 'thavā nagne rudatyaprayate'thavā /
ĀVDīp zu Ca, Indr., 1, 7.6, 22.0 atra ca bhiṣajo muktakeśavacanād dṛśyata eva kāraṇaṃ tathā dūtāgamane cāturasya preraṇādi kāraṇamastyeva tenānimittatvam āturāśrayiriṣṭa eva //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 3.0 saṃsparśana iti saṃsparśanavati tena keśādau saṃsparśanāvyāpteḥ śukramapi nāstīti darśayati //
Śukasaptati
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.1 narakeśaṃ śaṇaṃ kiṃcit dattvā tāvat prakuṭṭayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 39.3 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām /
Dhanurveda
DhanV, 1, 154.1 kāṣṭhe 'śvakeśaṃ saṃyamya tatra baddhvā varāṭikām //
Gheraṇḍasaṃhitā
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 5, 60.2 yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam //
Haribhaktivilāsa
HBhVil, 1, 88.2 gurupatnyā ca kāryāṇi keśānāṃ ca prasādhanam //
HBhVil, 3, 232.1 tataś cācamya vidhivat kṛtvā keśaprasādhanam /
HBhVil, 3, 233.2 na dakṣiṇāmukho nordhvaṃ kuryāt keśaprasādhanam /
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 175.2 susnigdhanīlaghanakuñcitakeśajālaṃ rājanmanojñaśitikaṇṭhaśikhaṇḍacūḍam //
HBhVil, 5, 218.2 avyān mīlatkalāyadyutir ahiripupicchollasatkeśajālo gopīnetrotsavārādhitalalitavapur gopagovṛndavītaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 49.2 ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 125.2 śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ //
KaiNigh, 2, 129.1 uṣakṣāro mūtrayonikeśānilabalāpahaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 25.0 keśān evainān tat karoty abhitaḥ kapālāni //
KaṭhĀ, 3, 4, 209.0 na tad ahaḥ pūrvāhṇe keśaśmaśrū lomanakhāni vāpayen nāvalikhen nāñjyān nābhyañjyān na snāyāt tejaso 'navabhraṃśāya //
KaṭhĀ, 3, 4, 219.0 tasya kapālāni kapālāni keśā vedau dhavitre karṇau dhavitradaṇḍau nāsike rukmau cakṣuṣī sauvarṇo dakṣiṇaṃ rājata uttaraṃ mahāvīrāḥ kaṇṭhā āsyaṃ caruṣṭhālī hanū śaphā aniṣṭubdhī aṣṭhīvantau daṃṣṭrā mayūkhā dantā yad gharme nidadhāti jihvopayāmo rajjvoś ca vaiṇavāni snāvāni puroḍāśo mastiṣkaḥ //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Kokilasaṃdeśa
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Mugdhāvabodhinī
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 64.2 annādye kīṭasaṃyukte makṣikākeśadūṣite //
ParDhSmṛti, 9, 52.2 keśānāṃ rakṣaṇārthāya dviguṇaṃ vratam ācaret //
ParDhSmṛti, 9, 54.2 sarvān keśān samuddhṛtya chedayed aṅguladvayam //
ParDhSmṛti, 9, 55.2 na striyāḥ keśavapanaṃ na dūre śayanāśanam //
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
Rasakāmadhenu
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
RKDh, 1, 1, 211.2 narakeśāḥ kāgaraṃ ca tuṣā etadvimardayet //
RKDh, 1, 1, 226.1 narakeśaṃ samaṃ kṛtvā kiṃcit tāvat prakuṭṭayet /
RKDh, 1, 1, 270.2 chidravarjyaṃ keśatuṣamṛdbhirliptvā viśoṣayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 3.0 abdadhvaniḥ vanataṇḍulīyakaḥ kāṃṭānaṭe iti bhāṣā bālābdadhvanimūlaiḥ navotpannataṇḍulīyamūlaiḥ yadvā vālaḥ aśvapucchakeśaḥ tathā abdadhvanimūlaṃ taiḥ liptā ityanenānvayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 78.2, 6.0 kāntīnāṃ cikurākāratvāt keśākāratvāccikuram ityapi nāma //
RRSṬīkā zu RRS, 7, 13.3, 2.0 vājivālā aśvapucchakeśāḥ //
RRSṬīkā zu RRS, 9, 16.3, 11.2 vālukādegayantreṇa picchakeśā dravanti ca //
RRSṬīkā zu RRS, 10, 21.2, 3.0 vālā narakeśāḥ //
Rasārṇavakalpa
RAK, 1, 381.1 taptakāñcanasaṅkāśaḥ keśāśca bhramaropamāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 64.1 prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 20, 19.1 vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam /
SkPur (Rkh), Revākhaṇḍa, 28, 55.1 kasyāścijjvalate vastraṃ keśāḥ kasyāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 35.1 keśabhāraparibhraṣṭā kācidevāsanotthitā /
SkPur (Rkh), Revākhaṇḍa, 103, 122.1 dvāvetau muktakeśau tu bhūmau nipatitau nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 71.1 keśodabindavas tasya ye cānye lepabhājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 5.1 tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 171, 30.1 kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe 'dhiropitā /
Sātvatatantra
SātT, 1, 20.1 marutkeśau diśaḥ sūryo nāsatyo jñānanodakāḥ /
SātT, 7, 57.1 keśākarṣe padāghāte mukhe ca carpaṭe kṛte /
Uḍḍāmareśvaratantra
UḍḍT, 1, 38.2 muṇḍanaṃ cātha keśānāṃ tataḥ svastho bhaved dhruvam //
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 78.2 gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet //