Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 8, 9, 5.0 etena pratyavaroheṇa pratyavarūhyopasthaṃ kṛtvā prāṅ āsīno namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskṛtya varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjate //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
Atharvaprāyaścittāni
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 3.2 yathā jīvā adityā upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVP, 1, 55, 2.2 tam ahaṃ preṇyā adhi putram ivopastha ādhiṣi //
AVP, 1, 62, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 4.2 yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVŚ, 2, 29, 4.2 eṣa vāṃ dyāvāpṛthivī upasthe mā kṣudhan mā tṛṣat //
AVŚ, 3, 11, 2.2 tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya //
AVŚ, 7, 6, 4.2 yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt //
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 8, 4, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
AVŚ, 13, 1, 4.1 ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham /
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 14, 1, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 19.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
BaudhDhS, 4, 1, 3.2 yad upasthakṛtaṃ pāpaṃ padbhyāṃ vā yat kṛtaṃ bhavet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 2, 1, 4.1 athainaṃ svopasthaṃ ādadhāti /
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 16, 22, 11.0 athaitā dāsya udakumbhān adhinidhāya mārjālīyaṃ parinṛtyanty upasthān upahatya dakṣiṇān pado nighnantīr idaṃmadhuṃ gāyantyaḥ //
BaudhŚS, 16, 23, 2.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 16, 23, 4.0 upasthān upahatya dakṣiṇān eva pado nighnanti //
BaudhŚS, 18, 10, 14.0 ratham ātiṣṭhaty ātiṣṭha vṛtrahan iti pratipadya āyaṃ pṛṇaktu rajasī upastham ity ātaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 19.0 apareṇāhavanīyaṃ paridhīnāṃ kāle 'ntarvedy anadhaḥ sādayaty adityās tvopasthe sādayāmīti //
BhārŚS, 1, 20, 6.1 apareṇāhavanīyam upasādayaty adityās tvopasthe sādayāmīti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 4, 5, 12.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 6, 2, 13.2 tasyā upastha eva samit /
BĀU, 6, 4, 3.1 tasyā vedir upasthaḥ /
BĀU, 6, 4, 9.1 sa yām icchet kāmayeta meti tasyām arthaṃ niṣṭhāya mukhena mukhaṃ saṃdhāyopastham asyā abhimṛśya japet /
Chāndogyopaniṣad
ChU, 5, 8, 1.2 tasyā upastha eva samit /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 4, 7.0 tasyāḥ kumāram upastha ādadhyuḥ //
GobhGS, 2, 5, 9.0 dakṣiṇena pāṇinopastham abhimṛśed viṣṇur yoniṃ kalpayatv ity etayarcā garbhaṃ dhehi sinīvālīti ca //
Gopathabrāhmaṇa
GB, 1, 2, 4, 2.0 dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ //
GB, 1, 2, 4, 7.0 yad upasthena tena gṛhamedhinām //
GB, 2, 2, 12, 10.0 yas te aṃśur bāhucyuto dhiṣaṇāyā upasthād iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati //
GB, 2, 4, 5, 9.0 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 22, 5.0 kumāram upastha ādhāya śakaloṭān āvapet phalāni vā //
Jaiminīyabrāhmaṇa
JB, 1, 45, 18.0 tasyopasthaṃ samid yonir jyotir iṣyā dhūmo 'bhinando viṣphuliṅgāḥ saṃsparśo 'ṅgārāḥ //
JB, 1, 48, 3.0 tasya nāsikayoḥ sruvau nidadhyād dakṣiṇahaste juhūṃ savya upabhṛtam urasi dhruvāṃ mukhe 'gnihotrahavaṇīṃ śīrṣataś camasam iḍopahavanaṃ karṇayoḥ prāśitraharaṇe udare pātrīṃ samavattadhānīm āṇḍayor dṛṣadupale śiśne śamyām upasthe kṛṣṇājinam anupṛṣṭhaṃ sphyaṃ pārśvayor musale ca śūrpe ca patta ulūkhalam //
