Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /
AVŚ, 5, 27, 8.2 ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ //
Gopathabrāhmaṇa
GB, 2, 4, 1, 6.0 uśann u ṣu ṇaḥ sumanā upāka iti yajati //
Ṛgveda
ṚV, 1, 27, 6.1 vibhaktāsi citrabhāno sindhor ūrmā upāka ā /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 142, 7.1 ā bhandamāne upāke naktoṣāsā supeśasā /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 3, 4, 6.1 ā bhandamāne uṣasā upāke uta smayete tanvā virūpe /
ṚV, 4, 10, 5.2 śriye rukmo na rocata upāke //
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 16, 14.1 sūra upāke tanvaṃ dadhāno vi yat te cety amṛtasya varpaḥ /
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 7, 3, 6.1 susaṃdṛk te svanīka pratīkaṃ vi yad rukmo na rocasa upāke /
ṚV, 7, 42, 3.1 sam u vo yajñam mahayan namobhiḥ pra hotā mandro ririca upāke /
ṚV, 7, 73, 2.2 aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān //
ṚV, 8, 6, 25.1 abhi vrajaṃ na tatniṣe sūra upākacakṣasam /
ṚV, 8, 96, 3.2 śīrṣann indrasya kratavo nireka āsann eṣanta śrutyā upāke //
ṚV, 10, 110, 6.1 ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau /