Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Yogasūtra
Divyāvadāna
Kāmasūtra
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 7.1 tasyā upasthānam /
Gautamadharmasūtra
GautDhS, 3, 8, 25.1 etad evādityopasthānam //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 12.0 sandhivelayor upasthānaṃ svastyayanam āditya nāvam ity udyantaṃ tvādityānūdiyāsam iti pūrvāhṇe pratitiṣṭhantaṃ tvādityānupratitiṣṭhāsam ity aparāhṇe //
Kauśikasūtra
KauśS, 3, 7, 45.0 puṣṭikarmaṇām upadhānopasthānam //
KauśS, 4, 4, 16.0 manthācamanopasthānam ādityasya //
KauśS, 7, 3, 16.0 aṃholiṅgānām āpo bhojanahavīṃṣyabhimarśanopasthānam ādityasya //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 1, 24.0 āditya nāvam iti sandhyopasthānaṃ svastyayanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 37, 5.0 draṣṭre nama ity upasthānam ādityasyādṛśrann asyeti ca //
KāṭhGS, 38, 4.0 navo nava ity upasthānam //
Mānavagṛhyasūtra
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.7 etad evādityopasthānam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 4.1 tīrthena prapadya prāyaścittāhutayaḥ pavamānānvārambhaṇaṃ dhiṣṇyopasthānam iti kriyeta //
VārŚS, 3, 2, 6, 45.0 sarvān anvārabhya śāmitraṃ nayanti pratipaśv adhvaryavo 'nvārambheṇa vapoddharaṇe vapāśrapaṇe ca sakṛd ādityopasthānaṃ pravrajanamantraś ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 6.1 agnyupasthānavad atra samidho diśāṃ copasthānam //
ĀpŚS, 19, 10, 6.1 paśuvat samidha upasthānaṃ ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 2.0 abhyudiyācced akarmaśrāntam anabhirūpeṇa karmaṇā vāgyata iti samānam uttarābhiś catasṛbhir upasthānam //
ĀśvGS, 4, 8, 24.0 sarvarudrayajñeṣu diśām upasthānam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 18.0 tatropasthānaṃ yathānatipraṇīya caratām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 3.0 dyāvāpṛthivīyayarcā namo dyāvāpṛthivībhyām iti copasthānam //
ŚāṅkhGS, 4, 13, 5.0 kṣetrasya patineti pradakṣiṇaṃ pratyṛcaṃ pratidiśam upasthānam //
Arthaśāstra
ArthaŚ, 1, 20, 12.1 purastād alaṅkārabhūmir mantrabhūmir upasthānaṃ kumārādhyakṣasthānaṃ ca //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
ArthaŚ, 10, 1, 4.1 purastād upasthānam dakṣiṇataḥ kośaśāsanakāryakaraṇāni vāmato rājopavāhyānāṃ hastyaśvarathānāṃ sthānam //
Mahābhārata
MBh, 2, 45, 32.1 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ /
MBh, 13, 146, 23.2 vyāsād anantaraṃ yaccāpyupasthānaṃ mahātmanaḥ //
Yogasūtra
YS, 2, 37.1 asteyapratiṣṭhāyāṃ sarvaratnopasthānam //
Divyāvadāna
Divyāv, 2, 28.0 tatastayā kiṃcit svabhaktāttasmādeva gṛhādapahṛtyopasthānaṃ kṛtam //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Kāmasūtra
KāSū, 3, 4, 38.1 puṣpagandhatāmbūlahastāyā vijane vikāle ca tadupasthānam /
Nāradasmṛti
NāSmṛ, 2, 5, 7.1 iṣṭataḥ svāminaś cāṅgair upasthānam athāntataḥ /
Viṣṇupurāṇa
ViPur, 3, 11, 100.1 sarvakālamupasthānaṃ saṃdhyayoḥ pārthiveṣyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 22.2 sūryasya cāpy upasthānaṃ gāyatryāḥ pratyahaṃ japaḥ //
Garuḍapurāṇa
GarPur, 1, 94, 9.2 sūryasya cāpyupasthānaṃ gāyattryāḥ pratyayaṃ japaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 293.0 atha daṇḍādidhāraṇānantaram ādityopasthānaṃ kāryam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 9.0 anupasthānaṃ vā prātaḥ //
ŚāṅkhŚS, 4, 2, 8.0 upasthānaṃ ca śeṣeṇa //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 5, 4, 3.0 ekadīkṣe copasthānam //