JB, 1, 221, 8.0 upasthe hāsyai romāṇi nāsuḥ //
Kauśikasūtra
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 4, 11, 17.0 prajāpatir iti prajākāmāyā upasthe juhoti //
KauśS, 5, 4, 15.0 dugdhe phāṇṭāvadhijyam upastha ādhāya pibati //
KauśS, 7, 1, 10.0 upasthās ta iti trīṇyopyātikrāmati //
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 10, 4, 7.0 dakṣiṇottaram upasthaṃ kurute //
KauśS, 10, 4, 8.0 sujyaiṣṭhya iti kalyāṇanāmānaṃ brāhmaṇāyanam upastha upaveśayati //
KauśS, 12, 2, 4.1 pṛthivyās tvā nābhau sādayāmy adityā upastha iti bhūmau pratiṣṭhāpya //
KauśS, 13, 19, 4.0 upasthe jātakāvādhāya //
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 9.0 tad vyūhya tṛṇāni prāgdaṇḍaṃ sthaṇḍile sādayati pṛthivyās tvā nābhau sādayāmy adityā upastha iti //
KauṣB, 9, 3, 23.0 athā vām upastham adruhā iti //
KauṣB, 9, 3, 24.0 yadā vai kṣemo 'thopasthaḥ //
Kauṣītakyupaniṣad
KU, 1, 7.23 kenānandaṃ ratiṃ prajātim ityupastheneti /
Khādiragṛhyasūtra
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 6, 23.0 sapātra āsīdati neṣṭur upastham //
KātyŚS, 20, 6, 16.0 aśvaśiśnam upasthe kurute vṛṣā vājīti //
KātyŚS, 21, 4, 16.0 upastha striyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
Kāṭhakasaṃhitā
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.16 jyotir vaiśvānaram urv antarikṣaṃ vīhy adityā va upasthe sādayāmi //
MS, 1, 2, 13, 5.2 sa naḥ śarma trivarūthaṃ viyaṃsat pātaṃ no dyāvāpṛthivī upasthe //
MS, 1, 4, 8, 16.0 upasthā āsyate //
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 7.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 10, 9, 4.0 yad dura upasthaṃ tat //
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
Mānavagṛhyasūtra
MānGS, 1, 14, 8.1 athāsyai brahmacāriṇam upastha āveśayati /
MānGS, 1, 14, 8.3 asau nakṣatrāṇām eṣām upasthe soma āhitaḥ /
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 14, 5.0 kūrmapittaṃ copasthe kṛtvā sa yadi kāmayeta vīryavānt syād iti vikṛtyainamabhimantrayate suparṇo'sīti prāgviṣṇukramebhyaḥ //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.4 yad vā kṣayo mātur asyā upasthe /
Taittirīyasaṃhitā
TS, 1, 1, 4, 2.9 adityās tvopasthe sādayāmi /
TS, 1, 3, 14, 1.5 agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke /
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 6, 5, 8, 49.0 agnīn neṣṭur upastham āsīda //
Taittirīyopaniṣad
TU, 3, 10, 3.3 prajātiramṛtamānanda ityupasthe /
Taittirīyāraṇyaka
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
Vaitānasūtra
VaitS, 3, 6, 16.2 yas te drapsaḥ skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
VaitS, 3, 13, 5.1 neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 23.1 prasāritapādopasthakṛtopāśritasya ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 7, 26.1 yas te drapsa skandati yas te aṃśur grāvacyuto dhiṣaṇayor upasthāt /
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 20.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
Vārāhagṛhyasūtra
VārGS, 9, 3.1 upastha upakakṣayoś cādhiko mantraprayogaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 36.2 adityāstvopasthe sādayāmīti paścād gārhapatyasya sādayati //
VārŚS, 1, 3, 2, 1.1 imāṃ naraḥ kṛṇuta vedim etya devebhyo juṣṭām adityā upasthe /
VārŚS, 1, 3, 7, 16.3 sanir asi sanitāsi saneyaṃ paśūn iti triḥ pratimantram upastha āsyate //
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 1, 4, 2, 21.1 ādhānamantrān nigadyopasthakṛta ādadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 14.0 anupasthakṛtaḥ //
