Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 29.1 ācāryopādhyāyatatputreṣu trirātram //
BaudhDhS, 1, 21, 23.2 hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī /
Kauśikasūtra
KauśS, 2, 1, 7.0 upādhyāyāya bhaikṣam prayacchati //
KauśS, 14, 5, 28.1 sūtake tv eko nādhīyīta trirātram upādhyāyaṃ varjayet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 3, 9, 10.1 upādhyāyāya grāmavaraṃ sahasraṃ śvetaṃ cāśvaṃ pradāyānujñāto vā yaṃ kāmaṃ kāmayate tam āpnoti tam āpnoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 22.1 yas tv ekadeśaṃ sa upādhyāyaḥ //
VasDhS, 13, 48.2 upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /
Lalitavistara
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 10, 9.3 āsāṃ bho upādhyāya catuṣṣaṣṭīlipīnāṃ katamāṃ tvaṃ śikṣāpayiṣyasi /
Mahābhārata
MBh, 1, 3, 17.2 mayāyaṃ vṛta upādhyāyaḥ /
MBh, 1, 3, 21.1 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot /
MBh, 1, 3, 23.1 tataḥ kadācid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat /
MBh, 1, 3, 27.1 sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe /
MBh, 1, 3, 27.1 sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe /
MBh, 1, 3, 28.1 tam upādhyāyo 'bravīt /
MBh, 1, 3, 29.1 sa upādhyāyenānugṛhītaḥ /
MBh, 1, 3, 30.1 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma //
MBh, 1, 3, 32.1 tam upādhyāyaḥ preṣayāmāsa /
MBh, 1, 3, 33.1 sa upādhyāyavacanād arakṣad gāḥ /
MBh, 1, 3, 33.2 sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 34.1 tam upādhyāyaḥ pīvānam apaśyat /
MBh, 1, 3, 35.1 sa upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 36.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 37.2 rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 38.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca /
MBh, 1, 3, 39.1 sa evam ukta upādhyāyena pratyuvāca /
MBh, 1, 3, 40.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 42.2 rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre //
MBh, 1, 3, 43.1 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca /
MBh, 1, 3, 44.1 sa upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 45.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 47.1 tam upādhyāyaḥ pīvānam evāpaśyat /
MBh, 1, 3, 48.1 sa evam ukta upādhyāyaṃ pratyuvāca /
MBh, 1, 3, 49.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 53.1 atha tasminn anāgacchatyupādhyāyaḥ śiṣyān avocat /
MBh, 1, 3, 55.1 sa tadāhvānam upādhyāyācchrutvā pratyuvācoccaiḥ /
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 58.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 73.2 āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ /
MBh, 1, 3, 73.4 tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti //
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 3, 75.3 upādhyāyasya te kārṣṇāyasā dantāḥ /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 76.1 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe /
MBh, 1, 3, 80.1 tam upādhyāyaḥ saṃdideśa /
MBh, 1, 3, 83.1 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata /
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 89.1 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ /
MBh, 1, 3, 89.3 upādhyāyaś ca proṣitaḥ /
MBh, 1, 3, 90.3 na hy aham upādhyāyena saṃdiṣṭaḥ /
MBh, 1, 3, 91.1 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt /
MBh, 1, 3, 96.1 tenaivam ukta upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 97.1 sa kadācit tam upādhyāyam āhottaṅkaḥ /
MBh, 1, 3, 98.1 tam upādhyāyaḥ pratyuvāca /
MBh, 1, 3, 99.1 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat /
MBh, 1, 3, 99.2 bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum /
MBh, 1, 3, 104.4 upādhyāyenāpi te bhakṣitaṃ pūrvam iti //
MBh, 1, 33, 16.1 athavā ya upādhyāyaḥ kratau tasmin bhaviṣyati /
MBh, 1, 57, 68.26 upādhyāyartvijaiścaiva kanyādāne prabhūttamāḥ /
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 71, 21.2 ārādhayann upādhyāyaṃ devayānīṃ ca bhārata //
MBh, 3, 190, 55.4 yadi paryāptaṃ niryātayopādhyāyavāmyāviti //
MBh, 3, 190, 58.1 sa gatvaivam upādhyāyāyācaṣṭa //
MBh, 3, 198, 65.2 upādhyāyamate yuktāḥ sthityā dharmārthadarśinaḥ //
MBh, 3, 282, 14.2 upādhyāyasya me vaktrād yathā vākyaṃ viniḥsṛtam /
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 9, 48, 8.1 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam /
MBh, 12, 66, 10.2 tathopādhyāyaśuśrūṣā brahmāśramapadaṃ bhavet //
MBh, 12, 109, 15.2 daśācāryān upādhyāya upādhyāyān pitā daśa //
MBh, 12, 109, 15.2 daśācāryān upādhyāya upādhyāyān pitā daśa //
MBh, 12, 109, 23.1 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam /
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 314, 36.2 yadi prīta upādhyāyo dhanyāḥ smo munisattama //
MBh, 12, 323, 5.2 bṛhaspatir upādhyāyastatra hotā babhūva ha //
MBh, 12, 327, 100.1 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate /
MBh, 13, 7, 25.3 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam //
MBh, 13, 10, 4.2 upadeśe mahān doṣa upādhyāyasya bhāṣyate //
MBh, 13, 24, 76.1 upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha /
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
MBh, 13, 90, 9.2 avratānām upādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca //
MBh, 13, 90, 31.1 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet /
MBh, 13, 95, 62.1 upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca /
MBh, 13, 108, 14.1 daśācāryān upādhyāya upādhyāyān pitā daśa /
MBh, 13, 108, 14.1 daśācāryān upādhyāya upādhyāyān pitā daśa /
MBh, 13, 112, 45.1 upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān /
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 6, 14.2 vipralambham upādhyāyāt sarvam eva nyavedayat //
MBh, 14, 57, 41.2 kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati /
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
Manusmṛti
ManuS, 2, 141.2 yo 'dhyāpayati vṛttyartham upādhyāyaḥ sa ucyate //
ManuS, 2, 145.1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
Rāmāyaṇa
Rām, Bā, 11, 14.2 samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām //
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 29, 8.2 prajajvāla tato vediḥ sopādhyāyapurohitā //
Rām, Bā, 32, 25.2 sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā //
Rām, Bā, 37, 24.1 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā /
Rām, Bā, 38, 8.2 upādhyāyagaṇāḥ sarve yajamānam athābruvan //
Rām, Bā, 38, 11.1 upādhyāyavacaḥ śrutvā tasmin sadasi pārthivaḥ /
Rām, Bā, 38, 15.2 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 49, 9.1 sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ /
Rām, Bā, 60, 9.1 upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha /
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 11.2 sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam //
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 94, 5.2 ikṣvākūṇām upādhyāyo yathāvat tāta pūjyate //
