Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 148, 2.2 juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ //
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām /
ṚV, 1, 190, 3.1 upastutiṃ namasa udyatiṃ ca ślokaṃ yaṃsat saviteva pra bāhū /
ṚV, 4, 56, 5.1 pra vām mahi dyavī abhy upastutim bharāmahe /
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 8, 1, 16.2 upastutir maghonām pra tvāvatv adhā te vaśmi suṣṭutim //
ṚV, 8, 4, 6.1 sahasreṇeva sacate yavīyudhā yas ta ānaᄆ upastutim /
ṚV, 8, 27, 11.1 idā hi va upastutim idā vāmasya bhaktaye /
ṚV, 8, 27, 15.1 pra vaḥ śaṃsāmy adruhaḥ saṃstha upastutīnām /
ṚV, 8, 62, 1.1 pro asmā upastutim bharatā yaj jujoṣati /
ṚV, 8, 70, 13.2 upastutim bhojaḥ sūrir yo ahrayaḥ //
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 10, 64, 11.1 raṇvaḥ saṃdṛṣṭau pitumāṁ iva kṣayo bhadrā rudrāṇām marutām upastutiḥ /
ṚV, 10, 167, 3.2 tavāham adya maghavann upastutau dhātar vidhātaḥ kalaśāṁ abhakṣayam //