Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Kālikāpurāṇa
Mahācīnatantra
Rasaratnākara
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 5, 85.2 bhavatyupāṅgādakṣaśca dṛḍhaḥ kleśasaho yathā //
Mahābhārata
MBh, 1, 94, 32.2 sa khilān sopaniṣadān sāṅgopāṅgān yathāvidhi /
MBh, 1, 94, 34.3 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani //
MBh, 3, 61, 16.1 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ /
MBh, 12, 306, 48.1 sāṅgopāṅgān api yadi pañca vedān adhīyate /
MBh, 12, 321, 24.1 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
Rāmāyaṇa
Rām, Bā, 54, 16.2 sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām //
Rām, Yu, 36, 24.2 sarvāṇi cāṅgopāṅgāni sugrīvaṃ bhayam āviśat //
Amarakośa
AKośa, 2, 1.2 nṛbrahmakṣatraviṭśūdraiḥ sāṅgopāṅgairihoditāḥ //
Liṅgapurāṇa
LiPur, 1, 43, 6.1 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune /
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Cik., 29, 19.1 sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 159.1 ityekādaśa sopāṅgānyaṅgāni dvādaśa punaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
Kālikāpurāṇa
KālPur, 54, 7.1 sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet /
Mahācīnatantra
Mahācīnatantra, 7, 28.2 sarvam etad aśeṣeṇa sāṅgopāṅgam vadasva me //
Rasaratnākara
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
Ānandakanda
ĀK, 1, 15, 282.1 sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
Haribhaktivilāsa
HBhVil, 1, 15.2 patrāṇi tulasī cāṅgopāṅgāvaraṇapūjanam //
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 2, 85.1 evaṃ ca kumbhe taṃ sāṅgopāṅgaṃ sāvaraṇaṃ prabhum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 69.1 sāṅgopāṅgāṃs tathā vedāñjapannityaṃ samāhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 23.1 ṛgyajuḥsāmagīteṣu sāṅgopāṅgeṣu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 172, 83.2 sāṅgopāṅgaiś caturvedair labhate phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 36.1 sāṅgopāṅgās tu te vedāḥ śāstrāṇi vividhāni ca /
Sātvatatantra
SātT, 5, 34.2 sāṅgopāṅgaṃ kevalaṃ ca dvividhaṃ pūjanaṃ smṛtam //