Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kūrmapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Parāśarasmṛtiṭīkā
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 1, 5, 6.1 uṣṇīṣam ajinam uttarīyam upānahau chattraṃ copāsanaṃ darśapūrṇamāsau //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 22.0 atha kārṣṇājinīr upānaha upamuñcante cite tvety adhvaryur ācite tveti pratiprasthātā manaścite tveti brahmā tapaścite tveti yajamānaś cite tvā cite tvety eva vā sarve //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 2, 22, 7.1 uditeṣu nakṣatreṣūpānahāv upamuñcate dyaur asīti dakṣiṇāṃ pṛthivyasīty uttarām //
BhārGS, 3, 6, 20.0 nopānahau na chatraṃ dhārayīta //
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 9, 6.1 na sragupānahau //
GautDhS, 1, 9, 45.1 sopānatkaraścāsanābhivādananamaskārān varjayet //
GautDhS, 2, 1, 59.1 jīrṇāny upānaṭchatravāsaḥkūrcādīni //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 25.0 antar grāma upānahor dhāraṇam //
GobhGS, 3, 4, 26.0 netryau stho nayataṃ mām ity upānahau //
GobhGS, 3, 5, 12.0 nopānahau svayaṃ haret //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 9.2 ityupānahāv adhyavarohati //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 10.0 mahīm āsanaśayanābhyām upānadbhyāṃ ca //
JaimGS, 1, 18, 6.0 dve trivṛtī varjayet trivṛtaṃ ca maṇiṃ triguṇe copānahau //
JaimGS, 1, 19, 1.0 vedam adhītya vratāni caritvā brāhmaṇaḥ snāsyan saṃbhārān upakalpayate 'hataṃ vāsa erakāṃ snānam anulepanaṃ sumanasa āñjanam ādarśam ahate vāsasī trivṛtaṃ maṇiṃ vaiṇavaṃ daṇḍaṃ śukle upānahau //
JaimGS, 1, 19, 39.0 upānahāvādadhīta netre stho nayataṃ mām iti //
JaimGS, 1, 19, 44.0 nopānahau svayaṃ haret //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
Jaiminīyabrāhmaṇa
JB, 1, 22, 7.0 atha haiṣāṃ sabhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyābhyajya daṇḍopānahaṃ bibhrat //
Kauśikasūtra
KauśS, 3, 1, 5.0 ahatavasana upamucyopānahau jīvaghātyāyā udāvrajati //
KauśS, 3, 1, 10.0 upamucya jaradupānahau savyena jaracchattraṃ dakṣiṇena śālātṛṇāṇy ādīpya jīrṇaṃ vīriṇam abhinyasyati //
KauśS, 3, 1, 12.0 savyaṃ praharaty upānahau ca //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 15.0 na grāma upānahau //
KhādGS, 3, 1, 23.0 netryau stha ity upānahau //
KhādGS, 3, 1, 39.0 phalapracayanodapānāvekṣaṇavarṣatidhāvanopānatsvayaṃharaṇāni na kuryāt //
Kātyāyanaśrautasūtra
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
Kāṭhakasaṃhitā
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo vā śoṇakarṇaḥ //
KS, 21, 7, 66.0 kṛṣṇājinasyopānahau kurute //
KS, 21, 7, 71.0 antar annādyād anyatarām upānahaṃ kurvīta //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 53.0 daṇḍa upānahau śuṣkadṛtiḥ sā dakṣiṇā //
Mānavagṛhyasūtra
MānGS, 1, 2, 16.1 pratiṣṭhe stho daivate dyāvāpṛthivī mā mā saṃtāptam ity upānahau //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 30.0 pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate //
PārGS, 2, 6, 32.0 dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ //
Taittirīyasaṃhitā
TS, 5, 4, 4, 37.0 kārṣṇī upānahāv upamuñcate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
VaikhGS, 2, 15, 6.0 upānahāvity upānahāvāruhya prajāpateḥ śaraṇaṃ bhuvaḥ punātviti dvābhyāṃ chattraṃ gṛhṇīyād yo me daṇḍa iti punardaṇḍaṃ pramāde satyāharet //