Āpastambagṛhyasūtra
ĀpGS, 15, 1.0 jātaṃ vātsapreṇābhimṛśyottareṇa yajuṣopastha ādhāyottarābhyām abhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇe jāpaḥ //
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 8, 14.0 upasthaṃ strī //
ĀśvGS, 4, 3, 12.0 upasthe śamyām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 4.1 prakṛtyehopasthaḥ //
ĀśvŚS, 4, 12, 2.28 vyacasvatīṣayantī subhūtiḥ śivā no astv aditer upasthe /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 4, 4.11 apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 2.1 gandharvasya viśvāvasor mukham asīty upasthaṃ prajanayiṣyamāṇo 'bhimṛśet //
ŚāṅkhGS, 4, 8, 10.0 nopasthakṛtapādaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 19.0 athopari preṅkhaphalake dakṣiṇottariṇam upasthaṃ kṛtvā dakṣiṇena prādeśena paścāt prāṅ preṅkhaphalakam upaspṛśati //
ŚāṅkhĀ, 3, 7, 21.0 upastheneti //
ŚāṅkhĀ, 5, 5, 15.0 upastha evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 6, 8.0 prajñayopasthaṃ samāruhyopasthenānandaṃ ratiṃ prajātim āpnoti //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
Ṛgveda
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 35, 5.2 śaśvad viśaḥ savitur daivyasyopasthe viśvā bhuvanāni tasthuḥ //
ṚV, 1, 35, 6.1 tisro dyāvaḥ savitur dvā upasthāṁ ekā yamasya bhuvane virāṣāṭ /
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 95, 5.1 āviṣṭyo vardhate cārur āsu jihmānām ūrdhvaḥ svayaśā upasthe /
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 115, 5.1 tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyor upasthe /
ṚV, 1, 117, 5.1 suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam /
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 2, 14, 7.1 adhvaryavo yaḥ śatam ā sahasram bhūmyā upasthe 'vapaj jaghanvān /
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 2, 41, 21.1 ā vām upastham adruhā devāḥ sīdantu yajñiyāḥ /
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 33, 1.1 pra parvatānām uśatī upasthād aśve iva viṣite hāsamāne /
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 6, 75, 1.1 jīmūtasyeva bhavati pratīkaṃ yad varmī yāti samadām upasthe /
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 5, 1.2 yo viśveṣām amṛtānām upasthe vaiśvānaro vāvṛdhe jāgṛvadbhiḥ //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 9, 1.1 abodhi jāra uṣasām upasthāddhotā mandraḥ kavitamaḥ pāvakaḥ /
ṚV, 7, 34, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 25.2 śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 63, 3.1 vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ṚV, 7, 88, 7.2 avo vanvānā aditer upasthād yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 104, 9.2 ahaye vā tān pradadātu soma ā vā dadhātu nirṛter upasthe //
ṚV, 8, 40, 4.2 yayor viśvam idaṃ jagad iyaṃ dyauḥ pṛthivī mahy upasthe bibhṛto vasu nabhantām anyake same //
ṚV, 8, 42, 2.2 sa naḥ śarma trivarūthaṃ vi yaṃsat pātaṃ no dyāvāpṛthivī upasthe //
ṚV, 8, 94, 2.1 yasyā devā upasthe vratā viśve dhārayante /
ṚV, 8, 96, 15.1 adha drapso aṃśumatyā upasthe 'dhārayat tanvaṃ titviṣāṇaḥ /
ṚV, 9, 26, 1.1 tam amṛkṣanta vājinam upasthe aditer adhi /
ṚV, 9, 61, 21.1 sammiślo aruṣo bhava sūpasthābhir na dhenubhiḥ /
ṚV, 9, 71, 5.1 sam ī rathaṃ na bhurijor aheṣata daśa svasāro aditer upastha ā /
ṚV, 9, 74, 5.2 dadhāti garbham aditer upastha ā yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 86, 25.2 apām upasthe adhy āyavaḥ kavim ṛtasya yonā mahiṣā aheṣata //
