Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Tantrasāra
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 6.1 uṣṇīṣam ajinam uttarīyam upānahau chattraṃ copāsanaṃ darśapūrṇamāsau //
BaudhDhS, 1, 7, 2.1 tataḥ śaucaṃ tataḥ pānaṃ saṃdhyopāsanam eva ca /
BaudhDhS, 2, 7, 1.1 athātaḥ saṃdhyopāsanavidhiṃ vyākhyāsyāmaḥ //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
Chāndogyopaniṣad
ChU, 2, 1, 1.1 samastasya khalu sāmna upāsanaṃ sādhu /
Gautamadharmasūtra
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
Jaiminīyabrāhmaṇa
JB, 1, 25, 9.0 etāni vā agnihotra upāsanāny ete kāmāḥ //
Mānavagṛhyasūtra
MānGS, 1, 14, 5.1 rathād adhy opāsanāt /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 20.1 sarvatropāsanātipradānam //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 7, 1.0 athātaḥ sarvajitaḥ kauṣītakes trīṇyupāsanāni bhavanti //
Carakasaṃhitā
Ca, Sū., 8, 17.1 tatrendriyāṇāṃ samanaskānām anupataptānām anupatāpāya prakṛtibhāve prayatitavyamebhirhetubhiḥ tadyathā sātmyendriyārthasaṃyogena buddhyā samyagavekṣyāvekṣya karmaṇāṃ samyak pratipādanena deśakālātmaguṇaviparītopāsanena ceti /
Ca, Śār., 1, 143.1 satām upāsanaṃ samyagasatāṃ parivarjanam /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 116, 30.50 vṛddhādyupāsanāsaktāḥ satyadharmaparāyaṇāḥ /
MBh, 3, 222, 52.2 upāsanaratāḥ sarve ghaṭante sma śubhānane //
MBh, 6, BhaGī 13, 7.2 ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ //
MBh, 12, 203, 4.1 upāsanāt prasanno 'si yadi vai bhagavanmama /
MBh, 13, 110, 131.2 juhvann agnīṃśca niyataḥ saṃdhyopāsanasevitā //
MBh, 13, 148, 4.1 dharma eva ratisteṣām ācāryopāsanād bhavet /
Manusmṛti
ManuS, 2, 69.2 ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca //
ManuS, 3, 107.1 āsanāvasathau śayyām anuvrajyām upāsanām /
Rāmāyaṇa
Rām, Utt, 34, 11.2 rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam //
Amarakośa
AKośa, 2, 441.1 varivasyā tu śuśrūṣā paricaryāpyupāsanā /
AKośa, 2, 552.2 lakṣyaṃ lakṣaṃ śaravyaṃ ca śarābhyāsa upāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 94.2 gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā //
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 10.1 śabdābhidheye vijñāya kṛtvā tadvidupāsanām /
KāvyAl, 6, 50.1 upāsaneti ca yucaṃ nityam āseḥ prayojayet /
Kūrmapurāṇa
KūPur, 2, 12, 13.1 upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 15, 15.2 kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca //
KūPur, 2, 18, 27.2 prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret //
KūPur, 2, 18, 31.1 tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
KūPur, 2, 21, 47.1 śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
Liṅgapurāṇa
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 85, 215.2 saṃdhyopāsanavicchede japedaṣṭaśataṃ naraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 23, 10.0 āhosvid dṛṣṭā asyānyā sūkṣmatarā upāsanā kriyādhyānanamaḥstavyam //
Suśrutasaṃhitā
Su, Sū., 3, 6.2 karṇavyadhāmapakvaiṣāv ālepo vraṇyupāsanam //
Su, Cik., 29, 9.1 sarveṣām eva caiteṣāmeko vidhirupāsane /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 8.0 prokṣaṇaṃ sandhyopāsanādi //
Viṣṇupurāṇa
ViPur, 2, 8, 57.1 tasmānnollaṅghanaṃ kāryaṃ saṃdhyopāsanakarmaṇaḥ /
Viṣṇusmṛti
ViSmṛ, 28, 2.1 saṃdhyādvayopāsanam //
ViSmṛ, 28, 14.1 kṛtasaṃdhyopāsanaś ca gurvabhivādanaṃ kuryāt //
ViSmṛ, 71, 77.1 ciraṃ saṃdhyopāsanaṃ kuryāt //
ViSmṛ, 82, 25.1 saṃdhyopāsanabhraṣṭān //
Yājñavalkyasmṛti
YāSmṛ, 3, 156.1 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
Śatakatraya
ŚTr, 1, 42.1 daurmantryān nṛpatir vinaśyati yatiḥ saṅgāt suto lālanāt vipro 'nadhyayanāt kulaṃ kutanayācchīlaṃ khalopāsanāt /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 22.2 yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca //
BhāgPur, 11, 2, 1.3 avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ //
BhāgPur, 11, 2, 33.2 manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam /
BhāgPur, 11, 12, 24.1 evaṃ gurūpāsanayaikabhaktyā vidyākuṭhāreṇa śitena dhīraḥ /
BhāgPur, 11, 18, 43.2 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ madupāsanam //
BhāgPur, 11, 20, 24.2 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ //
Garuḍapurāṇa
GarPur, 1, 50, 21.1 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanamācaret /
GarPur, 1, 50, 24.2 tasmātsarvaprayatnena sandhyopāsanamācaret //
Rasaratnākara
RRĀ, R.kh., 1, 10.2 rūpayauvanalāvaṇyaṃ rasopāsanayā bhavet //
Tantrasāra
TantraS, 11, 22.0 nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge //
TantraS, Viṃśam āhnikam, 3.0 tatra niyatabhavaṃ nityaṃ tanmayībhāva eva naimittikaṃ tadupayogi saṃdhyopāsanaṃ pratyaham anuṣṭhānaṃ parvadinaṃ pavitrakam ityādi //
Tantrāloka
TĀ, 1, 16.2 bodhānyapāśaviṣanuttadupāsanotthabodhojjvalo 'bhinavagupta idaṃ karoti //
TĀ, 3, 194.1 viśvaśaktāvavacchedavandhye jātamupāsanam /
Ānandakanda
ĀK, 1, 15, 532.2 sarvasomalatānāṃ ca vidhireka upāsane //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 27.1, 2.0 kṣatrajātau dvitīyavarṇe kāpiśāyanasvīkaraṇavidhānaṃ sārvakālikaṃ tāmasīprakṛteḥ upāsanādhikāravatāṃ nirantaraṃ kādambarasvīkaraṇaṃ kartavyatvenābhimatam //
KādSvīSComm zu KādSvīS, 27.1, 3.0 aparokṣānubhavena tatsvarūpānudarśane upādānakāraṇatvāt ātmabhuvaḥ tanoḥ upāsanādhikāravat na ghasrayoḥ anuvartanam //
Haribhaktivilāsa
HBhVil, 1, 164.1 kiṃca tatraivopāsanavidhikathanānantaram /
HBhVil, 3, 309.2 prāṅmukhaḥ satataṃ vipraḥ sandhyopāsanam ācaret //
HBhVil, 3, 348.1 sandhyopāsanataḥ pūrvaṃ kecid devāditarpaṇam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 65.2 proktaṃ gorakṣanāthena nādopāsanam ucyate //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 3.1 upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
ParDhSmṛti, 3, 6.1 janmakarmaparibhraṣṭaḥ saṃdhyopāsanavarjitaḥ /
ParDhSmṛti, 12, 32.1 agnikāryāt paribhraṣṭāḥ saṃdhyopāsanavarjitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 148, 2.2 snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ //