Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
Gopathabrāhmaṇa
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
Taittirīyāraṇyaka
TĀ, 5, 6, 1.4 purastād upasadāṃ pravargyaṃ pravṛṇakti /
TĀ, 5, 12, 3.5 yat purastād upasadāṃ pravṛjyate /
TĀ, 5, 12, 3.7 yad upariṣṭād upasadāṃ pravṛjyate /
Vārāhaśrautasūtra
VārŚS, 2, 2, 5, 25.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālam //
VārŚS, 3, 3, 4, 14.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvapen madhye saumyam upariṣṭād vaiṣṇavam //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 19.1 purastād upasadāṃ saumyaṃ caruṃ nirvapati /
ĀpŚS, 18, 20, 20.1 tāsāṃ tad eva prastaraparidhi yad upasadām //