Occurrences

Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Yogasūtra
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Gaṇakārikā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 2, 2, 4.1 śucir jitendriyo guṇavatsahāyopāyasampannaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 12, 8, 16.0 yadi pṛṣṭhopāyaṃ bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 18.0 eṣa ādya upāyaḥ //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 4.2 etairupāyairyatate yastu vidvāṃs tasyaiṣa ātmā viśate brahma dhāma //
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 19.1 muṣṭikaraṇādyādhvarikeṇa dīkṣopāyo vyākhyātaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 10.0 yuddhe tadyogā yathopāyam upadiśanti tathā pratipattavyam //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 9, 10, 17.1 tayor uktaḥ śasyopāyaḥ //
Arthaśāstra
ArthaŚ, 1, 2, 12.1 pradīpaḥ sarvavidyānām upāyaḥ sarvakarmaṇām /
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 15, 41.1 karmaṇām ārambhopāyaḥ puruṣadravyasampad deśakālavibhāgo vinipātapratīkāraḥ kāryasiddhir iti pañcāṅgo mantraḥ //
ArthaŚ, 2, 8, 20.1 teṣāṃ haraṇopāyāścatvāriṃśat //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 10, 47.1 upāyāḥ sāmopapradānabhedadaṇḍāḥ //
ArthaŚ, 2, 14, 18.1 tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaśceti haraṇopāyāḥ //
ArthaŚ, 2, 14, 44.1 kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
Avadānaśataka
AvŚat, 2, 2.3 sā śvaśuraṃ papraccha asti kaścid upāyo yenāham apy evaṃguṇayuktā syām iti /
AvŚat, 4, 2.4 sa imāṃ cintām āpede ko me upāyaḥ syādyena dhanārjanaṃ kuryām iti /
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
Aṣṭasāhasrikā
ASāh, 1, 7.9 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabodhisattvadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 7.12 ihaiva prajñāpāramitāyām upāyakauśalyasamanvāgatena sarvabuddhadharmasamudāgamāya yogaḥ karaṇīyaḥ /
ASāh, 1, 13.22 ayaṃ bodhisattvo 'nupāyakuśalo veditavyaḥ //
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 16.21 yadāpi kauśika tathāgatā arhantaḥ samyaksaṃbuddhā loke notpadyante tadāpi kauśika bodhisattvā mahāsattvāḥ pūrvaśrutena prajñāpāramitāniṣyandena ye upāyakauśalyasamanvāgatā bhavanti te 'pi kauśika sattvānāmanukampakāḥ anukampāmupādāya imaṃ lokamāgamya daśa kuśalān karmapathān loke prabhāvayanti catvāri dhyānāni bodhyaṅgaviprayuktāni loke prabhāvayanti catvāryapramāṇāni bodhyaṅgaviprayuktāni loke prabhāvayanti /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 16.25 tacca bodhisattvānāmupāyakauśalyaṃ prajñāpāramitānirjātaṃ veditavyam //
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 10.20 evamatra bodhisattvena mahāsattvena śikṣitavyam idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 6, 10.22 atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.3 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate /
ASāh, 6, 17.10 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā /
ASāh, 6, 17.18 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.26 yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 6, 17.34 yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 11, 1.84 api tu khalu punaḥ subhūte yattathāgatena prajñāpāramitāyāṃ bodhisattvānāṃ mahāsattvānām upāyakauśalyamākhyātam tatrāśikṣitvā bodhisattvo mahāsattvo na niryāsyatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 5.3 tatkasya hetoḥ kiṃcāpi subhūte teṣu sūtrānteṣu śūnyatānimittāpraṇihitāni bhāṣitāni na khalu punarupāyakauśalyaṃ tatra bodhisattvānāṃ mahāsattvānāmākhyātam /
ASāh, 11, 5.4 tatra ye 'nabhijñā bhaviṣyanti bodhisattvā upāyakauśalyajñānaviśeṣasya te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitavyāṃ maṃsyante /
ASāh, 11, 5.5 te imāṃ gambhīrāṃ prajñāpāramitāṃ riñcitvā śrāvakapratyekabuddhabhūmipratisaṃyukteṣu sūtrānteṣu upāyakauśalyaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 9.10 kaccitkulaputrā yūyamāgamiṣyatha mā paścādvipratisāriṇo bhaviṣyatha durbhikṣabhayaṃ praviṣṭāḥ evaṃ te tena dharmabhāṇakena sūkṣmeṇopāyena pratikṣepsyate /
ASāh, 11, 10.4 jānīdhvaṃ kulaputrāḥ śakyatha yūyametāni duḥkhāni pratyanubhavitum evaṃ tān sūkṣmeṇopāyena pratyākhyāsyati /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
Buddhacarita
BCar, 4, 19.2 upāyairvividhaiḥ śāntā jagrāha ca jahāra ca //
