Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
Rāmāyaṇa
Rām, Ki, 60, 8.1 upalair iva saṃchannā dṛśyate bhūḥ śiloccayaiḥ /
Matsyapurāṇa
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 153, 93.2 vyāmapramāṇairupalaistato varṣamavartata //
Rasahṛdayatantra
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
Rasaratnasamuccaya
RRS, 3, 26.2 jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ //
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 9, 41.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
Rasaratnākara
RRĀ, R.kh., 4, 36.1 krameṇa cālayedūrdhvaṃ bahiryugmopalaiḥ pacet /
RRĀ, R.kh., 7, 25.2 tadvaṭīṃ cāndhamūṣāyāṃ viṃśadbhir upalaiḥ pacet //
Rasendracūḍāmaṇi
RCūM, 11, 14.1 jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ /
RCūM, 16, 27.1 viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /
Rasārṇava
RArṇ, 10, 56.2 ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //
Ānandakanda
ĀK, 1, 12, 90.1 pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 18.2 pradadyāt kukkuṭapuṭaṃ pañcabhirgomayopalaiḥ //
ŚdhSaṃh, 2, 12, 28.1 tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
Bhāvaprakāśa
BhPr, 7, 3, 41.2 dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //
BhPr, 7, 3, 163.1 tato dīptairadhaḥ pātamupalaistasya kārayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 9.1 kāmākāmakṛtakrodho daṇḍair hanyād athopalaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 43.2 ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //
RKDh, 1, 1, 44.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
RKDh, 1, 2, 39.2 dīptopalaiḥ saṃvṛṇuyād yantraṃ tad bhūdharāhvayam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
Rasataraṅgiṇī
RTar, 4, 21.2 ācchādya dīptairupalair yantraṃ bhūdharasaṃjñakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 47.2 śailopalairye vicitāḥ samantācchiloccayāṃstānsa cakāra kalpe //
Yogaratnākara
YRā, Dh., 15.1 pradadyātkukkuṭapadaṃ pañcabhirgomayopalaiḥ /
YRā, Dh., 24.2 śarāvasaṃpuṭe ruddhaṃ triṃśadvanyopalaiḥ puṭet /