Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 24, 27.2 yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu //
Ca, Sū., 26, 27.2 na sa muhyed vikārāṇāṃ hetuliṅgopaśāntiṣu //
Ca, Nid., 8, 43.2 pṛthagekaikaśaścoktā hetuliṅgopaśāntayaḥ //
Mahābhārata
MBh, 1, 1, 1.20 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye /
Saundarānanda
SaundĀ, 5, 38.2 niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ //
SaundĀ, 8, 28.2 upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ //
SaundĀ, 9, 44.2 tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati //
SaundĀ, 16, 96.2 gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate /
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
Amaruśataka
AmaruŚ, 1, 65.2 itthaṃ tasyāḥ parijanakathā kopavegopaśāntau bāṣpodbhedais tadanu sahasā na sthitaṃ na prayātam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 67.1 pibet taṇḍulatoyena pittagulmopaśāntaye /
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.2 nav ātmalābho mahatāṃ paraduḥkhopaśāntaye //
Kūrmapurāṇa
KūPur, 2, 26, 6.1 yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
KūPur, 2, 26, 57.1 svagāyurbhūtikāmena tathā pāpopaśāntaye /
Matsyapurāṇa
MPur, 18, 7.2 sarvadāhopaśāntyartham adhvaśramavināśanam //
MPur, 22, 93.2 sarvapāpopaśāntyarthamalakṣmīnāśanaṃ param //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 71.0 yāvad ayam indriyayukto viṣayān abhilaṣati tāvadasya tṛptirupaśāntirautsukyavinivṛttiśca na bhavati //
Suśrutasaṃhitā
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 28.1 aviparītabandhe vedanopaśāntirasṛkprasādo mārdavaṃ ca //
Su, Cik., 1, 12.2 doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ /
Su, Cik., 16, 38.1 trivṛtādigaṇakvāthasiddhaṃ vāpyupaśāntaye /
Su, Cik., 20, 26.1 lepayedupaśāntyarthaṃ kuryādvāpi rasāyanam /
Su, Utt., 18, 102.2 kaṇḍūtimiraśuklārmaraktarājyupaśāntaye //
Su, Utt., 21, 27.2 koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye //
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 40, 48.1 nikhilenopadiṣṭo 'yaṃ vidhirāmopaśāntaye /
Su, Utt., 40, 57.2 nikhilo vidhirukto 'yaṃ vātaśleṣmopaśāntaye //
Su, Utt., 55, 27.2 bhūyo vakṣyāmi yogān yān mūtrāghātopaśāntaye //
Su, Utt., 59, 19.1 dadyāduttarabastiṃ ca vātakṛcchropaśāntaye /
Su, Utt., 59, 21.2 dadyāduttarabastiṃ ca pittakṛcchropaśāntaye //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 8.1 yā bhogeṣv indriyāṇāṃ tṛpter upaśāntis tat sukham //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 16.2 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt //
BhāgPur, 3, 33, 35.2 trayāṇām api lokānām upaśāntyai samāhitaḥ //
Bhāratamañjarī
BhāMañj, 1, 576.1 tāmañcalena paridhāya nivārya cetaḥ śāpopaśāntiniyamāddṛḍhamāliliṅga /
BhāMañj, 1, 1339.1 hṛṣṭaścaturmukhādiṣṭo varṣavighnopaśāntaye /
Garuḍapurāṇa
GarPur, 1, 48, 35.1 vāstoṣpatīti mantreṇa vāstudoṣopaśāntaye /
GarPur, 1, 51, 6.1 yattu pāpopaśāntyai ca dīyate vidupāṃ kare /
GarPur, 1, 51, 32.2 svargāyurbhūtikāmena dānaṃ pāpopaśāntaye //
Hitopadeśa
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Kathāsaritsāgara
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
Rasendracintāmaṇi
RCint, 3, 11.1 triphalākanyakātoyair viṣadoṣopaśāntaye /
Rasendrasārasaṃgraha
RSS, 1, 269.3 tasmādviśuddhaṃ tāmraṃ hi grāhyaṃ rogopaśāntaye //
Rasārṇava
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 13.0 tailasādhyeṣu tu vikāreṣu tadupaśāntyarthaṃ tathāvidhadravyasaṃskṛtaṃ ghṛtam apīṣṭam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
Ānandakanda
ĀK, 1, 2, 195.6 baliṃ dadyāditi śive sarvavighnopaśāntaye /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 27.2, 7.0 tad yuktam uktaṃ na sa muhyedvikārāṇāṃ hetuliṅgopaśāntiṣviti //
Śukasaptati
Śusa, 5, 4.2 kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 28.2 pradeyamathavā vahnicūrṇaṃ tadupaśāntaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 82.1 madhunā lehayecchardihikkākopopaśāntaye /
Haribhaktivilāsa
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
Rasasaṃketakalikā
RSK, 4, 51.1 ekaikāṃ bhakṣayetprātaḥ śvetakuṣṭhopaśāntaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 176, 17.1 prāṇināmupakārāya rogāṇāmupaśāntaye /
SkPur (Rkh), Revākhaṇḍa, 220, 43.2 pūjayetpṛthivīpāla sarvapāpopaśāntaye //