BCar, 12, 30.2 anupāya iti prājñairupāyajña praveditaḥ //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 94.1 mṛtyujanmāntakaraṇe syādupāyo 'yamityatha /
BCar, 12, 107.1 tasmādāhāramūlo 'yamupāya itiniścayaḥ /
Carakasaṃhitā
Ca, Sū., 1, 17.1 kaḥ syātteṣāṃ śamopāya ityuktvā dhyānamāsthitāḥ /
Ca, Sū., 1, 18.1 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ /
Ca, Sū., 1, 22.2 tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca, Sū., 5, 104.2 vṛttyupāyānniṣeveta ye syurdharmāvirodhinaḥ /
Ca, Sū., 9, 14.2 yānti yaccetare vṛddhimāśūpāyapratīkṣiṇaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 30.2 siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe //
Ca, Sū., 26, 37.2 tantrakartur abhiprāyānupāyāṃś cārthamādiśet //
Ca, Nid., 3, 17.2 gulmināmanilaśāntirupāyaiḥ sarvaśo vidhivad ācaritavyā /
Ca, Nid., 8, 33.1 sukhasādhyaḥ sukhopāyaḥ kālenālpena sādhyate /
Ca, Vim., 8, 6.1 tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṃ tadvidyasaṃbhāṣā cetyupāyāḥ //
Ca, Vim., 8, 6.1 tatropāyānanuvyākhyāsyāmaḥadhyayanam adhyāpanaṃ tadvidyasaṃbhāṣā cetyupāyāḥ //
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 21.3 evametairupāyaiḥ paramavaramabhibhavecchīghram //
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 68.3 jñātvā hi kāraṇakaraṇakāryayonikāryakāryaphalānubandhadeśakālapravṛttyupāyān samyagabhinirvartamānaḥ kāryābhinirvṛttāviṣṭaphalānubandhaṃ kāryamabhinirvartayatyanatimahatā yatnena kartā //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 78.1 upāyaḥ punastrayāṇāṃ kāraṇādīnāṃ sauṣṭhavam abhividhānaṃ ca samyak kāryakāryaphalānubandhavarjyānāṃ kāryāṇām abhinirvartaka ityatastūpāyaḥ kṛte nopāyārtho 'sti na ca vidyate tadātve kṛtāccottarakālaṃ phalaṃ phalāccānubandha iti //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 84.2 ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ /
Ca, Vim., 8, 84.2 ihāpyasyopāyasya viṣayaḥ pūrveṇaivopāyaviśeṣeṇa vyākhyātaḥ /
Ca, Vim., 8, 87.2 bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāntebhyaḥ /
Ca, Vim., 8, 87.6 tatra yadadravyabhūtaṃ tadupāyābhiplutam /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 130.1 upāyaḥ punarbhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Śār., 4, 45.1 avāptyupāyān garbhasya sa evaṃ jñātumarhati /
Ca, Śār., 5, 9.1 athāgniveśa uvāca kiṃmūlā bhagavan pravṛttiḥ nivṛttau ca ka upāya iti //
Ca, Śār., 5, 13.2 etair avimalaṃ sattvaṃ śuddhyupāyairviśudhyati /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Cik., 1, 8.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 4, 4.95 upāyakauśalaṃ dharmālokamukhaṃ yathādhimuktasattveryāpathasaṃdarśanāya sarvabuddhadharmāvidhamanatāyai saṃvartate /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 114.5 yadāśrauṣaṃ tān athājñātavāse tvapaśyamānān vividhair upāyaiḥ /
MBh, 1, 1, 114.9 yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ /
MBh, 1, 2, 148.2 upāyapūrvaṃ śauṇḍīryāt pratyākhyātaśca tena saḥ /
MBh, 1, 3, 21.2 sa kliśyamāno 'paśyad upāyam /
MBh, 1, 9, 8.1 upāyaścātra vihitaḥ pūrvaṃ devair mahātmabhiḥ /
MBh, 1, 9, 9.2 ka upāyaḥ kṛto devair brūhi tattvena khecara /
MBh, 1, 39, 22.2 mayā vañcayitavyo 'sau ka upāyo bhaved iti //
MBh, 1, 43, 10.2 upāyaiḥ śvetakākīyaiḥ priyakāmā yaśasvinī //
MBh, 1, 46, 25.15 bhaviṣyati hyupāyena yasya dāsyāmi yātanām //
MBh, 1, 55, 8.4 pāṇḍavān vividhopāyai rājyahetor apīḍayat //
MBh, 1, 55, 12.3 upāyair bahubhiḥ kṣudraiḥ saṃvṛtair vivṛtair api /
MBh, 1, 55, 15.1 yadā tu vividhopāyaiḥ saṃvṛtair vivṛtair api /
MBh, 1, 99, 3.40 sopāyaṃ kulasaṃtāne vaktum arhasi naḥ param /
MBh, 1, 109, 17.3 upāyair iṣubhistīkṣṇaiḥ kasmān mṛga vigarhase /
MBh, 1, 129, 18.18 anekair apyupāyaiste jighāṃsanti sma pāṇḍavān /
MBh, 1, 137, 16.79 agnidāhān mahāghorān mayā tasmād upāyataḥ /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 149, 1.3 upāyaḥ paridṛṣṭo 'tra tasmān mokṣāya rakṣasaḥ /
MBh, 1, 165, 30.4 yena kenāpyupāyena tvayā vatso nivāryatām //
MBh, 1, 170, 18.2 tadāsmābhir ayaṃ dṛṣṭa upāyastāta saṃmataḥ //
MBh, 1, 182, 15.13 iti svayaṃ vāsudevo vicintya pārthān vivitsan vividhair upāyaiḥ /
MBh, 1, 193, 9.1 athavā kuśalāḥ kecid upāyanipuṇā narāḥ /
MBh, 1, 193, 11.1 bhīmasenasya vā rājann upāyakuśalair naraiḥ /
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 194, 2.1 pūrvam eva hi te sūkṣmair upāyair yatitāstvayā /
MBh, 1, 194, 4.2 nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta //
MBh, 1, 194, 10.2 tasmān nopāyasādhyāṃstān ahaṃ manye kathaṃcana /
MBh, 1, 194, 21.2 nānyam atra prapaśyāmi kāryopāyaṃ janādhipa //
MBh, 1, 202, 21.2 taistair upāyaistau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ //
MBh, 1, 210, 2.8 prāptuṃ tāṃ cintayāmāsa ka upāyo bhaved iti /
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 210, 2.35 yena kenāpyupāyena dṛṣṭvā tu varavarṇinīm /
MBh, 1, 211, 20.1 prāptau tu ka upāyaḥ syāt tad bravīhi janārdana /
MBh, 1, 215, 11.135 upāyaḥ paridṛṣṭo me yathā tvaṃ dhakṣyase 'nala /
MBh, 1, 215, 18.1 upāyaṃ karmaṇaḥ siddhau bhagavan vaktum arhasi /
MBh, 1, 221, 17.2 rocatām eṣa vopāyo vimokṣāya hutāśanāt //
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 13, 67.3 jarāsaṃdhavadhopāyaścintyatāṃ bharatarṣabha /
MBh, 2, 18, 19.1 evaṃ prajñānayabalaṃ kriyopāyasamanvitam /
MBh, 2, 26, 3.2 pāñcālān vividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ //
MBh, 2, 42, 8.2 hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā //
MBh, 2, 45, 36.3 tasyāḥ prāptāvupāyaṃ me śṛṇu satyaparākrama //
MBh, 2, 66, 8.1 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa /
MBh, 3, 2, 20.2 tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu //
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 33, 25.2 dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye //
MBh, 3, 33, 50.1 deśakālāvupāyāṃś ca maṅgalaṃ svasti vṛddhaye /
MBh, 3, 34, 42.2 prāptir vā buddhim āsthāya sopāyaṃ kurunandana //
MBh, 3, 53, 9.1 astyupāyo mayā dṛṣṭo nirapāyo nareśvara /
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 75, 4.2 upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava //
MBh, 3, 75, 13.1 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā /
MBh, 3, 77, 9.2 yena tenāpyupāyena vṛddhānām iti śāsanam //
MBh, 3, 98, 7.1 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha /
MBh, 3, 99, 18.2 tatra sma kecinmatiniścayajñās tāṃs tān upāyān anuvarṇayanti //
MBh, 3, 103, 16.2 jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām /
MBh, 3, 110, 23.1 kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām /
MBh, 3, 110, 29.1 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ /
MBh, 3, 113, 2.1 surūparūpāṇi ca tāni tāta pralobhayante vividhair upāyaiḥ /
MBh, 3, 113, 8.2 pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam //
MBh, 3, 113, 14.1 athopāyāt sa muniś caṇḍakopaḥ svam āśramaṃ mūlaphalāni gṛhya /
MBh, 3, 122, 16.2 sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu //
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 180, 7.2 upāyād devakīputro didṛkṣuḥ kurusattamān //
MBh, 3, 186, 49.1 adharmiṣṭhair upāyaiś ca prajā vyavaharantyuta /
MBh, 3, 188, 36.2 sarvopāyair hariṣyanti yugānte paryupasthite //
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 3, 203, 39.1 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ /
MBh, 3, 206, 24.1 athāpyupāyaṃ paśyeta duḥkhasya parimokṣaṇe /
MBh, 3, 223, 9.1 priyāṃś ca raktāṃś ca hitāṃś ca bhartus tān bhojayethā vividhair upāyaiḥ /
MBh, 3, 227, 12.1 upāyaṃ na tu paśyāmi yena gacchema tad vanam /
MBh, 3, 227, 13.2 upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam //
MBh, 3, 227, 15.2 upāyo yo bhaved dṛṣṭas taṃ brūyāḥ sahasaubalaḥ //
MBh, 3, 227, 18.2 upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara //
MBh, 3, 227, 22.1 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ /
MBh, 3, 232, 15.2 tathā sarvair upāyais tvaṃ yatethāḥ kurunandana //
MBh, 3, 232, 17.2 sarvopāyair vimocyās te nigṛhya paripanthinaḥ //
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 267, 21.2 upāyāddharisenā sā kṣārodam atha sāgaram //
MBh, 3, 267, 24.1 upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane /
MBh, 3, 267, 44.1 tenopāyena kākutsthaḥ setubandham akārayat /
MBh, 4, 9, 12.2 taistair upāyair viditaṃ mayaitad etāni śilpāni mayi sthitāni //
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 9, 19.2 cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ //
MBh, 5, 10, 4.3 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ //
MBh, 5, 10, 10.3 tasmād upāyaṃ vakṣyāmi yathāsau na bhaviṣyati //
MBh, 5, 10, 32.2 vṛtrasya vadhasaṃyuktān upāyān anucintayan /
