Occurrences

Atharvaprāyaścittāni
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Pañcaviṃśabrāhmaṇa
Amarakośa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
Jaiminīyabrāhmaṇa
JB, 1, 185, 8.0 tā asya tisraḥ kakubho 'lambanta //
JB, 1, 185, 11.0 tā u eṣāṃ trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam anv alambanta //
Jaiminīyaśrautasūtra
JaimŚS, 9, 5.0 saṃmukhān grāvṇaḥ kṛtvābhimṛśati śyenā ajirā ṛtasya garbhāḥ prayuto napātaḥ parvatānāṃ kakubha ā nas taṃ vīraṃ vahata yaṃ bahava upajīvāmo 'bhiśastikṛtam anabhiśastyam anyasyābhiśastyāḥ kartāram iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 5.0 maruto napāto 'pāṃ kṣayāḥ parvatānāṃ kakubhaḥ śyenā ajirā endraṃ vagnunā vahata ghoṣeṇāmīvāṃ cātayadhvaṃ yuktā stha vahata //
PB, 13, 6, 3.0 indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati //
PB, 14, 5, 2.0 eṣa sya dhārayā suta iti kakubhaḥ satyo 'bhyārambheṇa triṣṭubhaḥ //
PB, 14, 6, 2.0 tvaṃ na indrābhareti pūrṇāḥ kakubhaḥ //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
Amarakośa
AKośa, 1, 87.1 diśastu kakubhaḥ kāṣṭhā āśāśca haritaśca tāḥ /
Kirātārjunīya
Kir, 9, 15.2 pūritā nu viṣameṣu dharitrī saṃhṛtā nu kakubhas timireṇa //
Kūrmapurāṇa
KūPur, 1, 41, 14.1 śukrāśca kakubhaścaiva gāvo viśvabhṛtastathā /
Matsyapurāṇa
MPur, 128, 21.2 śuklāśca kakubhaścaiva gāvo viśvasṛtaśca yāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
Bhāratamañjarī
BhāMañj, 1, 778.2 sadhūmadahanodgārairākulāḥ kakubho 'bhavan //
BhāMañj, 1, 1351.2 tiraścīnābhirabhito jvālābhiḥ kakubho babhuḥ //