Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāśikāvṛtti
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Hitopadeśa
Kālikāpurāṇa
Tantrāloka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 3.1 vaiśvakarmaṇa ṛṣabha upālambhanīya upāṃśu //
Aitareyabrāhmaṇa
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva vā etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 38, 2.0 upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 38, 2.0 upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 2.0 upāṃśu tūṣṇīṃśaṃsaṃ śaṃsaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 2.0 upāṃśu tūṣṇīṃśaṃsaṃ śaṃsaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
Atharvaveda (Paippalāda)
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
Atharvaveda (Śaunaka)
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 27.3 trir upāṃśūktvā trir uccaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 28.1 indrāya svāhā ity upāṃśu dakṣiṇe paridhisandhau saṃspṛśyākṣṇayā santatam //
BaudhGS, 4, 3, 9.1 āsannabhaye chaladyūtavyavahāre rājakule vyasane baddho vā nirantaram upāṃśu japed etad eva /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 16, 19.0 atyākramyāśrāvyāha prajāpatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 6.0 āśrāvyāha somam ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 9.0 āśrāvyāha tvaṣṭāram ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 12.0 āśrāvyāha devānāṃ patnīr ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 15.0 āśrāvyāhāgniṃ gṛhapatim ity upāṃśu yajety uccaiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 18.0 pratijapaty oṃ ity uccais tasmai namas tan mākhyā ity upāṃśu //
Gopathabrāhmaṇa
GB, 1, 3, 3, 2.0 tasmād brahmā stute bahiḥpavamāne vācoyamyam upāṃśv antaryāmābhyām //
GB, 2, 4, 5, 2.0 upāṃśu pātnīvatasyāgnīdhro yajati //
GB, 2, 4, 5, 4.0 upāṃśv iva vai retaḥ sicyate //
Jaiminīyaśrautasūtra
JaimŚS, 2, 15.0 tam upāṃśu pratimantrayate //
JaimŚS, 2, 19.0 taṃ tathety upāṃśu pratimantrayate //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
Kauśikasūtra
KauśS, 1, 1, 11.0 prāṅmukha upāṃśu karoti //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 24.0 tā vā upāṃśu bhavanti //
KauṣB, 1, 2, 26.0 upāṃśu vai retaḥ sicyate //
KauṣB, 1, 5, 6.0 sā sarvā eva sasāmidhenīkopāṃśu bhavaty ā pūrvābhyām anuyājābhyām //
KauṣB, 1, 5, 9.0 tasmād upāṃśu bhavanti //
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
KauṣB, 1, 5, 17.0 sā vā upāṃśu niruktā bhavati //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 3, 11, 7.0 te vā upāṃśu bhavanti //
KauṣB, 3, 11, 9.0 upāṃśu vai retaḥ sicyate //
KauṣB, 8, 3, 7.0 upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ //
KauṣB, 8, 3, 9.0 upāṃśu vai retaḥ sicyate //
KauṣB, 9, 1, 21.0 tasmād u tatropāṃśu careyuḥ //
KauṣB, 10, 8, 1.0 paridhāyopāṃśu japaty ubhāvapāpaśceti //
Khādiragṛhyasūtra
KhādGS, 1, 5, 20.0 mā kṣā namasta ityupāṃśu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 1.0 pitṛyajña upāṃśu caraṇam //
KātyŚS, 6, 8, 5.0 prokte tad devānām ity āhopāṃśu //
KātyŚS, 10, 6, 10.0 ghṛtasya yajety āha ghṛtaśabda upāṃśu //
Kāṭhakasaṃhitā
KS, 20, 5, 1.0 upāṃśv anvāha //
KS, 20, 5, 3.0 tasmād upāṃśv anvāha //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 5, 30.0 upāṃśu yajati //