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 109, 13.1 induḥ paviṣṭa cārur madāyāpām upasthe kavir bhagāya //
ṚV, 10, 5, 1.2 siṣakty ūdhar niṇyor upastha utsasya madhye nihitam padaṃ veḥ //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 8, 1.2 divaś cid antāṁ upamāṁ ud ānaḍ apām upasthe mahiṣo vavardha //
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 17, 12.1 yas te drapsa skandati yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt /
ṚV, 10, 18, 10.2 ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt //
ṚV, 10, 45, 3.2 tṛtīye tvā rajasi tasthivāṃsam apām upasthe mahiṣā avardhan //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 70, 6.2 ā vāṃ devāsa uśatī uśanta urau sīdantu subhage upasthe //
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 79, 3.2 sasaṃ na pakvam avidacchucantaṃ ririhvāṃsaṃ ripa upasthe antaḥ //
ṚV, 10, 85, 2.2 atho nakṣatrāṇām eṣām upasthe soma āhitaḥ //
ṚV, 10, 95, 14.2 adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ //
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 161, 2.2 tam ā harāmi nirṛter upasthād aspārṣam enaṃ śataśāradāya //
Ṛgvedakhilāni
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
Buddhacarita
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
Carakasaṃhitā
Ca, Śār., 1, 25.1 hastau pādau gudopasthaṃ vāgindriyam athāpi ca /
Ca, Śār., 1, 26.1 pāyūpasthaṃ visargārthaṃ hastau grahaṇadhāraṇe /
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Mahābhārata
MBh, 3, 71, 19.1 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ /
MBh, 3, 83, 71.2 prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ //
MBh, 4, 57, 9.1 rathopasthābhipatitair āstṛtā mānavair mahī /
MBh, 6, 54, 16.2 niṣasāda rathopasthe kaśmalaṃ ca jagāma ha //
MBh, 12, 152, 8.2 upasthodarayor vego mṛtyuvegaśca dāruṇaḥ //
MBh, 12, 203, 28.2 pādau pāyur upasthaśca hastau vāk karmaṇām api //
MBh, 12, 261, 22.2 bāhubhyāṃ vāca udarād upasthāt teṣāṃ dvāraṃ dvārapālo bubhūṣet //
MBh, 12, 261, 26.2 bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptir bhaveta //
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 267, 21.1 pāyūpasthau visargārtham indriye tulyakarmaṇī /
MBh, 12, 269, 15.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 288, 14.1 vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
MBh, 12, 288, 28.2 upastham udaraṃ hastau vāk caturthī sa dharmavit //
MBh, 12, 301, 3.1 upastho 'dhyātmam ityāhur yathāyoganidarśanam /
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
Manusmṛti
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 8, 125.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
Amarakośa
AKośa, 2, 340.2 striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 90.2 śūnākṣaṃ kuṭilopastham upaklinnatanutvacam //
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Nidānasthāna, 11, 62.1 pakvāśayād gudopasthaṃ vāyus tīvrarujaḥ prayān /
Kūrmapurāṇa
KūPur, 2, 2, 9.1 na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
Liṅgapurāṇa
LiPur, 1, 8, 29.2 śaucamijyā tapo dānaṃ svādhyāyopasthanigrahaḥ //
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 2, 10, 6.1 upasthendriyabandhaśca bhūtatanmātrabandhanam /
LiPur, 2, 10, 20.1 ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ /
LiPur, 2, 14, 20.1 upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
LiPur, 2, 18, 49.1 jaṅghe śiśnam upasthaṃ ca pāyurmeḍhraṃ tathaiva ca /
Matsyapurāṇa
MPur, 150, 85.2 nipapāta rathopasthe jarjaro dhūrvaho yathā //
MPur, 173, 5.1 svakṣaṃ rathavarodāraṃ sūpasthaṃ gaganopamam /
Nāradasmṛti
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 90.0 viśeṣeṇa tu jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 1, 9, 97.0 jihvendriyaviṣaye upasthendriyaviṣaye vā saktaḥ trayodaśabhiḥ pravartate //
PABh zu PāśupSūtra, 1, 9, 98.0 ata etaduktaṃ viśeṣeṇa jihvopasthayoriti //
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
PABh zu PāśupSūtra, 1, 9, 99.2 tasmād amitravat paśyej jihvopasthaṃ hi mānavaḥ //
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 5, 7, 20.0 tathā strīpratiṣedhād upasthendriyaṃ trivalīguhyapradeśasaṃniviṣṭam ānandakriyāsamarthaṃ siddham //
Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Nid., 1, 86.2 bhindatīva gudopasthaṃ sā tūnītyabhidhīyate //
Su, Nid., 1, 87.1 gudopasthotthitā saiva pratilomavisarpiṇī /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Sāṃkhyakārikā
SāṃKār, 1, 26.2 vākpāṇipādapāyūpasthān karmendriyānyāhuḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.11 vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.6 vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
SKBh zu SāṃKār, 34.2, 1.12 tathopasthendriyaṃ pañcalakṣaṇaṃ śukram ānandayati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
Viṣṇupurāṇa
ViPur, 1, 2, 48.1 pāyūpasthau karau pādau vāk ca maitreya pañcamī /
Viṣṇusmṛti
ViSmṛ, 96, 95.1 hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 30.1, 12.1 brahmacaryaṃ guptendriyasyopasthasya saṃyamaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 92.1 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
YāSmṛ, 3, 314.1 snānaṃ maunopavāsejyāsvādhyāyopasthanigrahāḥ /
Śatakatraya
ŚTr, 2, 38.2 no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 4.2 upasthetyantasaṃsakto mālinyam adhigacchati //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
BhāgPur, 4, 17, 35.1 apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila /
BhāgPur, 11, 17, 24.2 na chindyān nakharomāṇi kakṣopasthagatāny api //
BhāgPur, 11, 19, 36.2 titikṣā duḥkhasammarṣo jihvopasthajayo dhṛtiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 98.2 pāyūpasthavihīnaśca marutāpavivarjitaḥ //
GarPur, 1, 15, 138.2 visargasya niyantā ca hyupasthasthaḥ sukhaṃ tathā //
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 16, 6.3 pāyūpasthavihīnaṃ ca sarvaindriyavivarjitam //
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 105, 59.1 snānamaunopavāsejyāsvādhyāyopasthanigrahaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 1.0 vākpāṇipādapāyūpasthāḥ pañca rājasā devāḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 75.0 yonirbhago varāṅgaṃ syādupasthaṃ smaramandiram //
Skandapurāṇa
SkPur, 6, 5.1 sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
Tantrasāra
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 3.0 aptattvasya ca rasapradhānatayopastharasanārūpeṇa dvaividhyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 26.2, 3.0 gudopasthaṃ caikaikam //
Haribhaktivilāsa
HBhVil, 5, 120.2 vākpāṇipāyūpasthāni svasvapade tathā //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 40.0 upastham eva tat karoti //
Sātvatatantra
SātT, 1, 22.1 vākpāṇipāyūpasthāś ca gatiś ceti kriyātmakāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 4, 7, 6.0 pṛthivyāstvā nābhau sādayāmy adityā upastha iti prāgdaṇḍaṃ sthaṇḍile nidhāya //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /
ŚāṅkhŚS, 4, 14, 31.0 upasthe 'raṇī //
ŚāṅkhŚS, 5, 13, 8.0 ā vām upastham iti nabhyasthayoḥ //