Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaratnākara
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 13.0 gavye tu trirātram upavāsaḥ //
BaudhDhS, 2, 1, 3.4 alabdhvopavāsaḥ //
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 2, 7, 17.1 tatra sāyamatikrame rātryupavāsaḥ prātaratikrame 'harupavāsaḥ //
BaudhDhS, 3, 10, 9.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
BaudhDhS, 4, 5, 11.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
BaudhDhS, 4, 5, 17.2 pakṣayor upavāsau dvau taddhi cāndrāyaṇaṃ smṛtam //
BaudhDhS, 4, 5, 23.2 saptarātropavāso vā dṛṣṭam etan manīṣibhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 28.1 upavāso 'nugate 'nyatarasya bhāryāyāḥ patyur vā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 13.1 anyatarasya caitad ahar upavāsaḥ //
BhārGS, 3, 12, 5.1 uttamasyaikarātram upavāsaḥ //
BhārGS, 3, 20, 5.0 upavāsaś cā triṃśadrātrāt //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 5.0 pitṛyajñe 'tīte pakṣātyaye sopavāsaḥ kārya iti siddham //
Gautamadharmasūtra
GautDhS, 1, 1, 62.0 śvanakulasarpamaṇḍūkamārjārāṇāṃ tryaham upavāsovipravāsaś ca //
GautDhS, 3, 1, 11.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 22, 5.1 upavāsaś cānugate bhāryāyāḥ patyur vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 7, 3.2 ekarātropavāsaś ca kṛcchraṃ sāntapanaṃ smṛtam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 6.0 śūdraṃ hatvā dvādaśarātram upavāsa udake ca vāso 'yaṃ ta indra soma iti dvitīyam //
SVidhB, 1, 7, 7.0 gāṃ hatvā dvādaśarātram upavāsa udake ca vāso vayaṃ gha tvā sutāvanta iti dvitīyam //
SVidhB, 2, 1, 2.0 anādeśe trirātram upavāsaḥ puṣyeṇārambhaḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 4.0 dvau māsau yāvakena māsaṃ kṣīreṇāmikṣayārdhamāsamaṣṭarātraṃ ghṛtenāyācitaṃ ṣaḍrātraṃ trirātram udakenopavāsam ahorātraṃ vartata ity etad uddālakam //
Vasiṣṭhadharmasūtra
VasDhS, 10, 5.2 upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti //
VasDhS, 22, 8.1 tasya niṣkrayaṇāni japas tapo homa upavāso dānam //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
VasDhS, 27, 13.2 ekarātropavāsaś ca śvapākam api śodhayet //
VasDhS, 27, 16.2 ayācitaṃ tathaiva syād upavāsatrayaṃ bhavet //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 17.0 na brahmacāriṇo vidyārthasya paropavāso 'sti //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 24, 17.0 alabdhopavāsaḥ //
ĀpDhS, 2, 1, 4.0 parvasu cobhayor upavāsaḥ //
ĀpDhS, 2, 3, 14.0 uttamasyaikarātram upavāsaḥ //
ĀpDhS, 2, 20, 9.0 ādita evopavāsaḥ //
Āpastambagṛhyasūtra
ĀpGS, 5, 19.1 upavāsaś cānyatarasya bhāryāyāḥ patyur vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 2.0 tasya darśapūrṇamāsābhyām upavāsaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 29.0 ahaḥśeṣaṃ sthānam upavāsaś ca //
ŚāṅkhGS, 2, 17, 3.1 nopavāsaḥ pravāse syāt patnī dhārayate vratam /
Ṛgvidhāna
ṚgVidh, 1, 7, 4.2 ekarātropavāsaś ca kṛcchraḥ sāṃtapanaḥ smṛtaḥ //
ṚgVidh, 1, 7, 5.2 upavāsas tu saptāham śiśusāṃtapanaṃ smṛtam //
Arthaśāstra
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
Buddhacarita
BCar, 12, 95.1 upavāsavidhīnnaikān kurvannaradurācarān /
Carakasaṃhitā
Ca, Sū., 1, 6.2 tapopavāsādhyayanabrahmacaryavratāyuṣām //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 17, 17.1 upavāsādabhīghātādvirekādvamanādati /
Ca, Sū., 17, 30.1 śokopavāsavyāyāmarūkṣaśuṣkālpabhojanaiḥ /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 21, 56.1 upavāso 'sukhā śayyā sattvaudāryaṃ tamojayaḥ /
Ca, Sū., 22, 18.2 pācanānyupavāsaśca vyāyāmaśceti laṅghanam //
Ca, Sū., 22, 22.2 pipāsānigrahaisteṣāmupavāsaiśca tāñjayet //
Ca, Sū., 23, 8.2 vyāyāmaścopavāsaśca dhūmāśca svedanāni ca //
Ca, Sū., 24, 18.2 virekamupavāsaṃ ca srāvaṇaṃ śoṇitasya ca //
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Ca, Śār., 1, 143.2 vratacaryopavāsau ca niyamāśca pṛthagvidhāḥ //
Ca, Śār., 8, 26.2 upavāsavratakarmaparāyāḥ punaḥ kadāhārāyāḥ snehadveṣiṇyā vātaprakopaṇoktānyāsevamānāyā garbho vṛddhiṃ na prāpnoti pariśuṣkatvāt sa cāpi kālamavatiṣṭhate'timātram aspandanaśca bhavati taṃ tu nāgodaram ityācakṣate //
Ca, Cik., 3, 315.2 jvare rasasthe vamanamupavāsaṃ ca kārayet //
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
Mahābhārata
MBh, 1, 24, 9.3 vratopavāsaniyatā bhavāmi suralokataḥ /
MBh, 1, 54, 4.2 na vratair nopavāsaiśca na prasūtyā na manyunā //
MBh, 1, 160, 13.2 niyamair upavāsaiśca tapobhir vividhair api //
MBh, 1, 215, 11.50 upavāsaparo rājā dīrghakālam atiṣṭhata /
MBh, 2, 38, 27.1 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat /
MBh, 3, 81, 39.2 arcayitvā pitṝn devān upavāsaparāyaṇaḥ /
MBh, 3, 81, 133.1 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ /
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet //
MBh, 3, 81, 157.2 ahorātropavāsena śakraloke mahīyate //
MBh, 3, 81, 164.2 trirātropoṣito rājann upavāsaparāyaṇaḥ /
MBh, 3, 82, 49.1 ṣaṣṭhakālopavāsena māsam uṣya mahālaye /
MBh, 3, 82, 57.1 yas tyajennaimiṣe prāṇān upavāsaparāyaṇaḥ /
MBh, 3, 82, 111.2 īpsitāṃllabhate kāmān upavāsānna saṃśayaḥ //
MBh, 3, 82, 130.2 ṣaṣṭhakālopavāsena mucyate brahmahatyayā //
MBh, 3, 118, 14.1 teṣūpavāsān vividhān upoṣya dattvā ca ratnāni mahādhanāni /
MBh, 3, 259, 18.1 upavāsaratir dhīmān sadā japyaparāyaṇaḥ /
MBh, 3, 264, 42.2 upavāsatapaḥśīlā tatra sā pṛthulekṣaṇā /
MBh, 3, 266, 58.2 upavāsatapaḥśīlā bhartṛdarśanalālasā /
MBh, 3, 280, 20.3 vratopavāsakṣāmā ca kathaṃ padbhyāṃ gamiṣyasi //
MBh, 3, 280, 21.2 upavāsān na me glānir nāsti cāpi pariśramaḥ /
MBh, 3, 282, 12.2 vāyubhakṣopavāsaśca kuśalāni ca yāni me //
MBh, 5, 81, 37.2 upavāsatapaḥśīlā sadā svastyayane ratā //
MBh, 5, 118, 7.1 upavāsaiśca vividhair dīkṣābhir niyamaistathā /
MBh, 8, 43, 17.1 upavāsakṛśo rājā bhṛśaṃ bharatasattama /
MBh, 9, 39, 23.2 niyamaiścopavāsaiśca karśayan deham ātmanaḥ //
MBh, 9, 47, 45.2 prāpnuyād upavāsena phalaṃ dvādaśavārṣikam /
MBh, 9, 51, 6.1 upavāsaiḥ pūjayantī pitṝn devāṃśca sā purā /
MBh, 12, 3, 4.2 karṇena sahito dhīmān upavāsena karśitaḥ //
MBh, 12, 7, 14.1 upavāsaistathejyābhir vratakautukamaṅgalaiḥ /
MBh, 12, 76, 2.3 upavāsatapaḥśīlaḥ prajānāṃ pālane rataḥ //
MBh, 12, 117, 4.2 upavāsaviśuddhātmā satataṃ satpathe sthitaḥ //
MBh, 12, 117, 9.1 bhakto 'nuraktaḥ satatam upavāsakṛśo 'balaḥ /
MBh, 12, 143, 7.2 upavāsair bahuvidhaiścariṣye pāralaukikam //
MBh, 12, 145, 5.1 upavāsakṛśo 'tyarthaṃ sa tu pārthiva lubdhakaḥ /
MBh, 12, 174, 17.2 upavāsaiḥ prataptānāṃ dīrghaṃ sukham anantakam //
MBh, 12, 214, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 12, 214, 4.2 māsapakṣopavāsena manyante yat tapo janāḥ /
MBh, 12, 221, 35.2 upavāsatapaḥśīlāḥ pratītā brahmavādinaḥ //
MBh, 12, 234, 28.1 vedavratopavāsena caturthe cāyuṣo gate /
MBh, 13, 7, 19.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 57, 24.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 57, 26.1 kratubhiścopavāsaiśca tridivaṃ yāti bhārata /
MBh, 13, 93, 3.2 yad idaṃ tapa ityāhur upavāsaṃ pṛthagjanāḥ /
MBh, 13, 107, 81.1 upavāsaṃ ca kurvīta snātaḥ śucir alaṃkṛtaḥ /
MBh, 13, 109, 1.3 upavāse matir iyaṃ kāraṇaṃ ca na vidmahe //
MBh, 13, 109, 2.2 upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha //
MBh, 13, 109, 3.1 niyamaṃ copavāsānāṃ sarveṣāṃ brūhi pārthiva /
MBh, 13, 109, 3.2 avāpnoti gatiṃ kāṃ ca upavāsaparāyaṇaḥ //
MBh, 13, 109, 4.1 upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam /
MBh, 13, 109, 4.1 upavāsaḥ paraṃ puṇyam upavāsaḥ parāyaṇam /
MBh, 13, 109, 8.2 upavāsavidhau śreṣṭhā ye guṇā bharatarṣabha //
MBh, 13, 109, 10.2 upavāsavidhiṃ puṇyam ācaṣṭa bharatarṣabha //
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 109, 50.1 māsād ūrdhvaṃ naravyāghra nopavāso vidhīyate /
MBh, 13, 109, 63.2 upavāsaistathā tulyaṃ tapaḥkarma na vidyate //
MBh, 13, 109, 64.2 ṛṣayaśca parāṃ siddhim upavāsair avāpnuvan //
MBh, 13, 110, 5.2 idam aṅgirasā proktam upavāsaphalātmakam /
MBh, 13, 110, 134.2 vyākhyāto hyānupūrvyeṇa upavāsaphalātmakaḥ //
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 110, 136.1 upavāsavidhistveṣa vistareṇa prakīrtitaḥ /
MBh, 13, 128, 31.1 upavāsaḥ sadā dharmo brāhmaṇasya na saṃśayaḥ /
MBh, 13, 130, 38.2 upavāsavratair dāntā ahiṃsrāḥ satyavādinaḥ /
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 14, 63, 16.1 śrutvā tu teṣāṃ dvijasattamānāṃ kṛtopavāsā rajanīṃ narendrāḥ /
MBh, 14, 93, 27.2 upavāsapariśrānto yadā tvam api karśitaḥ //
MBh, 14, 93, 49.2 upavāsapariśrāntā tvaṃ hi bāndhavanandinī //
MBh, 15, 6, 2.1 yo 'haṃ bhavantaṃ duḥkhārtam upavāsakṛśaṃ nṛpa /
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 24, 23.3 udaṅmukhā nirīkṣanta upavāsaparāyaṇāḥ //
MBh, 17, 1, 27.2 kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ //
Manusmṛti
ManuS, 2, 188.2 bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā //
ManuS, 11, 196.1 upavāsakṛśaṃ taṃ tu govrajāt punar āgatam /
ManuS, 11, 213.2 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam //
Rāmāyaṇa
Rām, Ay, 5, 2.1 gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana /
Rām, Ay, 5, 8.2 upavāsaṃ bhavān adya karotu saha sītayā //
Rām, Ay, 5, 10.1 ity uktvā sa tadā rāmam upavāsaṃ yatavratam /
Rām, Ay, 6, 9.1 kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam /
Rām, Ay, 17, 27.1 upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ /
Rām, Ay, 21, 20.1 vratopavāsaniratā yā nārī paramottamā /
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 25, 8.1 upavāsaś ca kartavyo yathāprāṇena maithili /
Rām, Ay, 81, 5.2 upavāsakṛśā dīnā bhartṛvyasanakarśitāḥ //
Rām, Ār, 70, 21.1 aśaknuvadbhis tair gantum upavāsaśramālasaiḥ /
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Su, 13, 18.2 upavāsakṛśāṃ dīnāṃ niḥśvasantīṃ punaḥ punaḥ /
Rām, Su, 17, 19.1 upavāsena śokena dhyānena ca bhayena ca /