Vaitānasūtra
VaitS, 6, 2, 25.2 kośabile rajani granther dānam upānahi pādam /
Vasiṣṭhadharmasūtra
VasDhS, 7, 15.0 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī //
VasDhS, 29, 15.1 upānatpradātāyanam āsādayate //
Vārāhagṛhyasūtra
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 20.1 kṛṣṇājinasyopānahau pratimucya namas te harasa ity ārohati //
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 10.0 na sopānaḍ veṣṭitaśirā avahitapāṇir vāsīdet //
ĀpDhS, 1, 7, 5.0 upānahau chatraṃ yānam iti ca varjayet //
ĀpDhS, 1, 14, 22.0 na sopānahveṣṭitaśirā avahitapāṇir vābhivādayīta //
ĀpDhS, 1, 30, 18.0 na sopānan mūtrapurīṣe kuryāt kṛṣṭe pathy apsu ca //
Āpastambagṛhyasūtra
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko vā dṛtir jaradupānahau vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 19.0 devānāṃ pratiṣṭhe sthaḥ sarvato mā pātam ity upānahāvāsthāya divaś chadmāsīti chatram ādatte //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 19.1 atha vārāhyā upānahā upamuñcate /
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 5, 3, 7.1 āsandyā upānahā upamuñcate /
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 10.0 ārohatety upānahau //
ŚāṅkhGS, 3, 1, 18.0 ācāryāya vastrayugaṃ dadyād uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ chattraṃ ca //
Arthaśāstra
ArthaŚ, 14, 2, 42.1 ulūkagṛdhravasābhyām uṣṭracarmopānahāvabhyajya vaṭapattraiḥ praticchādya pañcāśadyojanānyaśrānto gacchati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 14.0 ṛṣabhopānahor ñyaḥ //
Carakasaṃhitā
Ca, Indr., 5, 34.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
Ca, Indr., 12, 19.2 mārjanīṃ musalaṃ śūrpamupānaccarma vicyutam //
Ca, Indr., 12, 27.1 vastroṣṇīṣottarāsaṅgaśchatropānadyugāśrayam /
Mahābhārata
MBh, 2, 49, 8.1 matsyastvakṣān avābadhnād ekalavya upānahau /
MBh, 12, 129, 13.2 viśvāsād vinayaṃ kuryād vyavasyed vāpyupānahau //
MBh, 13, 60, 12.2 dhenūr anaḍuho 'nnāni chatraṃ vāsāṃsyupānahau //
MBh, 13, 65, 1.2 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 65, 2.2 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
MBh, 13, 98, 13.3 atha sūryo dadau tasmai chatropānaham āśu vai //
MBh, 13, 98, 16.2 upānacchatram etad vai sūryeṇeha pravartitam /
MBh, 13, 98, 20.1 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 107, 53.1 upānahau ca vastraṃ ca dhṛtam anyair na dhārayet /
Manusmṛti
ManuS, 2, 178.1 abhyaṅgam añjanaṃ cākṣṇor upānaṭchatradhāraṇam /
ManuS, 2, 246.1 kṣetraṃ hiraṇyaṃ gām aśvaṃ chatropānaham āsanam /
ManuS, 4, 66.1 upānahau ca vāsaś ca dhṛtam anyair na dhārayet /
ManuS, 4, 74.1 nākṣair dīvyet kadācit tu svayaṃ nopānahau haret /
Rāmāyaṇa
Rām, Ay, 85, 70.2 pādukopānahāṃ caiva yugmān yatra sahasraśaḥ //
Rām, Ki, 25, 25.1 dadhi carma ca vaiyāghraṃ vārāhī cāpy upānahau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 10.2 rajjūpānattulāpāśam anyad vā bhagnavicyutam //
AHS, Śār., 6, 54.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
Bodhicaryāvatāra
BoCA, 5, 13.2 upānaṭcarmamātreṇa channā bhavati medinī //
Divyāvadāna
Divyāv, 12, 68.1 tadantarā pañca kakudānyapanīya tadyathā uṣṇīṣaṃ chatraṃ khaḍgamaṇiṃ vālavyajanaṃ citre copānahau sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 19, 377.1 rājā praveṣṭukāmo vāpīti kṛtvopānahau moktumārabdhaḥ //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Kūrmapurāṇa
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 14, 16.2 abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca //
KūPur, 2, 15, 4.1 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 16, 67.2 naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret //
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 26, 52.2 tīvritāpaṃ ca tarati chatropānatprado naraḥ //
KūPur, 2, 40, 3.2 upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
Suśrutasaṃhitā
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Ka., 1, 73.2 upānatpādapīṭhāni pādukāvat prasādhayet //
Tantrākhyāyikā
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇusmṛti
ViSmṛ, 92, 28.1 upānatpradānenāśvatarīyuktaṃ ratham //
Yājñavalkyasmṛti
YāSmṛ, 1, 211.1 gṛhadhānyābhayopānacchatramālyānulepanam /
Bhāratamañjarī
BhāMañj, 13, 1619.1 chattropānatpradānaṃ ca bhīṣmaḥ pṛṣṭo mahībhujā /
BhāMañj, 13, 1624.2 upānahau ca pradadau prītaye vāsareśvaraḥ //
BhāMañj, 13, 1625.1 chattropānatpradānaṃ taddānānāmuttamaṃ smṛtam /
Garuḍapurāṇa
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 117, 14.2 dvijāya śayyāṃ pātraṃ ca chatraṃ vastramupānahau //
GarPur, 1, 136, 7.1 sitavastrayugacchannaṃ chatropānadyugānvitam /
Hitopadeśa
Hitop, 3, 60.23 śvā yadi kriyate rājā tat kiṃ nāśnāty upānaham //
Narmamālā
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 1, 109.1 śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau /
KṣNarm, 1, 124.1 mudgakambalamāyūropānanmeṣavihaṅgamam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.1 abhyaṅgamañjanaṃ cākṣṇor upānacchatradhāraṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.12 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 441.1 kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahamāsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.3 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau //
Ānandakanda
ĀK, 1, 19, 67.1 svedaṃ copānahaṃ nityaṃ hasantītīvratāpite /
Haribhaktivilāsa
HBhVil, 1, 92.1 guror vākyāsanaṃ yānaṃ pādukopānahau tathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 67.1 varjayitvā vikarmasthāṃś chatropānadvivarjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 125.2 tathāpyevaṃ caturdaśyāṃ dadyāt pātramupānahau //
SkPur (Rkh), Revākhaṇḍa, 26, 155.1 upānadyugalaiśchatraiḥ kaṇṭhasūtraiḥ sakaṇṭhikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 46.1 āsanopānahau śayyāṃ varāśvān kṣatriyas tathā /
SkPur (Rkh), Revākhaṇḍa, 50, 19.2 upānahau ca yo dadyādbrāhmaṇebhyaḥ prayatnataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 37.1 chatramāvaraṇaṃ dadyād upānadyugalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 64, 4.1 dhanaṃ copānahau chatraṃ dadyācca ghṛtakambalam /
SkPur (Rkh), Revākhaṇḍa, 97, 162.1 upānahau ca vastrāṇi śayyāṃ chatramathāsanam /
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 66.1 śrāddhibhyo vastrayugmāni chatropānatkamaṇḍalu /
SkPur (Rkh), Revākhaṇḍa, 159, 78.2 kṛtvā prakalpayed vidvāñ chattropānadyugānvitām //
SkPur (Rkh), Revākhaṇḍa, 226, 22.3 svarṇadhānyāni vāsāṃsi chatropānatkamaṇḍalum //