Rām, Ay, 94, 9.2 sudhanvānam upādhyāyaṃ kaccit tvaṃ tāta manyase //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Utt, 77, 7.1 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
Rām, Utt, 96, 7.1 tacchrutvā mantriṇaḥ sarve sopādhyāyāḥ samāsata /
Saundarānanda
SaundĀ, 1, 22.1 teṣāṃ munirupādhyāyo gautamaḥ kapilo 'bhavat /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 195.0 tasya suvarṇadvaipāyanaḥ suvarṇadvaipāyana iti saṃjñā saṃvṛttā sa paraṃ vismayam upagataḥ tato 'sau gautamariṣiḥ kathayati upādhyāya itaś cyutasya me kā gatir bhaviṣyati kā upapattiḥ ko 'bhisaṃparāya iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Amarakośa
AKośa, 2, 412.2 upādhyāyo 'dhyāpako 'tha syānniṣekādikṛdguruḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 27.2 upādhyāyo 'tha putrīyaṃ kurvīta vidhivad vidhim //
Bodhicaryāvatāra
BoCA, 2, 25.2 namaḥ karomyupādhyāyān abhivandyān yatīṃstathā //
BoCA, 5, 30.1 upādhyāyānuśāsinyā bhītyāpyādarakāriṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 94.1 upādhyāyasya duhitā mām ākrudhya nirāgasam /
BKŚS, 6, 15.1 tataḥ kumāravaṭakām upādhyāyair adhiṣṭhitām /
BKŚS, 11, 6.2 sa suyāmunadanteti tadupādhyāyam ādiśat //
BKŚS, 18, 12.1 upādhyāyaiś ca sotsāhair vinītaḥ sa tathā yathā /
BKŚS, 26, 27.2 tarantīṃ dṛṣṭavān asmi sopādhyāyaḥ śilām iti //
Daśakumāracarita
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 438.0 gacchāmi upādhyāya rūpakāyenāpi taṃ bhagavantaṃ drakṣyāmi //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 160.1 sa ca yasmin divase piṇḍapāto bhavati tatropādhyāyenocyate vatsa kiṃ tṛpto 'si uta na sa upādhyāyasya kathayati nāsti tṛptiḥ //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 163.1 punaśca pṛcchati vatsa kimidānīṃ tṛpto 'si atha sa tamupādhyāyaṃ vadati na tṛpto 'smi //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 367.1 tābhyāṃ copādhyāyasakāśād vedādhyayanaṃ kṛtam //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 387.1 gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati //
Divyāv, 18, 388.1 tebhyaścopādhyāyastrīṇi pratigṛhṇāti kārṣāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti //
Harivaṃśa
HV, 10, 4.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata //
HV, 23, 117.1 upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 265.1 bhrātarau pāraśavau candrasenamātṛṣeṇau bhāṣākavirīśānaḥ paraṃ mitraṃ praṇayinau rudranārāyaṇau vidvāṃsau vārabāṇavāsabāṇau varṇakavir veṇībhārataḥ prākṛtakṛtkulaputro vāyuvikāraḥ bandināv anaṅgabāṇasūcībāṇau kātyāyanikā cakravākikā jāṅguliko mayūrakaḥ kalādaś cāmīkaraḥ hairikaḥ sindhuṣeṇaḥ lekhako govindakaḥ citrakṛd vīravarmā pustakṛtkumāradattaḥ mārdaṅgiko jīmūtaḥ gāyanau somilagrahādityau sairandhrī kuraṅgikā vāṃśikau madhukarapārāvatau gāndharvopādhyāyo dardurakaḥ saṃvāhikā keralikā lāsakayuvā tāṇḍavikaḥ ākṣika ākhaṇḍalaḥ kitavo bhīmakaḥ śailāliyuvā śikhaṇḍakaḥ nartakī hariṇikā pārāśarī sumatiḥ kṣapaṇako vīradevaḥ kathako jayasenaḥ śaivo vakraghoṇaḥ mantrasādhakaḥ karālaḥ asuravivaravyasanī lohitākṣaḥ dhātuvādavidvihaṅgamaḥ dārduriko dāmodaraḥ aindrajālikaś cakorākṣaḥ maskarī tāmracūḍakaḥ //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kūrmapurāṇa
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
KūPur, 2, 23, 35.2 ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca //
Liṅgapurāṇa
LiPur, 1, 103, 56.1 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