Rām, Su, 18, 8.2 asthāne 'pyupavāsaśca naitānyaupayikāni te //
Rām, Su, 32, 16.1 upavāsakṛśāṃ dīnāṃ kāmarūpa niśācara /
Rām, Su, 55, 27.3 upavāsapariśrāntā malinā jaṭilā kṛśā //
Rām, Su, 56, 51.2 śyāmāṃ kamalapatrākṣīm upavāsakṛśānanām //
Rām, Yu, 68, 9.2 ekaveṇīdharāṃ dīnām upavāsakṛśānanām //
Rām, Yu, 115, 15.2 upavāsakṛśo dīnaścīrakṛṣṇājināmbaraḥ //
Rām, Utt, 46, 17.2 upavāsaparaikāgrā vasa tvaṃ janakātmaje //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Amarakośa
AKośa, 2, 445.1 niyamo vratamastrī taccopavāsādi puṇyakam /
AKośa, 2, 445.2 aupavastaṃ tūpavāsaḥ vivekaḥ pṛthagātmatā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 62.1 tatropavāsavamanasvedanāvanam auṣadham /
AHS, Sū., 13, 12.2 dhūmopavāsagaṇḍūṣā niḥsukhatvaṃ sukhāya ca //
AHS, Śār., 1, 45.2 upavāsādhvatīkṣṇoṣṇaguruviṣṭambhibhojanam //
AHS, Śār., 2, 7.2 upavāso ghanośīraguḍūcyaraludhānyakāḥ //
AHS, Śār., 2, 15.2 śokopavāsarūkṣādyairathavā yonyatisravāt //
AHS, Nidānasthāna, 13, 25.1 vyādhikarmopavāsādikṣīṇasya bhajato drutam /
AHS, Cikitsitasthāna, 2, 7.1 upavāsaśca niḥśuṇṭhīṣaḍaṅgodakapāyinaḥ /
AHS, Cikitsitasthāna, 6, 4.2 upavāsas tathā yūṣā rasāḥ kāmbalikāḥ khalāḥ //
AHS, Cikitsitasthāna, 7, 33.2 ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ pibet //
AHS, Cikitsitasthāna, 9, 8.1 śasyate tvalpadoṣāṇām upavāso 'tisāriṇām /
AHS, Cikitsitasthāna, 10, 75.1 adhvopavāsakṣāmatvair yavāgvā pāyayed ghṛtam /
AHS, Utt., 16, 1.4 kārayed upavāsaṃ ca kopād anyatra vātajāt //
AHS, Utt., 24, 14.2 śasyante copavāso 'tra nicaye miśram ācaret //
AHS, Utt., 26, 9.2 upavāso hitaṃ bhuktaṃ pratataṃ raktamokṣaṇam //
Harivaṃśa
HV, 16, 37.2 khinno hy asmy upavāsena tapasā niṣphalena ca //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 3, 28.2 samācarācāram upāttaśastro japopavāsābhiṣavair munīnām //
Kir, 17, 54.2 japopavāsair iva saṃyatātmā tepe munis tair iṣubhiḥ śivasya //
Kāmasūtra
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 4, 1, 36.1 pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta //
KāSū, 4, 1, 40.1 gurujanānujñātānāṃ karaṇam upavāsānām /
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
KāSū, 6, 2, 5.2 vratam upavāsaṃ cāsya nirvartayet mayi doṣa iti /
Kātyāyanasmṛti
KātySmṛ, 1, 928.1 vratopavāsaniratā brahmacarye vyavasthitā /
Kūrmapurāṇa
KūPur, 1, 1, 51.2 vratopavāsaniyamair homair brāhmaṇatarpaṇaiḥ //
KūPur, 1, 47, 30.2 vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ //
KūPur, 1, 47, 37.2 vratopavāsairvividhairdevadevaṃ divākaram //
KūPur, 2, 11, 21.1 upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
KūPur, 2, 12, 60.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 29, 29.1 ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 33, 101.1 brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam /
KūPur, 2, 38, 34.2 ahorātropavāsena mucyate brahmahatyayā //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 52.3 ahorātropavāsena brahmahatyāṃ vyapohati //
KūPur, 2, 39, 54.1 tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 39, 71.3 ahorātropavāsena śuklatīrthe vyapohati //
KūPur, 2, 39, 75.2 snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ //
KūPur, 2, 39, 80.2 saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
KūPur, 2, 40, 7.1 tatra snātvā naro rājan upavāsaparāyaṇaḥ /
