Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Amarakośa
Liṅgapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrasāra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 4, 5, 12.10 evaṃ sarveṣām ānandānām upastha ekāyanam /
BĀU, 6, 2, 13.2 tasyā upastha eva samit /
BĀU, 6, 4, 3.1 tasyā vedir upasthaḥ /
Chāndogyopaniṣad
ChU, 5, 8, 1.2 tasyā upastha eva samit /
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 24.0 yadā vai kṣemo 'thopasthaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 16.0 upastha striyāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 4.1 prakṛtyehopasthaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 5, 15.0 upastha evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 7, 22.0 na hi prajñāpeta upastha ānandaṃ na ratiṃ na prajātiṃ kāṃcana prajñāpayet //
Carakasaṃhitā
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Garbhopaniṣat
GarbhOp, 1, 2.4 pṛthak śrotre śabdopalabdhau tvak sparśe cakṣuṣī rūpe jihvā rasane nāsikā ghrāṇe upastha ānandane apānam utsarge buddhyā budhyati manasā saṃkalpayati vācā vadati /
Mahābhārata
MBh, 12, 203, 28.2 pādau pāyur upasthaśca hastau vāk karmaṇām api //
MBh, 12, 301, 3.1 upastho 'dhyātmam ityāhur yathāyoganidarśanam /
MBh, 14, 42, 35.1 prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate /
Amarakośa
AKośa, 2, 340.2 striyām sphicau kaṭiprothāvupastho vakṣyamāṇayoḥ //
Liṅgapurāṇa
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 7.2 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ //
BhāgPur, 2, 10, 26.2 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam //
Garuḍapurāṇa
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
Tantrasāra
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //