Occurrences

Buddhacarita
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Viṣṇupurāṇa
Rājanighaṇṭu
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 6.2 tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ //
Rāmāyaṇa
Rām, Su, 56, 48.2 kāñcanena vikṛṣṭena gṛhopavanam uttamam //
Amarakośa
AKośa, 2, 51.1 ārāmaḥ syādupavanaṃ kṛtrimaṃ vanameva yat /
Kumārasaṃbhava
KumSaṃ, 6, 46.2 yasya copavanaṃ bāhyaṃ sugandhir gandhamādanaḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 23.2 athopavanam ārāmaḥ puraprānte vanaṃ tu yat //
Kokilasaṃdeśa
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 6.2 bhavanaṃ tasya pāpasya vahnerupavanaṃ yathā //