Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Nyāyasūtra
Vaiśeṣikasūtra
Yogasūtra
Abhidharmakośa
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Nyāyabindu
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Āyurvedadīpikā
Tarkasaṃgraha

Aṣṭasāhasrikā
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
Carakasaṃhitā
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Nyāyasūtra
NyāSū, 1, 1, 23.0 samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //
NyāSū, 2, 2, 54.0 anavasthāyitve ca varṇopalabdhivat tadvikāropapattiḥ //
NyāSū, 3, 1, 37.0 dravyaguṇadharmabhedāt ca upalabdhiniyamaḥ //
NyāSū, 4, 1, 28.0 nityasyāpratyākhyānam yathopalabdhivyavasthānāt //
NyāSū, 4, 2, 13.0 keśasamūhe taimirikopalabdhivat tadupalabdhiḥ //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 15.1 aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte //
Yogasūtra
YS, 2, 23.1 svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ //
Abhidharmakośa
AbhidhKo, 2, 2.1 svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam /
Daśakumāracarita
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Kātyāyanasmṛti
KātySmṛ, 1, 644.1 avijñātopalabdhyarthaṃ dānaṃ yatra nirūpitam /
KātySmṛ, 1, 644.2 upalabdhikriyālabdhaṃ sā bhṛtiḥ parikīrtitā //
Kūrmapurāṇa
KūPur, 1, 11, 52.2 ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam //
Nyāyabindu
NyāBi, 2, 12.0 tatrānupalabdhir yathā na pradeśaviśeṣe kvacid ghaṭaḥ upalabdhilakṣaṇaprāptasya anupalabdher iti //
NyāBi, 2, 13.0 upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 4, 2.0 tathā auṣṇyopalabdhikāle //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 1.0 upalabdhyanupalabdhī mahattvāṇutvavat //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 11.1 tritvopalabdhisāmarthyād iti //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 38.2 sarvatra śaśvad anapāyy upalabdhimātraṃ prāṇo yathendriyabalena vikalpitaṃ sat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 7.0 upalabdhikāraṇābhāvāt tatra ghaṭasyānupalambhaḥ na tv asattvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 8.0 yadā punaḥ kulālād asyābhivyañjanakriyayopalabdhiyogyatā bhavati tadopalabhyata eva yathā khananādinā kīlamūlodakādi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 56.0 yathā rūpopalabdhiviśeṣasambhavānumitaṃ cakṣuḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 1.1 uktopapattyupalabdhyanuśīlanapratyabhijñātaṃ taṃ spandatattvātmakaṃ svabhāvam ātmīyam adhiṣṭhātṛbhāvena vyutthānadaśāyām api vyāpnuvantam avalokayaṃś cinvānaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 18.1 sukhādyupalabdhisādhanam indriyaṃ manaḥ /