Occurrences

Mahābhārata
Nyāyasūtra
Saṅghabhedavastu
Kāvyādarśa
Yogasūtrabhāṣya
Mṛgendraṭīkā

Mahābhārata
MBh, 3, 96, 6.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 3, 96, 11.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 3, 96, 17.2 sarvathā prāṇināṃ pīḍām upādānād amanyata //
MBh, 12, 32, 14.1 athavā tad upādānāt prāpnuyuḥ karmaṇaḥ phalam /
MBh, 12, 206, 19.1 duḥkhaṃ vidyād upādānād abhimānācca vardhate /
Nyāyasūtra
NyāSū, 3, 2, 44.0 hetūpādānāt pratiṣeddhavyābhyanujñā //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.1 anekaśabdopādānāt kriyaikaivātra dīpyate /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.10 yo 'sau prakṛṣṭasattvopādānād īśvarasya śāśvatika utkarṣaḥ sa kiṃ sanimitta āhosvin nirnimitta iti /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 1.0 jagatsaṃhāre yadyupādānakāraṇasya māyākhyasyāpi nāśaḥ syāt tatpunaḥ sargādau kasmād upādānājjagad utpadyate //