Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇusmṛti
Mṛgendraṭīkā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 3.1 ā saptamāsād ā dantajananād vodakopasparśanam //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 2, 2, 42.1 kṛcchre triṣavaṇam udakopasparśanam //
BaudhDhS, 2, 8, 9.1 nāpsu sataḥ prayamaṇaṃ vidyate na vāsaḥpalpūlanaṃ nopasparśanam //
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 2, 18, 19.1 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya /
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
Gautamadharmasūtra
GautDhS, 1, 1, 51.0 pāṇinā savyam upasaṃgṛhya anaṅguṣṭham adhīhi bho ityāmantrayed guruṃ tatra cakṣurmanaḥprāṇopasparśanaṃ darbhaiḥ //
GautDhS, 1, 2, 3.1 na tadupasparśanād āśaucam //
GautDhS, 1, 2, 8.3 apām upasparśanam //
GautDhS, 2, 5, 22.1 pretopasparśane daśarātram āśaucam abhisaṃdhāya cet //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
GautDhS, 3, 6, 4.1 ṛtvantarāramaṇa udakopasparśanācchuddhim eke //
GautDhS, 3, 8, 10.1 anusavanam udakopasparśanam āpo hi ṣṭheti tisṛbhiḥ pavitravatībhir mārjayīta hiraṇyavarṇāḥ śucayaḥ pāvakā ityaṣṭābhiḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 1, 29.0 teṣu sāyaṃ prātar udakopasparśanam //
GobhGS, 3, 2, 10.0 tāsv anusavanam udakopasparśanam //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 2.0 teṣu sāyaṃ prātar udakopasparśanam //
Khādiragṛhyasūtra
KhādGS, 2, 5, 16.0 mekhalādhāraṇabhaikṣacaryadaṇḍasamidādhānopasparśanaprātarabhivādā nityam //
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 20.0 aśakya upasparśanam //
KātyŚS, 6, 9, 11.0 prativaṣaṭkāraṃ hutvā mano ma iti mukhopasparśanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 19.0 medhāṃ mahyam iti pāṇimārgaṃ dattvā triṣavaṇam ahorātram udakopasparśanam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.4 anusavanam udakopasparśanam āpohiṣṭhīyābhiḥ //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Vaitānasūtra
VaitS, 3, 14, 3.1 apāṃ sūktair ityādy upasparśanāntam //
Vasiṣṭhadharmasūtra
VasDhS, 23, 33.1 śvacāṇḍālapatitopasparśane sacailaṃ snātaḥ sadyaḥ pūto bhavatīti vijñāyate //
VasDhS, 29, 11.1 goprayukte sarvatīrthopasparśanam //
Vārāhagṛhyasūtra
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 30.0 tataḥ saṃvatsaram udakopasparśanam //
ĀpDhS, 1, 1, 36.0 athopanayanaṃ tata udakopasparśanam //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
ĀpDhS, 1, 8, 29.0 abhitrāsa upavāsa udakopasparśanam adarśanam iti daṇḍā yathāmātram ā nivṛtteḥ //
ĀpDhS, 1, 10, 5.0 teṣu codakopasparśanaṃ tāvantaṃ kālam //
ĀpDhS, 1, 31, 6.1 brāhmaṇasya gor iti padopasparśanaṃ varjayet //
ĀpDhS, 2, 1, 23.0 udakopasparśanam //
ĀpDhS, 2, 2, 8.0 yathā cāṇḍālopasparśane saṃbhāṣāyāṃ darśane ca doṣas tatra prāyaścittam //
ĀpDhS, 2, 2, 9.0 avagāhanam apām upasparśane saṃbhāṣāyāṃ brāhmaṇasaṃbhāṣā darśane jyotiṣāṃ darśanam //
ĀpDhS, 2, 3, 7.0 udakopasparśanaṃ ca saha vāsasā //
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 22, 14.0 iti sarvatrodakopasparśanavidhiḥ //
Āpastambagṛhyasūtra
ĀpGS, 3, 17.1 pūrveṣām upasparśane yathāliṅgam ṛddhiḥ //
ĀpGS, 16, 16.1 udakopasparśanam iti chandogāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 2.0 upasparśanakāle 'vagāhya devatās tarpayati //
Mahābhārata
MBh, 3, 39, 24.1 sadopasparśanāccāsya babhūvur amitaujasaḥ /
MBh, 3, 82, 67.2 tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ /
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 13, 64, 13.2 upasparśanaṣaḍbhāgaṃ labhate puruṣaḥ sadā //
MBh, 13, 70, 4.1 upasparśanasaktasya svādhyāyaniratasya ca /
MBh, 13, 134, 12.2 upasparśanahetostvā samīpasthā upāsate //
Matsyapurāṇa
MPur, 44, 52.2 tadopasparśanāttasya cakāra priyamāpagā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 261.0 tathopasparśanaprāṇāyāmajapyaiḥ akaluṣamatirbhavatīti bhāvaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 14, 6.0 tad ucyate upasparśanam //
PABh zu PāśupSūtra, 1, 17, 2.0 upasparśanavat //
PABh zu PāśupSūtra, 1, 17, 23.0 āha upasparśanaprāṇāyāmajapyādhikṛtasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 1, 18, 19.0 na ca yatraiva kaluṣam utpadyate tatraivopasparśanādīni kartavyāni //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 66.1 tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 74.1 upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
Viṣṇusmṛti
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 9, 3.0 vaṣaṭkṛtyopasparśanam //