KūPur, 2, 40, 30.1 upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
KūPur, 2, 40, 34.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 30.1 vratopavāsamaunaṃ ca snānaṃ ca niyamā daśa /
LiPur, 1, 10, 34.1 māsopavāsaiścānyairvā bhaktirmunivarottamāḥ /
LiPur, 1, 81, 46.2 paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 10.1 upavāsāt paraṃ bhaikṣyaṃ bhaikṣyāt param ayācitam /
LiPur, 1, 83, 15.2 pakṣayoraṣṭamīṃ yatnādupavāsena vartayet //
LiPur, 1, 83, 21.1 sopavāsaṃ caturdaśyāṃ bhavedubhayapakṣayoḥ /
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 53.1 pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca //
LiPur, 1, 84, 15.2 upavāsaratā nārī naro'pi dvijasattamāḥ //
LiPur, 1, 84, 21.1 aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā /
LiPur, 1, 85, 92.2 śuśrūṣum anahaṅkāram upavāsakṛśaṃ śucim //
LiPur, 1, 90, 10.2 ahorātropavāsaś ca prāṇāyāmaśataṃ tathā //
LiPur, 1, 90, 19.1 trirātramupavāsāś ca prāṇāyāmaśataṃ tathā /
Matsyapurāṇa
MPur, 52, 20.1 vratopavāsair vidhivacchraddhayā ca vimatsaraḥ /
MPur, 52, 25.2 dānairvratopavāsaiśca japahomādinā naraḥ //
MPur, 54, 1.3 vratopavāsasaṃyuktānyathāmatsyoditāniha //
MPur, 55, 1.2 upavāseṣvaśaktasya tadeva phalamicchataḥ /
MPur, 55, 2.2 upavāse 'pyaśaktānāṃ naktaṃ bhojanamiṣyate /
MPur, 65, 7.1 tṛtīyāyāṃ samabhyarcya sopavāso janārdanam /
MPur, 68, 11.2 upavāsairvratairdivyairvedasūktaiśca nārada /
MPur, 75, 2.3 upavāsavrataṃ kṛtvā brahmacārī bhavenniśi //
MPur, 100, 24.2 prasaṅgādupavāsena tavādya sukhamāvayoḥ //
MPur, 101, 71.2 dadatkṛtopavāsaḥ syāddivi kalpaśataṃ vaset /
MPur, 101, 73.1 upavāsaṃ parityajya samānte goprado bhavet /
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 115, 13.1 upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam /
MPur, 165, 13.2 vratopavāsāstyajyante dvāpare yugaparyaye //
Nāradasmṛti
NāSmṛ, 2, 11, 10.1 ekaś ced unnayet sīmāṃ sopavāsaḥ samāhitaḥ /
NāSmṛ, 2, 20, 38.2 sopavāsaś ca khādeta devabrāhmaṇasaṃnidhau //
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 4, 9, 13.0 yantrāṇi agniṣṭomādīni māsopavāsādīni ca gṛhasthādīnāṃ śuddhivṛddhikarāṇi //
Suśrutasaṃhitā
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Cik., 19, 4.1 atyāsanaṃ caṅkramaṇam upavāsaṃ gurūṇi ca /
Su, Utt., 39, 134.2 upavāsair balasthaṃ tu jvare saṃtarpaṇotthite //
Su, Utt., 39, 136.2 upavāsaśramakṛte kṣīṇaṃ vātādhike jvare //
Su, Utt., 40, 58.2 yathoktam upavāsānte yavāgūśca praśasyate //
Su, Utt., 41, 16.1 vyavāyaśokasthāviryavyāyāmādhvopavāsataḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 2.0 naktaṃ dinaṃ vāso niyamapūrvo'nāhārarūpa upavāsaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 56.1 homairjapaistathā dānairupavāsaiśca bhaktitaḥ /
ViPur, 6, 1, 15.1 upavāsas tathāyāso vittotsargas tathā kalau /
ViPur, 6, 8, 29.2 kṛtopavāsaḥ prāpnoti tad asya śravaṇān naraḥ //
ViPur, 6, 8, 33.2 jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt //
Viṣṇusmṛti
ViSmṛ, 25, 16.1 patyau jīvati yā yoṣid upavāsavrataṃ caret /
ViSmṛ, 46, 22.1 piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ //
ViSmṛ, 49, 10.1 tasyāṃ dānopavāsādyam akṣayaṃ parikīrtitam /
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 175.2 matsyāṃś ca kāmato jagdhvā sopavāsas tryahaṃ vaset //
