Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Śukasaptati
Gheraṇḍasaṃhitā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Cik., 3, 266.1 śītāni cānnapānāni śītānyupavanāni ca /
Mahābhārata
MBh, 1, 152, 4.4 tatpuropavanodyānacaityārāmān visṛjya te /
MBh, 1, 156, 4.1 yānīha ramaṇīyāni vanānyupavanāni ca /
MBh, 1, 160, 21.2 cacāra mṛgayāṃ pārtha parvatopavane kila //
MBh, 1, 204, 5.1 antaḥpure vanodyāne parvatopavaneṣu ca /
MBh, 1, 213, 12.34 sānuṃ muñjāvataṃ caiva vanānyupavanāni ca /
MBh, 1, 213, 12.47 dūrād upavanopetāṃ dāśārhapratimāṃ purīm /
MBh, 1, 214, 17.5 puṣpitopavanāṃ ramyāṃ dadarśa yamunāṃ nadīm /
MBh, 3, 21, 3.1 anabhijñeyarūpāṇi dvārakopavanāni ca /
MBh, 3, 54, 37.1 punaśca ramaṇīyeṣu vaneṣūpavaneṣu ca /
MBh, 3, 145, 10.1 evaṃ suramaṇīyāni vanānyupavanāni ca /
MBh, 3, 150, 18.1 sa tāni ramaṇīyāni vanānyupavanāni ca /
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 267, 54.1 niveśyopavane sainyaṃ tacchūraḥ prājñavānaram /
MBh, 4, 5, 5.3 vṛkṣāṃścopavanopetān grāmāṇāṃ nagarasya ca //
MBh, 5, 11, 9.1 devodyāneṣu sarveṣu nandanopavaneṣu ca /
MBh, 5, 116, 18.2 udyāneṣu vicitreṣu vaneṣūpavaneṣu ca //
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
MBh, 12, 101, 20.2 padātīnāṃ kṣamā bhūmiḥ parvatopavanāni ca //
MBh, 12, 312, 22.2 mithilopavanaṃ ramyam āsasāda maharddhimat //
MBh, 13, 130, 1.3 sravantīnāṃ ca kuñjeṣu parvatopavaneṣu ca //
MBh, 14, 63, 6.1 sa sarāṃsi nadīścaiva vanānyupavanāni ca /
Manusmṛti
ManuS, 9, 261.2 śūnyāni cāpy agārāṇi vanāny upavanāni ca //
ManuS, 10, 50.1 caityadrumaśmaśāneṣu śaileṣūpavaneṣu ca /
Rāmāyaṇa
Rām, Bā, 47, 11.1 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ /
Rām, Ay, 54, 9.1 nagaropavanaṃ gatvā yathā sma ramate purā /
Rām, Ār, 33, 22.1 agarūṇāṃ ca mukhyānāṃ vanāny upavanāni ca /
Rām, Ār, 44, 24.1 prāsādāgryāṇi ramyāṇi nagaropavanāni ca /
Rām, Ār, 71, 15.2 ramyopavanasambādhāṃ padmasaṃpīḍitodakām //
Rām, Su, 1, 16.2 pṛthivīṃ pūrayāmāsa diśaścopavanāni ca //
Rām, Su, 1, 183.2 dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca //
Rām, Su, 2, 8.1 sa tasminn acale tiṣṭhan vanānyupavanāni ca /
Rām, Su, 22, 30.1 udyānāni ca ramyāṇi parvatopavanāni ca /
Rām, Su, 36, 14.1 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu /
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Rām, Yu, 16, 11.2 samudrasya ca tīreṣu vaneṣūpavaneṣu ca //
Rām, Yu, 30, 1.2 laṅkāyāṃ dadṛśur vīrā vanānyupavanāni ca //
Rām, Yu, 30, 12.1 viviśuste tatastāni vanānyupavanāni ca /
Rām, Yu, 50, 14.1 hanta paśyasva laṅkāyā vanānyupavanāni ca /
Rām, Utt, 14, 3.1 purāṇi sa nadīḥ śailān vanānyupavanāni ca /
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Rām, Utt, 42, 13.2 catvarāpaṇarathyāsu vaneṣūpavaneṣu ca //
Saundarānanda
SaundĀ, 1, 51.1 manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca /
SaundĀ, 3, 17.2 vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam //
Amarakośa
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
AKośa, 2, 51.2 amātyagaṇikāgehopavane vṛkṣavāṭikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 94.1 tatraikadā vicaratā mayopavanacāriṇī /
BKŚS, 12, 38.2 duṣṭasaṃcāraśūnyāni mandiropavanāni vā //
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 56.2 tat puropavanaṃ vegāc cakravad bhramad abhramam //
BKŚS, 20, 230.1 bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane /
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
BKŚS, 28, 50.2 gṛhopavanam adhyāste tatra saṃbhāvyatām iti //
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //
Daśakumāracarita
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 2, 2, 51.1 uttaredyuḥ snātānuliptam āracitamañjumālam ārabdhakāmijanavṛttaṃ nivṛttasvavṛttābhilāṣaṃ kṣaṇamātre gate 'pi tayā vinā dūyamānaṃ tamṛddhimatā rājamārgeṇotsavasamājaṃ nītvā kvacidupavanoddeśe yuvatijanaśataparivṛtasya rājñaḥ saṃnidhau smitamukhena tena bhadre bhagavatā saha niṣīda ityādiṣṭā savibhramaṃ kṛtapraṇāmā sasmitaṃ nyaṣīdat //
DKCar, 2, 2, 328.1 nanu bandhanāgārabhitter vyāmatrayam antarālam ārāmaprākārasya kenacittu hastavataikāgārikeṇa tāvatīṃ suraṅgāṃ kārayitvā praviṣṭasyopavanaṃ tavopariṣṭādasmadāyattaiva rakṣā //
