Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Pañcārthabhāṣya
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
DrāhŚS, 15, 2, 19.0 tasya prastotrā samānaṃ karma prāgupaveśanāt //
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Jaiminīyaśrautasūtra
JaimŚS, 10, 10.0 teṣūpaveśanasyāvṛtopaviśanti //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
Kauśikasūtra
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 1, 6, 6.4 iti prapadya dakṣiṇato maitrāvaruṇadhiṣṇyasya mantropaveśanam //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 9, 12.1 āsādanopaveśanābhimantraṇāni rājasūyavat //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 3.1 prādeśopaveśane ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 5, 1.0 kapotolūkābhyām upaveśane //
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Mahābhārata
MBh, 3, 239, 13.1 niściteyaṃ mama matiḥ sthitā prāyopaveśane /
MBh, 3, 240, 2.1 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam /
MBh, 3, 266, 53.2 prāyopaveśane caiva hetuṃ vistarato 'bruvam //
MBh, 13, 7, 16.1 prāyopaveśanād rājyaṃ sarvatra sukham ucyate /
Rāmāyaṇa
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Ki, 52, 21.2 prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām //
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Rām, Ki, 64, 29.2 punaḥ khalvidam asmābhiḥ kāryaṃ prāyopaveśanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 61.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
Kāmasūtra
KāSū, 2, 10, 1.2 dakṣiṇataścāsyā upaveśanam /
KāSū, 3, 4, 10.1 prekṣaṇake svajanasamāje vā samīpopaveśanam /
KāSū, 6, 2, 4.25 utsaṅge cāsyopaveśanaṃ svapanaṃ ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 3.0 natu padmāsanavadupaveśanalakṣaṇam ityarthaḥ āsanaṃ kasmāt //
Garuḍapurāṇa
GarPur, 1, 163, 18.2 āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 6, 6.0 tathopaveśanam //
ŚāṅkhŚS, 4, 6, 14.0 sahedhmenopaveśanam //