Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Mānavagṛhyasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
Atharvaveda (Śaunaka)
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
Kauśikasūtra
KauśS, 4, 9, 13.1 darbheṇa pariveṣṭya keśeṣūpacṛtati //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
Ṛgvedakhilāni
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
Carakasaṃhitā
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Mahābhārata
MBh, 2, 60, 22.2 dīrgheṣu nīleṣvatha cormimatsu jagrāha keśeṣu narendrapatnīm //
MBh, 2, 60, 26.1 tato 'bravīt tāṃ prasabhaṃ nigṛhya keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām /
MBh, 4, 21, 47.4 bhīmo jagrāha keśeṣu mālyavatsu sugandhiṣu //
MBh, 4, 21, 48.1 sa keśeṣu parāmṛṣṭo balena balināṃ varaḥ /
MBh, 4, 21, 57.2 jagrāha jayatāṃ śreṣṭhaḥ keśeṣveva tadā bhṛśam //
MBh, 5, 31, 16.1 yat tat sabhāyām ākramya kṛṣṇāṃ keśeṣvadharṣayat /
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 92, 44.1 anyonyaṃ hi raṇe śūrāḥ keśeṣvākṣipya māriṣa /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 149, 33.1 tacchiro rudhirābhyaktaṃ gṛhya keśeṣu rākṣasaḥ /
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 161, 18.2 keśeṣu samasajjanta kavaceṣu bhujeṣu ca //
MBh, 7, 169, 13.2 nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ //
MBh, 8, 19, 62.2 keśeṣv anyonyam ākṣipya cichidur bibhiduḥ saha //
MBh, 9, 22, 79.1 śiro gṛhītvā keśeṣu kabandhaḥ samadṛśyata /
MBh, 10, 8, 16.2 keśeṣvālambya pāṇibhyāṃ niṣpipeṣa mahītale //
MBh, 12, 47, 41.1 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasaṃdhiṣu /
MBh, 13, 42, 9.1 pinahya tāni puṣpāṇi keśeṣu varavarṇinī /
Manusmṛti
ManuS, 8, 283.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
Rāmāyaṇa
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Amaruśataka
AmaruŚ, 1, 2.1 kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadāno 'ṃśukāntaṃ gṛhṇan keśeṣvapāstaścaraṇanipatito nekṣitaḥ sambhrameṇa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 14.1 keśeṣūtkṣipya dhunvīta bhīṣayed vyāladaṃṣṭribhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 255.1 yasya keśeṣu jīmūtā iti gītām anusmaran /
Matsyapurāṇa
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 150, 126.2 keśeṣu nirṛtiṃ daityo jānunākramya dhiṣṭhitam //
Nāradasmṛti
NāSmṛ, 2, 15/16, 28.1 keśeṣu gṛhṇato hastau chedayed avicārayan /
Viṣṇupurāṇa
ViPur, 5, 20, 74.1 keśeṣvākṛṣya vigalatkirīṭam avanītale /
ViPur, 5, 20, 76.1 mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
Bhāratamañjarī
BhāMañj, 1, 901.2 jagrāhākṛṣya keśeṣu mandārāmodaśāliṣu //
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
BhāMañj, 15, 25.1 jarāśubhreṣu keśeṣu praśānte viṣayādare /
Garuḍapurāṇa
GarPur, 1, 2, 24.2 yasya keśeṣu jīmūtā nadyaḥ sarvāṅgasandhiṣu //
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
Hitopadeśa
Hitop, 0, 3.2 gṛhīta iva keśeṣu mṛtyunā dharmamācaret //
Kathāsaritsāgara
KSS, 2, 2, 29.1 tāṃ ca keśeṣvapi prāptāṃ nimagnāṃ dūramambhasi /
KSS, 2, 2, 74.1 sa ca keśeṣu jagrāha nihantuṃ tāṃ niśācarīm /
KSS, 3, 4, 174.1 ityuktvākṛṣya keśeṣu śirastasya vivellataḥ /
KSS, 3, 4, 333.1 ityālocya pradhāvyaiva keśeṣvākṛṣya tasya saḥ /
Śukasaptati
Śusa, 24, 2.7 sā ca jāreṇa saha tatrārūḍhā patyā keśeṣu gṛhītā kathaṃ mucyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 30.1 kaṅkatīṃ ropya keśeṣu sāsā kaṇṭe 'dhiropitā /