YāSmṛ, 3, 190.2 śraddhopavāsaḥ svātantryam ātmano jñānahetavaḥ //
YāSmṛ, 3, 261.2 kanyāṃ samudvahed eṣāṃ sopavāsām akiṃcanām //
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
YāSmṛ, 3, 318.2 ekarātropavāsaś ca taptakṛcchra udāhṛtaḥ //
YāSmṛ, 3, 319.2 upavāsena caivāyaṃ pādakṛcchraḥ prakīrtitaḥ //
YāSmṛ, 3, 321.2 dvādaśāhopavāsena parākaḥ parikīrtitaḥ //
YāSmṛ, 3, 322.2 ekarātropavāsaś ca kṛcchraḥ saumyo 'yam ucyate //
Bhāratamañjarī
BhāMañj, 13, 856.1 kiṃ tapo vā na vetyetadupavāsādikaṃ vratam /
BhāMañj, 13, 857.2 upavāso hi mūrkhāṇāṃ kevalaṃ prāṇaśoṣaṇam //
BhāMañj, 13, 1656.1 upavāsavratajuṣāṃ tithinakṣatrayogataḥ /
Garuḍapurāṇa
GarPur, 1, 41, 2.2 na tithirna ca nakṣatraṃ nopavāso vidhīyate //
GarPur, 1, 43, 19.2 sopavāsaḥ pavitraṃ tu pātrasthamadhivāsayet //
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 96, 71.2 vallūraṃ kāmato jagdhvā sopavāsastryahaṃ bhavet //
GarPur, 1, 105, 55.1 kṛtvopavāsaṃ retoviṇmūtrāṇāṃ prāśane dvijaḥ /
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
GarPur, 1, 105, 64.2 upavāsena cakana pādakṛcchra udāhṛtaḥ //
GarPur, 1, 105, 66.2 dvādaśāhopavāsaiśca parākaḥ samudāhṛtaḥ //
GarPur, 1, 105, 67.2 ekaikamupavāsaśca kṛcchraḥ saumyo 'yamucyate //
GarPur, 1, 116, 2.1 ekabhaktena naktena upavāsaphalādinā /
GarPur, 1, 121, 7.1 ekarātropavāsācca devo vaimāniko bhavet /
GarPur, 1, 123, 2.1 dugdhaśākaphalādyairvā upavāsena vā punaḥ /
GarPur, 1, 128, 6.2 upavāsena duṣyettu dantadhāvanamañjanam //
GarPur, 1, 128, 8.1 upavāsaḥ praduṣyeta divāsvapnākṣamaithunāt /
GarPur, 1, 130, 7.3 adyādarkaṃ ca kāmecchurupavāse tarenmadam //
GarPur, 1, 136, 3.1 upavāsena bhaikṣyeṇa naivādbādaśiko bhavet /
GarPur, 1, 136, 5.2 mahatī dvādaśī jñeyā upavāse mahāphalā //
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 162, 25.2 vyādhiḥ karmopavāsādikṣīṇasya bhavati drutam //
Hitopadeśa
Hitop, 4, 65.6 anekopavāsakliṣṭaś ca svāmī /
Kathāsaritsāgara
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
Kṛṣiparāśara
KṛṣiPar, 1, 5.2 upavāsastathāpi syādannābhāvena dehinām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 120.3 kartavya upavāsaś ca anyathā narakaṃ vrajet //
KAM, 1, 164.2 ekādaśyupavāsasya kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 168.2 ekādaśyupavāsena tat sarvaṃ vilayaṃ nayet //
KAM, 1, 178.1 sakṛd bhojanasaṃyuktā hy upavāse bhaviṣyatha /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 350.2 bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā //
Rasaratnākara
RRĀ, Ras.kh., 8, 6.2 rātrau kṛṣṇacaturdaśyāṃ sopavāsais tribhirjanaiḥ //
Tantrasāra
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
Ānandakanda
ĀK, 1, 12, 125.2 upavāsena tatraiva divārātraṃ japetsudhīḥ //
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 17, 24.1 upavāsaṃ divā rātrau pathyāśī tatparityajet /
ĀK, 1, 17, 28.1 jvarādiroge saṃjāta upavāso bhavedyadi /
ĀK, 1, 17, 29.1 upavāso vratārthaṃ cet tatkṣīraṃ vā palaṃ niśi /
ĀK, 1, 22, 4.2 kṛtopavāsaḥ susnāto raktamālyānulepanaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
Dhanurveda
DhanV, 1, 17.1 kṛtopavāsaḥ śiṣyastu kṛtāñjaliparigrahaḥ /
Gheraṇḍasaṃhitā
GherS, 5, 31.1 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 2, 67.2 muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret //
Haribhaktivilāsa
HBhVil, 2, 113.1 kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ /
HBhVil, 3, 115.2 pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati /
HBhVil, 3, 215.2 upavāse tathā śrāddhena khāded dantadhāvanam /
HBhVil, 3, 223.1 upavāse'pi no duṣyed dantadhāvanam añjanam /
HBhVil, 4, 150.1 japahomopavāseṣu dhautavastradharo bhavet /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 66.2 prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā //
Janmamaraṇavicāra
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 31.1 brahmakūrcopavāsena dvijātīnāṃ tu niṣkṛtiḥ /
ParDhSmṛti, 6, 31.2 śūdrasya copavāsena tathā dānena śaktitaḥ //
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 6, 51.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
ParDhSmṛti, 6, 54.1 upavāso vrataṃ homo dvijasampāditāni vai /
ParDhSmṛti, 6, 60.1 vṛthā tasyopavāsaḥ syān na sa puṇyena yujyate /
ParDhSmṛti, 6, 63.2 upavāso vrataṃ caiva snānaṃ tīrthaṃ japas tapaḥ //
ParDhSmṛti, 10, 28.1 ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam /
ParDhSmṛti, 10, 40.1 upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ /
ParDhSmṛti, 11, 10.2 trirātram upavāsena pañcagavyena śudhyati //
ParDhSmṛti, 11, 26.2 brahmakūrcopavāsena yājyavarṇasya niṣkṛtiḥ //
ParDhSmṛti, 11, 27.1 śūdrāṇāṃ nopavāsaḥ syācchūdro dānena śudhyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 28.1 sarvadānopavāseṣu sarvatīrthāvagāhane /
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 8.1 tīrthadānopavāsānāṃ yajñairdevadvijārcanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 37.2 tathaiva brahmacaryeṇa sopavāso jitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 12.1 tatra snātvā naro rājansopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 91.1 upavāsāśca ye kecitstrīdharme kathitā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 94.1 upavāsaiśca dānaiśca patiputrau vaśānugau /
SkPur (Rkh), Revākhaṇḍa, 29, 2.2 snāne jāpye 'thavā dāna upavāse tathā mune //
SkPur (Rkh), Revākhaṇḍa, 30, 8.1 yaḥ kuryād upavāsaṃ ca satyaśaucaparāyaṇaḥ sautrāmaṇiphalaṃ cāsya sambhavatyavicāritam //
SkPur (Rkh), Revākhaṇḍa, 36, 11.1 vratopavāsasaṃkhinno japahomarataḥ sadā /
SkPur (Rkh), Revākhaṇḍa, 39, 35.1 upavāsaparo yastu tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 41, 22.1 tatra tīrthe tu yaḥ kaścid upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 34.2 tatra tīrthe tu yaḥ snāti upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 19.1 tatra snātvā ca yo bhaktyā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 14.2 vratopavāsaniyamair yatprāpyaṃ tadvadasva me //
SkPur (Rkh), Revākhaṇḍa, 56, 56.1 ekāntaropavāsasthā śanairmāsopavāsitā /
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 3.1 kṛtopavāsaniyamā snāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 77, 2.1 tatra tīrthe tu yaḥ snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 81.2 sopavāso jitakrodho dhenuṃ dadyāddvijanmane //
SkPur (Rkh), Revākhaṇḍa, 86, 13.2 jitakrodho hi yastatra upavāsaṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 90, 76.2 upavāsaṃ tathā dānaṃ brāhmaṇānāṃ ca bhojanam //
SkPur (Rkh), Revākhaṇḍa, 90, 88.2 pakṣopavāsaṃ pārākaṃ vrataṃ cāndrāyaṇaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 90, 89.1 māsopavāsamugraṃ ca ṣaṣṭhānnaṃ pañcamaṃ vratam /
SkPur (Rkh), Revākhaṇḍa, 90, 104.1 ahorātropavāsena vidhivattāṃ visarjayet /
SkPur (Rkh), Revākhaṇḍa, 95, 7.1 tatra gatvā śucirbhūtvā hyekarātropavāsakṛt /
SkPur (Rkh), Revākhaṇḍa, 99, 19.1 śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 19.3 vratopavāsaniyamaiḥ śākāhāreṇa sundari //
SkPur (Rkh), Revākhaṇḍa, 103, 169.1 evaṃ jñātvā tu sā sarvamupavāsakṛtakṣaṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 177.1 saptamyāṃ ca site pakṣe sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 105, 1.2 karañjākhyaṃ tato gacchet sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 106, 3.1 tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 14.2 pakṣamāsopavāsaiśca karśayanti kalevaram //
SkPur (Rkh), Revākhaṇḍa, 118, 16.2 tava sthitvopavāsaiśca kṛcchracāndrāyaṇādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 5.2 sopavāso jitakrodhastasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 121, 13.1 upavāsaṃ ca dānāni vratāni niyamāṃs tathā /
SkPur (Rkh), Revākhaṇḍa, 125, 32.1 candrasūryagrahe snātvā sopavāso jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 132, 4.1 upavāsaparo bhūtvā dvādaśyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 145, 3.1 tatra tīrthe tu yo bhaktyā sopavāso 'rcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 150, 41.1 tatra tīrthe tu yaḥ snātvā hyupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 22.2 māsopavāsaṃ yaḥ kuryāt tatra tīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 161, 8.2 sopavāsaḥ śucirbhūtvā liṅgaṃ sampūrayet tilaiḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 9.1 saptamyāmupavāsena taddine cāpyupoṣite /
SkPur (Rkh), Revākhaṇḍa, 168, 40.1 triguṇaṃ copavāsena snānena ca caturguṇam /
SkPur (Rkh), Revākhaṇḍa, 169, 11.1 vratopavāsaniyamaiḥ patnībhiḥ saha tasthivān /
SkPur (Rkh), Revākhaṇḍa, 172, 48.1 kṛtopavāsaniyamo rātrau jāgaraṇena ca /
SkPur (Rkh), Revākhaṇḍa, 174, 5.2 sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet //
SkPur (Rkh), Revākhaṇḍa, 175, 11.1 vratopavāsairvividhaiḥ snānadānajapādikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 58.1 tasyāsnātvārcayed devānupavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 15.1 upavāsastu dānāni vratāni niyamāśca ye /
SkPur (Rkh), Revākhaṇḍa, 191, 20.2 tatra tīrthe tu saptamyāmupavāsena yatphalam //
SkPur (Rkh), Revākhaṇḍa, 198, 28.1 saṃdhyātaḥ śaṅkaras tena bahukālopavāsataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 116.2 upavāsaparaḥ śuddhaḥ śivaṃ sampūjayennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 118.2 gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 142.2 upavāsaparāṇāṃ ca devāyatanavāsinām //
SkPur (Rkh), Revākhaṇḍa, 209, 176.2 kārttikasya caturdaśyām upavāsaparāyaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 2.1 upavāsaparo bhūtvā niyatendriyamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 12.1 upavāsaparaḥ pārtha tathaiva harivāsare /
SkPur (Rkh), Revākhaṇḍa, 226, 20.1 tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 227, 31.2 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 66.1 upavāsena sahitaṃ mahānadyāṃ hi majjanam /