Occurrences

Gopathabrāhmaṇa
Nirukta
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Gopathabrāhmaṇa
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
Nirukta
N, 1, 1, 8.0 tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tāni imāni bhavanti //
N, 1, 3, 2.0 na nirbaddhopasargārthān nirāhuriti śākaṭāyanaḥ //
Arthaśāstra
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
ArthaŚ, 2, 10, 15.1 taccaturvidhaṃ nāmākhyātopasarganipātāśceti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 110.0 niṣṭhopasargapūrvam anyatarasyām //
Aṣṭādhyāyī, 8, 1, 38.0 upasargavyapetaṃ ca //
Aṣṭādhyāyī, 8, 3, 87.0 upasargaprādurbhyām astir yacparaḥ //
Carakasaṃhitā
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 22, 7.2 ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 58.1 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 165.1 śāntavīṇopasargatvāt sakīranagarāḥ sukham /
Liṅgapurāṇa
LiPur, 2, 35, 2.1 upasargapraśamanaṃ sarvavyādhinivāraṇam /
Matsyapurāṇa
MPur, 10, 30.1 nopasargabhayaṃ kiṃcitpṛthau rājani śāsati /
Suśrutasaṃhitā
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Śār., 8, 5.1 pratiṣiddhānām api ca viṣopasargātyayikeṣu sirāvyadhanamapratiṣiddham //
Su, Śār., 10, 50.1 nityamavarodharataśca syāt kṛtarakṣa upasargabhayāt prayatnataśca grahopasargebhyo rakṣyā bālā bhavanti //
Su, Utt., 1, 6.2 upasargādayo rogā ye cāpyāgantavaḥ smṛtāḥ //
Viṣṇupurāṇa
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 13, 109.1 dviṣaṣṭivarṣāṇy evaṃ tanmaṇiprabhāvāt tatropasargadurbhikṣamārikāmaraṇādikaṃ nābhūt //
ViPur, 4, 13, 111.1 tadapakrāntidinād ārabhya tatropasargadurbhikṣavyālānāvṛṣṭimārikādyupadravā babhūvuḥ //
ViPur, 5, 19, 28.1 nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
Garuḍapurāṇa
GarPur, 1, 69, 14.2 na taṃ bhujaṅgā na tu yātudhānā na vyādhayo nāpyupasargadoṣāḥ //
GarPur, 1, 70, 32.1 doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti /
GarPur, 1, 154, 20.2 yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 9.0 vātaviṇmūtrasaṃginām ekāṅgavikāram pūrvapakṣamāśaṅkā mūkā upasargādayo vedotpattim diviti rasasya śabdasaṃtānavattīkṣṇāgnīnāṃ iti //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 12.0 nirdiśannāha sapta upasargādayaḥ kiṃcin rajasi prajāyata tarpaṇādi snāpitam //
NiSaṃ zu Su, Sū., 24, 9.2, 12.0 amānuṣopasargādayaḥ copacīyamāne karotītyāha ityanarthakaṃ tiryakpatantī bhautikaśarīreṇa sabhāpuruṣeṣūpamā amānuṣopasargādayaḥ karotītyāha sabhāpuruṣeṣūpamā abhivyāptau te ūcuḥ śanaiḥ māsena majjñaḥ adṛṣṭahetukena ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 15.0 śukraṃ anusarataḥ añjalimātraṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ tamodarśanam godhetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā kṣayavikāraiḥ ityatra viśeṣo upasargābhiśāpābhicārābhiṣaṅgajā sā tantrāntare evetyarthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Cik., 22, 7.2, 13.0 upasargabhūtā iti upadravarūpā //
ĀVDīp zu Ca, Cik., 22, 17.2, 1.0 bhavatītyādinopasargajām āha //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 161.1 evameva śāriputra tathāgato 'rhan samyaksaṃbuddhaḥ sarvabhayavinivṛttaḥ sarvopadravopāyāsopasargaduḥkhadaurmanasyāvidyāndhakāratamastimirapaṭalaparyavanāhebhyaḥ sarveṇa sarvaṃ sarvathā vipramuktaḥ //