MBh, 5, 17, 1.3 nahuṣasya vadhopāyaṃ lokapālaiḥ sahaiva taiḥ /
MBh, 5, 20, 7.1 prāṇāntikair apyupāyaiḥ prayatadbhir anekaśaḥ /
MBh, 5, 26, 4.1 karmodayaṃ sukham āśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham /
MBh, 5, 29, 17.1 te ced ime kauravāṇām upāyam adhigaccheyur avadhenaiva pārthāḥ /
MBh, 5, 33, 27.2 upāyajño manuṣyāṇāṃ naraḥ paṇḍita ucyate //
MBh, 5, 34, 7.2 upāyayuktaṃ medhāvī na tatra glapayenmanaḥ //
MBh, 5, 53, 18.2 sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ /
MBh, 5, 67, 17.3 ātmanastu kriyopāyo nānyatrendriyanigrahāt //
MBh, 5, 76, 13.1 yaccāpyapaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana /
MBh, 5, 76, 13.2 upāyena nṛśaṃsena hṛtā durdyūtadevinā //
MBh, 5, 83, 18.2 asamīkṣyaiva dāśārha upāyāt kurusadma tat //
MBh, 5, 86, 9.2 sarvopāyair na tacchakyaṃ kenacit kartum anyathā //
MBh, 5, 86, 15.1 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ /
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 122, 36.1 upāyaṃ dharmam evāhustrivargasya viśāṃ pate /
MBh, 5, 126, 15.2 sarvopāyair vināśāya na samṛddhaṃ ca tat tava //
MBh, 5, 133, 21.1 īdṛśaṃ bhavatī kaṃcid upāyam anupaśyati /
MBh, 5, 133, 29.1 nidarśanānyupāyāṃśca bahūnyuddharṣaṇāni ca /
MBh, 5, 146, 14.1 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa /
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, 4, 32.1 upāyavijayaṃ śreṣṭham āhur bhedena madhyamam /
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 6, BhaGī 6, 36.2 vaśyātmanā tu yatatā śakyo 'vāptumupāyataḥ //
MBh, 6, 41, 42.3 jayopāyaṃ bravīhi tvam ātmanaḥ samare paraiḥ //
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 60, 70.2 upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ //
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 6, 103, 59.1 bhavān hi no vadhopāyaṃ bravītu svayam ātmanaḥ /
MBh, 6, 103, 68.2 brūhi tasmād upāyaṃ no yathā yuddhe jayemahi /
MBh, 6, 103, 98.2 gāṅgeyaṃ pātayiṣyāma upāyeneti me matiḥ //
MBh, 7, 10, 12.1 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ /
MBh, 7, 10, 37.1 na kenacid upāyena kurūṇāṃ dṛśyate jayaḥ /
MBh, 7, 11, 24.1 sa cāpakramyatāṃ yuddhād yenopāyena śakyate /
MBh, 7, 26, 16.2 arjunasya vadhopāye tena dvaidham akalpayat //
MBh, 7, 56, 38.1 sarvopāyair yatiṣyāmi yathā bībhatsur āhave /
MBh, 7, 57, 13.1 duḥkhopāyasya me vīra vikāṅkṣā parivartate /
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 102, 46.2 grahaṇe dharmarājasya sarvopāyena vartate //
MBh, 7, 125, 8.1 evaṃ klāntamanā rājann upāyād droṇam īkṣitum /
MBh, 7, 156, 24.2 haiḍimbaścāpyupāyena śaktyā karṇena ghātitaḥ //
MBh, 7, 156, 27.2 vyaṃsitā cāpyupāyena śakradattā mayānagha //
MBh, 7, 156, 30.2 upadekṣyāmyupāyaṃ te yena taṃ prasahiṣyasi //
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 157, 5.2 śatrubhir vyaṃsitopāyaḥ kathaṃ nu sa jayed arīn //
MBh, 7, 157, 15.1 taistair upāyair bahubhī rakṣyamāṇaḥ sa pārthiva /
MBh, 7, 157, 17.3 yasyaiṣa samatikrānto vadhopāyo jayaṃ prati //
MBh, 7, 158, 41.1 upadiṣṭo vadhopāyaḥ karṇasya guruṇā svayam /
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 7, 168, 30.2 sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama //
MBh, 8, 6, 12.2 upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ //
MBh, 8, 24, 32.2 vadhopāyam apṛcchanta bhagavantaṃ pitāmaham //
MBh, 9, 60, 29.2 jihmair upāyair bahubhir na te lajjā na te ghṛṇā //
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 9, 60, 60.2 mithyāvadhyāstathopāyair bahavaḥ śatravo 'dhikāḥ //
MBh, 9, 64, 38.2 sarvopāyair hi neṣyāmi pretarājaniveśanam //
MBh, 10, 4, 19.1 sarvopāyaiḥ sahāyāste prabhāte vayam eva hi /
MBh, 12, 32, 6.3 pāpān sarvair upāyaistānniyacched ghātayeta vā //
MBh, 12, 59, 32.1 ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca /
MBh, 12, 59, 34.2 cāraśca vividhopāyaḥ praṇidhiśca pṛthagvidhaḥ //
MBh, 12, 59, 72.2 upāyaścārthalipsā ca vividhā bhūridakṣiṇāḥ //
MBh, 12, 59, 74.1 yair yair upāyair lokaśca na caled āryavartmanaḥ /
MBh, 12, 62, 1.3 brūhi dharmān sukhopāyānmadvidhānāṃ sukhāvahān //
MBh, 12, 69, 23.1 upāyaistribhir ādānam arthasyāha bṛhaspatiḥ /
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 84, 26.2 upāyajño 'pi nālaṃ sa karma yāpayituṃ ciram //
MBh, 12, 89, 12.1 upāyān prabravīmyetānna me māyā vivakṣitā /
MBh, 12, 96, 4.2 sarvopāyair niyantavyā vikarmasthā narādhipa //