DKCar, 2, 3, 65.1 amuṣya vasantotsave saha sakhībhir nagaropavanavihāriṇī ratiriva vigrahiṇī yadṛcchayā darśanapathaṃ gatāsi //
DKCar, 2, 3, 151.1 matpadacihnāni copavane puṣkarikayā pramārjaya iti //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kumārasaṃbhava
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 734.1 kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
Kāvyālaṃkāra
KāvyAl, 3, 26.1 upāntarūḍhopavanacchāyāśītāpi dhūr asau /
KāvyAl, 5, 66.1 tadebhiraṅgair bhūṣyante bhūṣaṇopavanasrajaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 58.2 santi caivāntaradroṇyaḥ sarāṃsyupavanāni ca //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
Matsyapurāṇa
MPur, 11, 44.1 jagāmopavanaṃ śambhor aśvākṛṣṭaḥ pratāpavān /
MPur, 44, 10.2 tapovanāni ramyāṇi vanānyupavanāni ca //
MPur, 130, 25.2 sarobhiśca saridbhiśca vanaiścopavanairapi //
MPur, 140, 58.1 prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca /
MPur, 154, 272.2 jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ //
MPur, 154, 276.2 sakānanānyupākramya vanānyupavanāni ca //
Meghadūta
Megh, Pūrvameghaḥ, 25.1 pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ /
Megh, Uttarameghaḥ, 10.2 vaibhrājākhyaṃ vibudhavanitāvāramukhyāsahāyā baddhālāpā bahirupavanaṃ kāmino nirviśanti //
Nāṭyaśāstra
NāṭŚ, 2, 5.1 divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
NāṭŚ, 2, 25.5 devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca /
Suśrutasaṃhitā
Su, Cik., 26, 9.1 gandhā manojñā rūpāṇi citrāṇyupavanāni ca /
Viṣṇupurāṇa
ViPur, 1, 11, 29.3 purācca nirgamya tatas tadbāhyopavanaṃ yayau //
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 12, 13.1 catuṣpathaṃ caityataruṃ śmaśānopavanāni ca /
ViPur, 3, 16, 17.2 ikṣvākormanuputrasya kalāpopavane purā //
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 5, 35, 8.2 bāhyopavanamadhye 'bhūnna viveśa ca tatpuram //
Viṣṇusmṛti
ViSmṛ, 85, 65.1 upavaneṣu //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 2.2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 14.2 paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.1 kundaiḥ savibhramavadhūhasitāvadātair uddyotitānyupavanāni manoharāṇi /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 11.2 kheṭakharvaṭavāṭīśca vanānyupavanāni ca //
BhāgPur, 1, 11, 13.2 udyānopavanārāmair vṛtapadmākaraśriyam //
BhāgPur, 3, 1, 18.1 pureṣu puṇyopavanādrikuñjeṣv apaṅkatoyeṣu saritsaraḥsu /
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 4, 9, 42.1 taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt /
BhāgPur, 4, 16, 25.1 eṣa svasadmopavane sametya sanatkumāraṃ bhagavantamekam /
BhāgPur, 4, 25, 14.1 prākāropavanāṭṭālaparikhairakṣatoraṇaiḥ /
BhāgPur, 4, 25, 17.1 puryāstu bāhyopavane divyadrumalatākule /
BhāgPur, 11, 11, 37.2 udyānopavanākrīḍapuramandirakarmaṇi //
Bhāratamañjarī
BhāMañj, 1, 896.2 nijopavanakulyeva kasya krīḍāparigrahaḥ //
BhāMañj, 1, 1213.1 sā vindhyopavanāsīnau jñātvā tāvasurādhipau /
Garuḍapurāṇa
GarPur, 1, 46, 19.2 evaṃ viṣṇvāśramaṃ kuryādvanaiścopavanairyutam //
Gītagovinda
GītGov, 2, 36.1 durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati /
Kathāsaritsāgara
KSS, 2, 2, 87.2 yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha //
KSS, 6, 1, 6.1 vinīyamāno vidyāsu krīḍann upavaneṣu ca /
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
Rasaratnasamuccaya
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
Rasaratnākara
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
Śukasaptati
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Gheraṇḍasaṃhitā
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Kokilasaṃdeśa
KokSam, 1, 15.2 bhṛṅgīnādairmadhuramadhuraṃ vyāharanto valante kampākūlopavanapavanā bandhavaste 'nukūlāḥ //
KokSam, 1, 55.1 itthaṃ stutvā bahirupavanopāntamākandaśṛṅge yāvadbhānurvrajati caramaṃ bhūdharaṃ tāvadāssva /
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 5.0 cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 7.1 saritsarastaḍāgeṣu palvalopavaneṣu ca /
SkPur (Rkh), Revākhaṇḍa, 45, 6.2 bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā //