Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 15, 9, 45.0 tisṛdhanvaṃ śuṣkadṛtir daṇḍa upānahau tad dakṣiṇāśvo vā śoṇakarṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 6, 13, 53.0 daṇḍa upānahau śuṣkadṛtiḥ sā dakṣiṇā //
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āpastambagṛhyasūtra
ĀpGS, 12, 11.1 evam uttarair yathāliṅgaṃ srajaḥ śirasy āñjanam ādarśāvekṣaṇam upānahau chatraṃ daṇḍam iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 1.1 daṇḍo vārāhī upānahāv ity eke //
ĀpŚS, 18, 22, 2.1 daṇḍo vā śuṣko vā dṛtir jaradupānahau vā //
Mahābhārata
MBh, 13, 97, 1.3 chatraṃ copānahau caiva kenaitat sampravartitam /
Narmamālā
KṣNarm, 1, 109.1 śaktiḥ patadgraho ghaṇṭā tāmrapātramupānahau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 197.1 upānahau ca yānaṃ ca sa bhaved duḥkhavarjitaḥ /