MBh, 12, 101, 2.4 upāyadharmān vakṣyāmi siddhārthān arthadharmayoḥ //
MBh, 12, 101, 3.3 kāryāṇāṃ samprasiddhyarthaṃ tān upāyānnibodha me //
MBh, 12, 104, 4.2 asamucchidya caivainān niyaccheyam upāyataḥ //
MBh, 12, 108, 1.3 dharmo vṛttaṃ ca vṛttiśca vṛttyupāyaphalāni ca //
MBh, 12, 108, 12.2 kṣayavyayabhayopāyaiḥ karśayantītaretaram //
MBh, 12, 110, 20.2 sarvopāyair nihantavyaḥ pāpo nikṛtijīvanaḥ //
MBh, 12, 120, 52.1 paśyed upāyān vividhaiḥ kriyāpathair na cānupāyena matiṃ niveśayet /
MBh, 12, 124, 62.2 prāpyate ca yathā śīlaṃ tam upāyaṃ vadasva me //
MBh, 12, 124, 63.2 sopāyaṃ pūrvam uddiṣṭaṃ prahrādena mahātmanā /
MBh, 12, 128, 8.1 upāyaṃ dharmabahulaṃ yātrārthaṃ śṛṇu bhārata /
MBh, 12, 128, 13.1 upāyadharmaṃ prāpyainaṃ pūrvair ācaritaṃ janaiḥ /
MBh, 12, 128, 18.2 sarvopāyair ujjihīrṣed ātmānam iti niścayaḥ //
MBh, 12, 128, 44.1 sarvopāyair ādadīta dhanaṃ yajñaprayojanam /
MBh, 12, 136, 50.1 asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām /
MBh, 12, 136, 51.1 mayā hyupāyo dṛṣṭo 'yaṃ vicārya matim ātmanaḥ /
MBh, 12, 136, 141.2 kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 161.2 bhakṣyaṃ mṛgayase nūnaṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 205.2 saṃdhivigrahakālaṃ ca mokṣopāyaṃ tathāpadi //
MBh, 12, 139, 36.2 na hīdānīm upāyo 'nyo vidyate prāṇadhāraṇe //
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 92.2 sarvopāyair upāyajño dīnam ātmānam uddharet //
MBh, 12, 139, 92.2 sarvopāyair upāyajño dīnam ātmānam uddharet //
MBh, 12, 160, 30.2 trīn upāyān atikramya daṇḍena rurudhuḥ prajāḥ /
MBh, 12, 173, 15.2 upāyair bahubhiścaiva vaśyān ātmani kurvate //
MBh, 12, 182, 9.1 sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ /
MBh, 12, 207, 1.2 atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā /
MBh, 12, 207, 11.1 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu /
MBh, 12, 215, 33.3 prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate //
MBh, 12, 228, 3.2 daśakarmasukhān arthān upāyāpāyanirbhayaḥ //
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 12, 231, 4.2 yenopāyena puruṣaistacca vyākhyātum arhasi //
MBh, 12, 232, 25.1 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ /
MBh, 12, 249, 10.1 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā /
MBh, 12, 259, 28.2 sarvopāyair niyamyaḥ sa tathā pāpānnivartate //
MBh, 12, 265, 20.2 tato mokṣāya yatate nānupāyād upāyataḥ //
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 266, 1.3 tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata //
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 273, 26.3 upāyataḥ sa śakrasya brahmahatyāṃ vyapohata //
MBh, 12, 273, 60.2 upāyapūrvaṃ nihato vṛtro 'thāmitatejasā //
MBh, 12, 274, 26.1 pūrvopāyopapannena mārgeṇa varavarṇini /
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
MBh, 12, 297, 22.1 tejasā śakyate prāptum upāyasahacāriṇā /
MBh, 12, 308, 163.2 sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ //
MBh, 12, 309, 76.1 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ /
MBh, 12, 316, 10.1 sarvopāyena kāmasya krodhasya ca vinigrahaḥ /
MBh, 12, 317, 25.1 athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe /
MBh, 13, 33, 7.1 abhicārair upāyaiśca daheyur api tejasā /
MBh, 13, 48, 6.1 sarvān upāyān api sampradhārya samuddharet svasya kulasya tantum /
MBh, 13, 58, 12.2 ayācamānān kaunteya sarvopāyair nimantraya //
MBh, 13, 59, 6.2 ayācataḥ sīdamānān sarvopāyair nimantraya //
MBh, 13, 60, 14.1 ete deyā vyuṣṭimanto laghūpāyāśca bhārata /
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 43.2 utpādane tathopāyam anujagmuśca mānavāḥ //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 125, 13.1 avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan /
MBh, 13, 133, 33.1 loṣṭaiḥ stambhair upāyair vā jantūn bādhati śobhane /
MBh, 14, 9, 7.2 sarvopāyair maghavan saṃniyaccha saṃvartaṃ vā pārthivaṃ vā maruttam //
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 5.3 upāyam eva vakṣyāmi yena gṛhyeta vā na vā //
MBh, 14, 35, 31.3 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata //
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 49, 18.1 evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ /
MBh, 14, 49, 18.2 upāyajño hi medhāvī sukham atyantam aśnute //
MBh, 14, 51, 20.1 karṇasya ca vadhopāyo yathāvat saṃpradarśitaḥ /
MBh, 14, 56, 22.2 taistair upāyaiḥ parihartukāmāś chidreṣu nityaṃ paritarkayanti //
MBh, 15, 11, 11.3 tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit //
MBh, 15, 11, 17.2 sāmādibhir upāyaistaṃ krameṇa vinivartayet //
MBh, 15, 12, 1.3 dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira //
MBh, 15, 45, 25.1 na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ /
Manusmṛti
ManuS, 7, 108.1 yadi te tu na tiṣṭheyur upāyaiḥ prathamais tribhiḥ /
ManuS, 7, 109.1 sāmādīnām upāyānāṃ caturṇām api paṇḍitāḥ /
ManuS, 7, 177.1 sarvopāyais tathā kuryān nītijñaḥ pṛthivīpatiḥ /
ManuS, 7, 200.1 trayāṇām apy upāyānāṃ pūrvoktānām asaṃbhave /
ManuS, 7, 214.2 saṃyuktāṃś ca viyuktāṃś ca sarvopāyān sṛjed budhaḥ //
ManuS, 7, 215.1 upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ /
ManuS, 8, 48.1 yair yair upāyair arthaṃ svaṃ prāpnuyād uttamarṇikaḥ /
ManuS, 8, 48.2 tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam //
ManuS, 8, 190.2 sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ //
ManuS, 9, 10.2 etair upāyayogais tu śakyās tāḥ parirakṣitum //
ManuS, 9, 244.2 hanyāc citrair vadhopāyair udvejanakarair nṛpaḥ //
ManuS, 9, 309.1 etair upāyair anyaiś ca yukto nityam atandritaḥ /
ManuS, 10, 2.1 sarveṣāṃ brāhmaṇo vidyād vṛttyupāyān yathāvidhi /
ManuS, 11, 113.2 patitāṃ paṅkalagnāṃ vā sarvopāyair vimocayet //
Nyāyasūtra
NyāSū, 4, 2, 46.0 tadarthaṃ yamaniyamābhyāsātmasaṃskāro yogāccādhyātmavidhyupāyaiḥ //
Rāmāyaṇa
Rām, Bā, 3, 25.2 vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam //
Rām, Bā, 8, 15.2 vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya //
Rām, Bā, 8, 17.2 kenopāyena vai śakyam ihānetuṃ sa vīryavān //
Rām, Bā, 8, 20.1 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān /
Rām, Bā, 9, 2.2 upāyo nirapāyo 'yam asmābhir abhicintitaḥ //
Rām, Bā, 9, 5.2 pralobhya vividhopāyair āneṣyantīha satkṛtāḥ //
Rām, Bā, 14, 11.2 vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi //
Rām, Bā, 14, 12.2 hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ //
Rām, Bā, 15, 2.1 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ /
Rām, Bā, 16, 4.1 asaṃhāryān upāyajñān divyasaṃhananānvitān /
Rām, Ay, 1, 21.1 āyakarmaṇy upāyajñaḥ saṃdṛṣṭavyayakarmavit /
Rām, Ay, 9, 3.1 idaṃ tv idānīṃ saṃpaśya kenopāyena manthare /
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 9, 7.1 kathaya tvaṃ mamopāyaṃ kenopāyena manthare /
Rām, Ay, 76, 18.1 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt /
Rām, Ay, 94, 23.1 upāyakuśalaṃ vaidyaṃ bhṛtyasaṃdūṣaṇe ratam /
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 38, 8.2 apāyaṃ vāpy upāyaṃ vā kāryasyāsya viniścaye //
Rām, Ār, 39, 3.2 kenedam upadiṣṭaṃ te mṛtyudvāram upāyataḥ //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Ār, 63, 3.2 kenopāyena paśyeyaṃ sītām iti vicintaya //
Rām, Ki, 53, 6.1 sa caturṇām upāyānāṃ tṛtīyam upavarṇayan /
Rām, Ki, 53, 7.2 bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ //
Rām, Ki, 57, 31.1 upāyo dṛśyatāṃ kaścil laṅghane lavaṇāmbhasaḥ /
Rām, Su, 1, 133.2 tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati //
Rām, Su, 2, 35.1 kenopāyena paśyeyaṃ maithilīṃ janakātmajām /
Rām, Su, 34, 16.1 dvividhaṃ trividhopāyam upāyam api sevate /
Rām, Su, 34, 16.1 dvividhaṃ trividhopāyam upāyam api sevate /
Rām, Su, 39, 2.2 trīn upāyān atikramya caturtha iha dṛśyate //
Rām, Yu, 9, 8.1 apyupāyaistribhistāta yo 'rthaḥ prāptuṃ na śakyate /
Rām, Yu, 10, 8.1 upāyam ete vakṣyanti grahaṇe nātra saṃśayaḥ /
Rām, Yu, 13, 12.1 upāyair abhigacchāmo yathā nadanadīpatim /
Rām, Yu, 23, 14.2 vyasanānām upāyajñaḥ kuśalo hyasi varjane //
Rām, Yu, 52, 21.1 dṛṣṭaḥ kaścid upāyo me sītopasthānakārakaḥ /
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 24, 13.1 aho subalavad rakṣo vadhopāyeṣu rajyate /
Rām, Utt, 76, 5.2 tasmād upāyam ākhyāsye yena vṛtraṃ haniṣyatha //
Saundarānanda
SaundĀ, 3, 12.2 śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam //
SaundĀ, 13, 3.2 kāṃścidābhyāmupāyābhyāṃ sa vininye vināyakaḥ //
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 16, 67.2 samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno 'pyanupāyapūrvaḥ //
SaundĀ, 16, 80.1 evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Yogasūtra
YS, 2, 26.1 vivekakhyātir aviplavā hānopāyaḥ //