Matsyapurāṇa
MPur, 25, 26.2 ārādhayannupādhyāyaṃ devayānīṃ ca bhārata //
MPur, 69, 47.1 upādhyāyasya ca punardviguṇaṃ sarvameva tu /
Suśrutasaṃhitā
Su, Sū., 19, 27.1 ṛgyajuḥsāmātharvavedābhihitair aparaiścāśīrvidhānair upādhyāyā bhiṣajaśca saṃdhyayo rakṣāṃ kuryuḥ //
Su, Śār., 2, 27.1 tato vidhānaṃ putrīyam upādhyāyaḥ samācaret /
Viṣṇusmṛti
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 36, 6.1 śrotriyartvigupādhyāyamitrapatnyabhigamanaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 35.1 ekadeśam upādhyāya ṛtvig yajñakṛd ucyate /
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
Abhidhānacintāmaṇi
AbhCint, 1, 78.1 anuyogakṛdācārya upādhyāyastu pāṭhakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 16.3 karma saṃtānayāmāsa sopādhyāyartvigādibhiḥ //
BhāgPur, 4, 20, 37.1 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ /
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
Bhāratamañjarī
BhāMañj, 1, 68.1 upādhyāyo 'vadatpṛṣṭo vayantyau putra yoṣitau /
Garuḍapurāṇa
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
Kathāsaritsāgara
KSS, 1, 2, 71.2 kva sa varṣa upādhyāyo bhaved iti divāniśam //
KSS, 1, 2, 78.2 varṣopādhyāya oṃkāramakaroddivyayā girā //
KSS, 1, 3, 2.2 iti varṣa upādhyāyaḥ pṛṣṭo 'smābhiḥ kṛtāhnikaḥ //
KSS, 1, 3, 3.2 sarasvatyāś ca lakṣmyāś ca tadupādhyāya kathyatām //
KSS, 1, 6, 32.1 upādhyāyamathābhyarcya tayākiṃcanyadīnayā /
KSS, 1, 7, 56.2 siṣeve vedakumbhākhyamupādhyāyaṃ yathāvidhi //
KSS, 1, 7, 57.1 tatrasthaṃ tamupādhyāyapatnī jātu smarāturā /
KSS, 1, 7, 59.1 tatra vṛddhamupādhyāyaṃ vṛddhayā bhāryayānvitam /
KSS, 1, 7, 65.2 sa kartavyavimūḍhaḥ sann upādhyāyagṛhaṃ yayau //
KSS, 1, 7, 67.1 vitarkya kāmajaiścihnairupādhyāyena dhīmatā /
KSS, 1, 7, 68.1 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
KSS, 1, 7, 73.2 upādhyāyena sā jñātā na mayeti jagāda saḥ //
KSS, 1, 8, 9.2 tamūcaturupādhyāyaṃ śiṣyāvanugatāvubhau //
KSS, 2, 2, 9.1 tatraivopāttavidyābhyām upādhyāyo nije sute /
KSS, 2, 2, 163.1 upādhyāyaśca mantrī ca śūrasenasya bhūpateḥ /
KSS, 3, 6, 116.1 sa ca tasminn upādhyāyo deśe nānādigāgatān /
KSS, 3, 6, 118.1 tam upādhyāyapatnī sā kālarātrīḥ kadācana /
KSS, 3, 6, 122.2 gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ //
KSS, 3, 6, 124.1 tacchrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam /
KSS, 3, 6, 129.2 atikrodhād upādhyāyo viruddham akaron mayi //
KSS, 3, 6, 149.1 upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani /
KSS, 6, 1, 109.1 kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit /
KSS, 6, 1, 110.1 sa tāñśiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ /
KSS, 6, 1, 114.1 upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam /
KSS, 6, 1, 118.2 jagmurādāya taccheṣam upādhyāyasya cāntikam //
Narmamālā
KṣNarm, 2, 37.1 niyogigṛhabālānāmupādhyāyamupetya saḥ /
KṣNarm, 2, 39.2 upādhyāyo 'pi dīnāragaṇanāṃ vidadhaddhiyā //
KṣNarm, 2, 46.1 upādhyāyetyabhihito vakti krodhāgninā jvalan /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 53.0 tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ //
Skandapurāṇa
SkPur, 13, 129.2 havirjuhomi vahnau tu upādhyāyapade sthitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 30.2 bhobhoḥ śṛṇudhva sarve 'tra sopādhyāyā dvijottamāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 38.1 krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 209, 39.1 upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ /