Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 7.0 anūtsāram iva hi te tam āyāṃs tasmād upavasathe yāvatyā vācā kāmayīta tāvatyānubrūyād āpto hi sa tarhi bhavatīti //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 32, 4.0 etāny asya purastād upakᄆptāni bhavanty atha somaṃ rājānaṃ krīṇanti te rājña evāvṛtopavasathāt prativeśaiś caranty athaupavasathyam ahar etāny adhvaryuḥ purastād upakalpayetādhiṣavaṇaṃ carmādhiṣavaṇe phalake droṇakalaśaṃ daśāpavitram adrīn pūtabhṛtaṃ cādhavanīyaṃ ca sthālīm udañcanaṃ camasaṃ ca tad yad etad rājānam prātar abhiṣuṇvanti tad enāni dvedhā vigṛhṇīyād abhy anyāni sunuyān mādhyaṃdināyānyāni pariśiṃṣyāt //
Atharvaprāyaścittāni
AVPr, 3, 2, 22.0 chandāṃsy upavasathe //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 9.0 upavasathasya rūpaṃ kurvanti //
BaudhŚS, 16, 3, 4.0 prasiddhena karmaṇopavasathād yanti //
BaudhŚS, 16, 14, 4.0 prasiddhena karmaṇopavasathād yanti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 4.0 saṃtatam avicchinnam abhiduhanty opavasathāt //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 11.0 evam evāhitāgner apy upavasatho bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 44, 20.0 adyaiva me 'gnyādheyasyopavasatha iti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 21.0 ete evopavasathād anuvartayate //
JaimŚS, 3, 22.0 sutyām ity upavasathāt //
JaimŚS, 3, 23.0 śvaḥ sutyām ity upavasathe //
Kauśikasūtra
KauśS, 1, 1, 34.0 adyopavasatha ityupavatsyadbhaktam aśnāti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 3.0 yasyopavasathe purastāccandro dṛśyate //
KauṣB, 4, 3, 3.0 yasyopavasathe paścāccandro dṛśyate //
KauṣB, 4, 4, 14.0 atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 15.0 ya evāsau somasyopavasathe agnīṣomīyaḥ //
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 9, 1, 2.0 tad yad upavasathe 'gniṃ praṇayanti //
KauṣB, 9, 1, 9.0 tasmād upavasathe prāñcam agniṃ praṇayanti //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 4, 2.0 tad yad upavasathe 'gnīṣomau praṇayanti //
KauṣB, 10, 1, 2.0 tad yad upavasathe yūpam ucchrayanti //
KauṣB, 10, 5, 2.0 tad yad upavasathe 'gnīṣomīyaṃ paśum ālabhate //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 17.0 phālgunyupavasathe śunāsīrīyam //
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 41.1 upavasathe 'nvārambhaṇīyāyāḥ saptājyāhutīr juhoti /
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 16.1 upavasatha evainam āhareyur navāvasāna evainam āhareyur iti vājasaneyakam //
ĀpŚS, 20, 8, 15.1 evaṃ sadaupavasathāt //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 2, 1, 4, 1.6 sa upavasathaḥ //
ŚBM, 4, 6, 8, 6.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 11.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 4, 6, 8, 16.1 atha yad ahar eṣāṃ krayo bhavati tad ahar gārhapatyāṃ citim upadadhāty athetarebhya upavasathe dhiṣṇyān /
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 10, 2, 5, 15.1 atha trīṇy ahāny upātiyanti yad ahaḥ śatarudriyaṃ juhoti yad ahar upavasatho yad ahaḥ prasutaḥ /
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 11, 15.0 upavasathe prātar ubhe caraṇe saṃsthāpya //
ŚāṅkhŚS, 5, 15, 1.0 agnīṣomīyeṇopavasathe paśunā yajate //