Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 1, 160, 21.2 cacāra mṛgayāṃ pārtha parvatopavane kila //
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 267, 54.1 niveśyopavane sainyaṃ tacchūraḥ prājñavānaram /
MBh, 12, 69, 6.2 nagaropavane caiva purodyāneṣu caiva ha //
Rāmāyaṇa
Rām, Bā, 47, 11.1 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ /
Rām, Utt, 34, 31.2 rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat //
Amarakośa
AKośa, 2, 51.2 amātyagaṇikāgehopavane vṛkṣavāṭikā //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 230.1 bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane /
Daśakumāracarita
DKCar, 2, 3, 151.1 matpadacihnāni copavane puṣkarikayā pramārjaya iti //
DKCar, 2, 3, 159.1 svasmin evāntaḥpuropavane svāgramahiṣyaiva saṃpādyaḥ kilāyamarthaḥ //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Viṣṇupurāṇa
ViPur, 3, 11, 121.2 naiva śmaśānopavane salileṣu mahīpate //
ViPur, 3, 16, 17.2 ikṣvākormanuputrasya kalāpopavane purā //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 27.2 yamunopavane kūjaddvijasaṃkulitāṅghripe //
BhāgPur, 4, 16, 25.1 eṣa svasadmopavane sametya sanatkumāraṃ bhagavantamekam /
BhāgPur, 4, 25, 17.1 puryāstu bāhyopavane divyadrumalatākule /
Kathāsaritsāgara
KSS, 2, 2, 87.2 yātrāmupavane draṣṭuṃ jagāma sakhibhiḥ saha //
KSS, 6, 2, 26.1 āsīt ko'pi purā kānte kutrāpyupavane yatiḥ /
Rasaratnasamuccaya
RRS, 6, 12.2 atyantopavane ramye caturdvāropaśobhite //
Rasaratnākara
RRĀ, V.kh., 1, 24.1 atyantopavane ramye caturdvāropaśobhite /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 5.0 cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate //