Occurrences

Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Rasaratnākara
Rasārṇava
Tantrasāra
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 40.1 havanaṃ bhojanaṃ dānam upahāraḥ pratigrahaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 4.0 upahāro 'hutānām //
KāṭhGS, 50, 1.0 athopahāraḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Arthaśāstra
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
Carakasaṃhitā
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 87.4 tatra daivavyapāśrayaṃ mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādi yuktivyapāśrayaṃ saṃśodhanopaśamane ceṣṭāśca dṛṣṭaphalāḥ /
Mahābhārata
MBh, 1, 2, 139.4 upahārair vañcayitvā vartmanyeva suyodhanaḥ /
MBh, 1, 114, 9.6 dvitīyenopahāreṇa tenoktavidhinā punaḥ /
MBh, 1, 160, 13.1 arghyamālyopahāraiśca śaśvacca nṛpatir yataḥ /
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 2, 32, 16.2 ratnopahārakarmaṇyo babhūva sa samāgamaḥ //
MBh, 3, 3, 14.1 puṣpopahārair balibhir arcayitvā divākaram /
MBh, 3, 145, 26.2 divyapuṣpopahāraiś ca sarvato 'bhivirājitam //
MBh, 3, 204, 19.1 upahārān āharanto devatānāṃ yathā dvijāḥ /
MBh, 3, 219, 44.2 balikarmopahāraś ca skandasyejyā viśeṣataḥ //
MBh, 4, 63, 23.2 puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ //
MBh, 7, 56, 4.2 alaṃkṛtyopahāraṃ taṃ naiśam asmai nyavedayat //
MBh, 7, 57, 61.1 taṃ copahāraṃ svakṛtaṃ naiśaṃ naityakam ātmanaḥ /
MBh, 7, 166, 43.2 upahāraḥ purā datto brahmarūpa upasthite //
MBh, 7, 172, 84.2 ījivāṃstvaṃ japair homair upahāraiśca mānada //
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 30, 25.2 khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ //
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 10, 7, 12.2 sarvabhūtopahāreṇa yakṣye 'haṃ śucinā śucim //
MBh, 10, 7, 50.2 svayam evātmanātmānam upahāram upāharat //
MBh, 10, 7, 52.2 upahāraṃ mahāmanyur athātmānam upāharat //
MBh, 12, 66, 24.1 kāle vibhūtiṃ bhūtānām upahārāṃstathaiva ca /
MBh, 13, 17, 90.1 upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ /
MBh, 14, 64, 1.2 kriyatām upahāro 'dya tryambakasya mahātmanaḥ /
MBh, 14, 64, 1.3 kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe //
MBh, 14, 64, 2.3 girīśasya yathānyāyam upahāram upāharat //
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Rāmāyaṇa
Rām, Ay, 6, 17.1 kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ /
Rām, Ār, 10, 50.2 puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ //
Rām, Ār, 70, 19.2 puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ //
Rām, Su, 7, 24.2 citrāṃ puṣpopahāreṇa kalmāṣīm iva suprabhām //
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Yu, 34, 14.1 śastrapuṣpopahārā ca tatrāsīd yuddhamedinī /
Rām, Yu, 74, 4.1 ihopahāraṃ bhūtānāṃ balavān rāvaṇātmajaḥ /
Rām, Utt, 31, 31.2 puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ //
Rām, Utt, 32, 1.2 puṣpopahāraṃ kurute tasmād deśād adūrataḥ //
Rām, Utt, 32, 7.2 puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha //
Rām, Utt, 38, 7.2 rāmāya priyakāmārtham upahārānnṛpā daduḥ //
Saundarānanda
SaundĀ, 1, 12.2 salājairmādhavīpuṣpairupahārāḥ kṛtā iva //
Amarakośa
AKośa, 2, 494.2 upāyanamupagrāhyamupahārastathopadā //
Amaruśataka
AmaruŚ, 1, 13.1 dampatyorniśi jalpatorgṛhaśukenākarṇitaṃ yadvacas tatprātargurusaṃnidhau nigadatastasyopahāraṃ vadhūḥ /
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kumārasaṃbhava
KumSaṃ, 6, 42.2 jyotiṣāṃ pratibimbāni prāpnuvanty upahāratām //
Kāmasūtra
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye vā pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 2, 6.10 devatopahārāṇāṃ karaṇam /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 98.1 trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
Liṅgapurāṇa
LiPur, 1, 65, 114.2 upahāraḥ priyaḥ sarvaḥ kanakaḥ kāñcanasthitaḥ //
LiPur, 1, 81, 40.1 upahārāṇi puṇyāni nyāyenaivārjitānyapi /
LiPur, 1, 81, 43.2 upahāre tathā tuṣṭirvyañjane pavanaḥ svayam //
LiPur, 2, 3, 42.2 upahārādikaṃ sarvaṃ vāsudevasya sannidhau //
LiPur, 2, 47, 12.1 gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayanti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
Matsyapurāṇa
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 154, 580.2 nākarotsevituṃ merurupahāraṃ patiṣyataḥ //
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 1, 8, 19.0 upaharaṇād upahāro vrataṃ niyama ity arthaḥ //
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 1, 9, 23.0 hasitādyupadeśāc cheṣopahārapratiṣedhaḥ //
PABh zu PāśupSūtra, 2, 8, 2.0 atrāmaṅgalanirdeśārthatvāt pratyāhāravad upahārasāmānyamātrakhyāpanāc ca pṛthagapasavyārambhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 12.0 mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 23.0 tatra snānaśayanopahārajapapradakṣiṇāni vratam dharmaniṣpattyadharmocchedārthaṃ prādhānyena kriyamāṇatvāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 47.0 tadevaṃ nirvartyopahāraṃ dhyāyannīśaṃ hasitagītanṛtyahuḍukkāranamaskārajapyaiḥ ṣaḍaṅgopahāraṃ bhagavanmahādeva yuṣmadanujñayā nirvartitavān aham avabhṛthasnānaṃ ca kariṣyāmītyevaṃ nivedayet //
Suśrutasaṃhitā
Su, Sū., 19, 24.3 dhūpabalyupahārāṃśca bhakṣyāṃścaivopahārayet //
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Viṣṇupurāṇa
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
ViPur, 6, 2, 19.1 vratacaryopahāraiś ca grāhyo vedo dvijātibhiḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 10.2 dhūpopahārabalibhiḥ sarvakāmavarapradām //
Bhāratamañjarī
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 11, 31.1 ātmopahāraṃ rudrāya tasmindātuṃ samudyate /
BhāMañj, 11, 91.1 ityuktvāstropahārāya cūḍāratnaṃ vitīrya saḥ /
BhāMañj, 14, 119.1 upahāreṇa vidhinā muhūrte śubhaśaṃsini /
Garuḍapurāṇa
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 50, 34.1 daivatāni namaskuryādupahārānnivedayet /
GarPur, 1, 89, 15.2 śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ //
GarPur, 1, 89, 75.1 aśrāddhārhair upatair upahāraistathā kṛtaiḥ /
Hitopadeśa
Hitop, 3, 103.5 gṛhyatām ayam upahāraḥ /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Hitop, 4, 115.1 kapāla upahāraś ca saṃtānaḥ saṃgatas tathā /
Hitop, 4, 118.2 sampradānād bhavati ya upahāraḥ sa ucyate //
Hitop, 4, 133.2 upahāraś ca vijñeyāś catvāraś caiva sandhayaḥ //
Hitop, 4, 134.1 eka evopahāras tu sandhir etan mataṃ hi naḥ /
Hitop, 4, 134.2 upahārasya bhedās tu sarve'nye maitravarjitāḥ //
Hitop, 4, 135.2 upahārād ṛte tasmāt saṃdhir anyo na vidyate //
Hitop, 4, 141.3 tato rājahaṃsena rājñā vastrālaṅkāropahāraiḥ sa mantrī dūradarśī pūjitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 2, 2, 143.1 bhagavatyupahāratve yata evāsi kalpitaḥ /
KSS, 2, 2, 189.2 upahārāya ghaṇṭānāṃ nādairmṛtyurivāhvayat //
KSS, 3, 4, 161.2 anyathātmopahāreṇa prīṇāmi bhavatīmaham //
KSS, 3, 6, 189.2 upahārāya puruṣaṃ mantreṇākraṣṭum udyatā //
KSS, 3, 6, 194.2 sa mayātropahārārtham ākraṣṭum upakalpitaḥ //
KSS, 4, 2, 64.1 tatrāham upahārārtham upanīto nijasya taiḥ /
KSS, 4, 2, 66.2 aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam //
Maṇimāhātmya
MaṇiMāh, 1, 22.1 kṣetrapālaṃ yathāśaktyā upahārair anuttamaiḥ /
Rasaratnākara
RRĀ, V.kh., 12, 33.2 svarṇādiratnajātaiśca upahāraṃ prakalpayet //
Rasārṇava
RArṇ, 12, 241.1 balipuṣpopahāreṇa tato devīṃ samarcayet /
Tantrasāra
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
Ānandakanda
ĀK, 1, 4, 392.1 hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya sarvasattvopahārāya grāsaṃ gṛhṇa gṛhṇa hrīṃ svāhā /
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 23, 453.1 balipuṣpopahāreṇa tato devi samarcayet /
Kokilasaṃdeśa
KokSam, 1, 15.1 ākarṣantaḥ pratinavalatāpuṣpagandhopahārān āsiñcantaḥ saraṇimabhitaḥ śītalaiḥ śīthuleśaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 24.2 vicitrairupahāraiśca pūjayantīṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 17.2 puṣpopahāraiśca tathā naivedyair niyatātmavān //
SkPur (Rkh), Revākhaṇḍa, 198, 113.2 bhaktopahārairdeveśamumayā saha śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 209, 125.1 yayau devālayaṃ paścād upahāraiḥ samanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 6.3 yathālabdhopahāraiśca dīpaṃ dadyāt prayatnataḥ //