Taittirīyasaṃhitā
TS, 1, 5, 2, 22.1 upāṃśu yajati //
TS, 3, 1, 9, 1.2 yān prācīnam āgrayaṇād grahān gṛhṇīyāt tān upāṃśu gṛhṇīyād yān ūrdhvāṃs tān upabdimato devān eva tad devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 5, 4, 7, 70.0 upāṃśu mārutāñ juhoti //
TS, 6, 1, 4, 25.0 adīkṣiṣṭāyam brāhmaṇa iti trir upāṃśv āha //
TS, 6, 5, 8, 47.0 upāṃśv anuvaṣaṭkaroti //
TS, 6, 5, 11, 15.0 yad upāṃśu śaṃsati tad upāṃśvantaryāmayoḥ //
TS, 6, 6, 7, 3.3 upāṃśu yajati mithunatvāya /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 7.0 yajamāno havir devānām ity upāṃśūktvaum unnayety uccaiḥ pratyāha //
Vaitānasūtra
VaitS, 3, 3, 30.1 uccaiḥ sarvam upāṃśu vā //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 7.1 uccair ṛgvedasāmavedābhyām upāṃśu yajuṣoccaiḥ saṃpraiṣaiḥ //
VārŚS, 1, 3, 4, 21.1 hotur upāṃśu nāmādiśati mānuṣa ity uccaiḥ //
VārŚS, 1, 3, 4, 30.1 upāṃśu devatām āhoccair anyat //
VārŚS, 1, 3, 6, 13.1 ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati //
VārŚS, 1, 5, 1, 15.1 sarvam āgneyaṃ kurvanty upāṃśv ottamād anuyājāt //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 3, 2, 5, 9.1 gaurivītam udgātā gāyati purastād upāṃśv abhiṣavasyāṃśūn ādatte grahapātre //
VārŚS, 3, 3, 2, 37.0 somo 'smākaṃ brāhmaṇānāṃ rājety upāṃśu japati //
Āpastambadharmasūtra
ĀpDhS, 2, 7, 14.1 purāgnihotrasya homād upāṃśu japet /
ĀpDhS, 2, 22, 19.0 sarvaṃ copāṃśu saha svādhyāyena //
Āpastambagṛhyasūtra
ĀpGS, 13, 17.1 yady utsṛjed upāṃśūttarāṃ japitvom utsṛjatety uccaiḥ //
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 2.1 havir devānām asi mṛtyor me 'bhayaṃ svasti me 'stv abhayaṃ me astv ity upāṃśūktvom unnayety uccair anujānāti /
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 13, 23, 13.0 upāṃśu vaiśvadevyā madhyataś caranti //
ĀpŚS, 18, 21, 14.2 upāṃśu mārutyā pracarati //
ĀpŚS, 18, 21, 15.1 āśrutapratyāśrutāny upāṃśu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 4.1 prāṇāpānayor upāṃśu //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 9, 2, 15.1 tṛtīye ahany upāṃśv antaryāmau hutvā paurṇadarvam /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 1, 3.1 sa vā upāṃśu hiṃkaroti /
ŚBM, 1, 4, 1, 3.2 atha yad uccair hiṃkuryād anyatarad eva kuryād vācameva tasmād upāṃśu hiṃkaroti //
ŚBM, 1, 4, 5, 12.2 tasyai garbhaḥ papāta sā ha vāk prajāpatim uvācāhavyavāḍ evāhaṃ tubhyam bhūyāsaṃ yāṃ mā parāvoca iti tasmādyatkiṃ ca prājāpatyaṃ yajñe kriyata upāṃśveva tatkriyate havyavāḍḍhi vākprajāpataya āsīt //
ŚBM, 1, 8, 1, 18.1 athopāṃśūpahvayate /
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 2, 2, 3, 16.1 tenopāṃśu caranti /
ŚBM, 2, 2, 3, 16.5 tasmād upāṃśu caranti //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 8, 3, 5.2 adhvaryur upaniṣkramya pṛcchati śṛtaṃ haviḥ śamitāriti śṛtam ityāha tad devānām ity upāṃśvadhvaryuḥ //
ŚBM, 4, 6, 7, 16.1 te hocur upāṃśv eva yajurbhiś carāma /
ŚBM, 4, 6, 7, 17.1 tair upāṃśv acaran /
ŚBM, 4, 6, 7, 18.1 sa ya upāṃśu yajurbhiś caraty āpyāyayaty evaināni /
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 6, 2, 2, 21.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 22.1 yad v evopāṃśu /
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 5, 3, 4.2 ātmaivokhā vāgaṣāḍhā tām pūrvāṃ karoti purastāddhīyamātmano vāk tāmetasyā eva mṛdaḥ karotyātmano hyeveyaṃ vāṅmahiṣī karoti mahiṣī hi vāktryālikhitā bhavati tredhāvihitā hi vāgṛco yajūṃṣi sāmāny atho yadidaṃ trayaṃ vāco rūpamupāṃśu vyantarāmuccaiḥ //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 10, 3, 5, 16.2 upāṃśu yajuṣādhvaryur grahaṃ gṛhṇāti /
ŚBM, 10, 3, 5, 16.4 upāṃśu yajuṣāgniṃ cinoti /
ŚBM, 10, 3, 5, 16.6 upāṃśu yajuṣā havir nirvapati /
ŚBM, 10, 3, 5, 16.8 evaṃ yat kiṃ copāṃśu karoti kṛtaṃ niṣṭhitam āvirbhavati /
ŚBM, 13, 2, 7, 12.0 na vā u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 7.0 tasyai pañcadaśa sāmidhenyo bhavanti vārtraghnāvājyabhāgau ya imā viśvā jātāny ā devo yātu savitā suratna ity upāṃśu haviṣo yājyānuvākye virājau saṃyājye hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 18, 2.0 prāṇāpānayor ity upāṃśv om ahaṃ vatsyāmi bho 3 ity uccaiḥ //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 14.0 athaitaṃ tūṣṇīṃśaṃsam upāṃśu śaṃsati //
Ṛgveda
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
Arthaśāstra
ArthaŚ, 1, 13, 20.1 vidviṣṭān upāṃśudaṇḍena janapadakopena vā sādhayet //
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
Mahābhārata
MBh, 3, 297, 5.1 syāt tu duryodhanenedam upāṃśuvihitaṃ kṛtam /
Rāmāyaṇa
Rām, Ki, 54, 10.1 upāṃśudaṇḍena hi māṃ bandhanenopapādayet /
Amarakośa
AKośa, 2, 489.1 rahaścopāṃśu cāliṅge rahasyaṃ tadbhave triṣu /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 80.2 mantramaṇḍalamudrāṇām upāṃśusmaraṇād iti //
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 6, 245.1 tanmukhena ca nitambavatīmupāṃśu mantrayāmāsa //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
Harṣacarita
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kirātārjunīya
Kir, 12, 8.1 japataḥ sadā japam upāṃśu vadanam abhito visāribhiḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Liṅgapurāṇa
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
Matsyapurāṇa
MPur, 93, 30.1 devānāmapi sarveṣāmupāṃśu paramārthavit /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 13.0 nāpy oṣṭhīyaṃ kartavyaṃ nopāṃśu //
PABh zu PāśupSūtra, 1, 39, 5.0 upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Hitopadeśa
Hitop, 2, 100.1 upāṃśukrīḍito 'mātyaḥ svayaṃ rājāyate yataḥ /
Kālikāpurāṇa
KālPur, 55, 43.2 japedupāṃśu satataṃ kuśagranthyātha pāṇinā //
KālPur, 55, 88.1 japaścopāṃśu sarveṣāmuttamaḥ parikīrtitaḥ /
Tantrāloka
TĀ, 26, 27.2 tatra mantraṃ sphuṭaṃ vaktrādguruṇopāṃśu coditam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 109.0 te 'surā upāṃśu pravargyeṇācaran //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 29.0 vacanād upāṃśutā //
ŚāṅkhŚS, 1, 6, 15.0 yo 'gniṃ hotāram avṛthā ity upāṃśu //
ŚāṅkhŚS, 1, 15, 1.0 upāṃśu gārhapatye patnīsaṃyājaiś caranti //
ŚāṅkhŚS, 2, 5, 21.0 tāścopāṃśu //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 5, 3, 4.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 5, 4.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 7, 6.0 upāṃśuhaviḥ //
ŚāṅkhŚS, 5, 11, 6.0 upāṃśu yajati //
ŚāṅkhŚS, 5, 17, 10.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvam adhrigo iti triḥ paridhāyopāṃśu japatyubhāvapāpaśceti //