Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rājanighaṇṭu
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 7, 9.2 tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ //
Mahābhārata
MBh, 1, 67, 14.4 cārvaṅgī vasukeśī ca yathā tvaṃ mattakāśini /
MBh, 1, 92, 27.4 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān /
MBh, 1, 213, 43.2 śatānyañjanakeśīnāṃ śvetānāṃ pañca pañca ca /
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
Rāmāyaṇa
Rām, Su, 13, 28.1 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām /
Rām, Su, 15, 6.2 dhvastakeśīṃ tathākeśīṃ keśakambaladhāriṇīm //
Rām, Yu, 98, 2.2 vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 34.2 jaṭilā pūtanā keśī cāraṭī markaṭī vacā //
Viṣṇusmṛti
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 45.1 dvitīyā gandhamāṃsī syāt keśī bhūtajaṭā smṛtā /
DhanvNigh, Candanādivarga, 45.2 piśācī pūtanā keśī bhūtakeśī ca lomaśā //
Garuḍapurāṇa
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 181.1 sahasravīryā keśī syāttuṅginī sūkṣmapattrikā /
Rājanighaṇṭu
RājNigh, 12, 95.1 dvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā /
Bhāvaprakāśa
BhPr, 6, 2, 169.2 mayūravidalā keśī sahasrā bālamūlikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 169, 27.2 bhramarāñcitakeśī sā bimboṣṭhī cāruhāsinī //