Occurrences

Baudhāyanadharmasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 9, 11.1 bhūmes tu saṃmārjanaprokṣaṇopalepanāvastaraṇollekhanair yathāsthānaṃ doṣaviśeṣāt prāyatyam //
BaudhDhS, 1, 13, 16.1 ghanāyā bhūmer upaghāta upalepanam //
BaudhDhS, 1, 13, 20.1 pañcamāc copalepanāt ṣaṣṭhāt kālāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
Vasiṣṭhadharmasūtra
VasDhS, 3, 57.3 caturbhiḥ śudhyate bhūmiḥ pañcamāccopalepanāt //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Mahābhārata
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
Liṅgapurāṇa
LiPur, 1, 78, 1.2 vastrapūtena toyena kāryaṃ caivopalepanam /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
Matsyapurāṇa
MPur, 11, 60.2 kṛtvopalepanaṃ puṣpair alaṃkuru gṛhaṃ mama //
MPur, 101, 21.1 kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 12.0 kiṃ snānādyā upalepanādyā vā //
Suśrutasaṃhitā
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Vaikhānasadharmasūtra
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
Viṣṇusmṛti
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 7.0 sumṛṣṭā upalepanādikaraṇena śuddhām //
Haribhaktivilāsa
HBhVil, 4, 20.1 sthānopalepane bhūme salilaṃ yo dadāti me /
HBhVil, 4, 24.2 kṛtvopalepanaṃ viṣṇor naras tv āyatane sadā /
HBhVil, 4, 26.2 gomayena mṛdā toyair yaḥ kuryād upalepanam /
HBhVil, 4, 27.2 saṃmārjanaṃ yaḥ kurute gomayenopalepanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 39.1 upalepanena dviguṇamarcane tu caturguṇam /