Agnipurāṇa
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
AgniPur, 6, 16.2 uvāca sadupāyaṃ me kaccittaṃ kārayiṣyati //
AgniPur, 9, 16.1 hanūmān sa daśagrīvadarśanopāyam ākarot /
Amaruśataka
AmaruŚ, 1, 21.1 parimlāne māne mukhaśaśini tasyāḥ karadhṛte mayi kṣīṇopāye praṇipatanamātraikaśaraṇe /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 33.2 bhūtādyasparśanopāyo nirdiṣṭaś ca pṛthak pṛthak //
AHS, Sū., 17, 7.1 anekopāyasaṃtaptaiḥ prayojyo deśakālataḥ /
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Sū., 27, 32.2 teṣu teṣu pradeśeṣu tat tad yantram upāyavit //
AHS, Sū., 28, 19.1 teṣām āharaṇopāyau pratilomānulomakau /
AHS, Sū., 28, 47.3 tais tairupāyair matimān śalyaṃ vidyāt tathāharet //
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Utt., 27, 13.2 ityetaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niścalam //
AHS, Utt., 39, 2.2 lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam //
AHS, Utt., 40, 65.1 na hyupāyam apekṣante sarve rogā na cānyathā /
AHS, Utt., 40, 65.2 upāyasādhyāḥ sidhyanti nāhetur hetumān yataḥ //
AHS, Utt., 40, 66.2 mṛtyur bhavati tan naivaṃ nopāye 'styanupāyatā //
AHS, Utt., 40, 67.1 api copāyayuktasya dhīmato jātucit kriyā /
Bhallaṭaśataka
BhallŚ, 1, 95.2 yasminn utthāpyamāne jananayanapathopadravas tāvad āstāṃ kenopāyena sādhyo vapuṣi kaluṣatādoṣa eṣa tvayaiva //
Bodhicaryāvatāra
BoCA, 6, 123.2 sattvavyathāyāmapi tadvadeva na prītyupāyo'sti dayāmayānām //
BoCA, 10, 23.2 yena kāryeṇa gacchanti tadupāyena sidhyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.2 anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam //
BKŚS, 2, 3.2 kiṃ śocasi na śoko 'yam upāyaḥ kṣitirakṣaṇe //
BKŚS, 3, 62.1 asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ /
BKŚS, 4, 19.2 sakāyā iva copāyāś catvāro mitramantriṇaḥ //
BKŚS, 4, 97.1 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā /
BKŚS, 4, 99.2 upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ //
BKŚS, 4, 99.2 upāyeṣu tu saṃdehas tatropāyo 'yam uttamaḥ //
BKŚS, 5, 138.1 vasiṣṭhas tam athāvocad upāyo 'yaṃ mayā kṛtaḥ /
BKŚS, 5, 178.2 mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ //
BKŚS, 5, 188.1 duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ /
BKŚS, 5, 193.1 upāyam anyaṃ patayo bhavatīnāṃ na jānate /
BKŚS, 5, 266.2 upāyais tava pitrāham asmāt sthānād vivāsitaḥ //
BKŚS, 7, 76.1 ahaṃ punar guṇopāyaprayogakuśalo yataḥ /
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 10, 70.2 manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ //
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 10, 225.2 upāyam etam āśaṅkya samudrotsekaduṣkaram //
BKŚS, 10, 233.2 sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ //
BKŚS, 10, 234.2 sa kenacid upāyena veśam āśu praveśyatām //
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 11, 45.2 mayopāyaḥ prayukto 'sau katham ity avadhīyatām //
BKŚS, 13, 14.1 yathā cāhaṃ tayopāyair agrāmyaiḥ śapathādibhiḥ /
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 14, 116.1 aninditam upāyaṃ ca vicintyātmasamarpaṇe /
BKŚS, 15, 107.2 upāyaṃ cintayann eva smarāmi sma kathām imām //
BKŚS, 15, 150.1 tasmād asmād upāyena kenottiṣṭheyam ity aham /
BKŚS, 18, 48.2 abhāvam atiriktasya kenopāyena sādhayet //
BKŚS, 18, 129.2 pañcebhyo 'pi purebhyo 'ham upāyair avatāritaḥ //
BKŚS, 18, 525.1 dhruvakādyair yathā madyam upāyaiḥ pāyito bhavān /
BKŚS, 20, 210.2 upāyair durnivartyaiva prāṇāmaśapathādibhiḥ //
BKŚS, 21, 15.1 yenopāyena mitratvaṃ yānti madhyasthaśatravaḥ /
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 64.1 tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ /
BKŚS, 22, 65.2 so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān //
BKŚS, 22, 216.2 kārye hi sulabhopāye na muhyanti sumedhasaḥ //
BKŚS, 22, 253.2 tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ //
BKŚS, 22, 312.1 paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ /
BKŚS, 24, 16.2 teṣām atrānayopāyaḥ samarthaś cintyatām iti //
BKŚS, 25, 13.2 madapracchādanopāyaḥ kiṃ nv adoṣo 'pi vidyate //
BKŚS, 27, 7.2 priyadarśanasaṃprāpter upāyam agaveṣayam //
BKŚS, 27, 94.1 yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ /
BKŚS, 27, 99.1 niryātaś ca purībāhyaṃ maraṇopāyalipsayā /
BKŚS, 27, 100.2 na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti //
BKŚS, 28, 97.2 prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā //
BKŚS, 28, 98.1 mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā /
BKŚS, 28, 99.1 vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā /
BKŚS, 28, 116.2 ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ //
Daśakumāracarita
DKCar, 1, 1, 70.2 suhṛjjanaparivṛto ratnodbhavastatra nimagno vā kenopāyena tīramagamadvā na jānāmi /
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 4, 13.1 caturagūḍhaceṣṭābhir asyā mano'nurāgaṃ samyagjñātvā sukhasaṃgamopāyam acintayam /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 18.1 tasyā manogatam rāgodrekaṃ manmanorathasiddhyantarāyaṃ ca niśamya bāṣpapūrṇalocanāṃ tāmāśvāsya dāruvarmaṇo maraṇopāyaṃ ca vicārya vallabhām avocam taruṇi bhavadabhilāṣiṇaṃ duṣṭahṛdayamenaṃ nihantuṃ mṛdurupāyaḥ kaścin mayā cintyate /
DKCar, 1, 4, 19.6 tadenamupāyamaṅgīkṛtya vigatasādhvasalajjā bhavajjanakajananīsahodarāṇāṃ purata āvayoḥ premātiśayamākhyāya sarvathāsmatpariṇayakaraṇe tānanunayeḥ /
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
DKCar, 1, 4, 21.1 manmāyopāyavāgurāpāśalagnena dāruvarmaṇā ratimandire rantuṃ samāhūtā bālacandrikā taṃ gamiṣyantīdūtikāṃ mannikaṭam abhipreṣitavatī /
DKCar, 1, 5, 21.8 tadanurūpamupāyamupapādya śvaḥ paraśvo vā natāṅgīṃ saṃgamiṣyāmi /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.6 rājavāhano 'pi pūrvakalpitena gūḍhopāyacāturyeṇendrajālikapuruṣavat kanyāntaḥpuraṃ viveśa /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 94.1 santyupāyāstādṛśāḥ ityāśvāsya tamanutthito 'ham //
DKCar, 2, 2, 119.1 astyayamasidvitīyo me bāhuḥ api tu mṛdurayamupāyastvadapekṣayā cintitaḥ //
DKCar, 2, 2, 169.1 santyupāyā dhanārjanasya bahavaḥ naiko 'pi chinnakaṇṭhapratisaṃdhānapūrvasya prāṇalābhasya //
DKCar, 2, 2, 191.1 taṃ ca bhūyaścitrairupāyaiḥ kaupīnāvaśeṣaṃ kariṣyāvaḥ //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 93.1 gurujanabandhamokṣopāyasaṃdhinā mayā caiṣa vyatikramaḥ kṛtaḥ tadapi pāpaṃ nirhṛtya kiyatyāpi dharmakalayā māṃ samagrayed iti //
DKCar, 2, 3, 120.1 nāstyupāyaḥ prāṇitum //
DKCar, 2, 5, 41.1 punarapīmamarthaṃ labdhalakṣo yathopapannairupāyaiḥ sādhayiṣyati iti matprabhāvaprasvāpitaṃ bhavantametadeva patraśayanaṃ pratyanaiṣam //
DKCar, 2, 5, 77.1 kamapi kanyāpure nirāśaṅkanivāsakaraṇam upāyam āracayyāgamiṣyāmi iti kathañcidenāmabhyupagamayya gatvā tadeva kharvaṭaṃ vṛddhaviṭena samagaṃsi //
DKCar, 2, 5, 86.1 tatprasīda kaṃcid upāyamācaritum //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 6, 195.1 yadi kaścidastyupāyaḥ patidrohapratikriyāyai darśayāmum matirhi te paṭīyasī iti //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 6, 280.1 anunītā ca sundari tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvam asādhāraṇīkṛtya rantumācaritaḥ //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
Divyāvadāna
Divyāv, 2, 17.0 sā saṃlakṣayati mama svāminā anekairupāyaśatairbhogāḥ samudānītāḥ //
Divyāv, 2, 80.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 2, 623.0 upāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 6, 40.0 tat ko 'sau upāyaḥ syāt yena me karmaparihāṇir na syānnāpi puṇyaparihāṇiriti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 387.0 na cāsyopāyaṃ paśyati taṃ parvatamabhirohaṇāyeti viditvā cintāparo 'horātramavasthitaḥ //
Divyāv, 9, 36.0 tadupāyasaṃvidhānaṃ kartavyamiti //
Divyāv, 13, 305.2 upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā /
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 18, 54.1 punarasau karṇadhāro vaṇijāṃ kathayati śṛṇvantu bhavantaḥ nāsmākamidānīṃ jīvitopāyaḥ kaścidyena vayamasmādbhayāt mucyema //
Divyāv, 18, 58.1 na cānyo 'sti kaścidupāyo jīvitasya //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 18, 575.1 tatastenoktaṃ kenopāyena ghātayāmi tayā abhihitam ahamevopāyaṃ saṃvidhāsye //
Divyāv, 19, 264.1 sā brāhmaṇī saṃlakṣayati ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti //
Divyāv, 19, 421.1 anyadupāyaṃ karomi //
Divyāv, 20, 30.1 tasyānenopāyena bahūni varṣāṇi rājyaṃ kārayato 'pareṇa samayena nakṣatraṃ viṣamībhūtaṃ dvādaśa varṣāṇi devo na varṣati //
Gaṇakārikā
GaṇaKār, 1, 7.2 prasādaścaiva lābhānāmupāyāḥ pañca niścitāḥ //
Harivaṃśa
HV, 5, 50.2 upāyaṃ paśya yena tvaṃ dhārayethāḥ prajā nṛpa //
HV, 15, 55.1 sa sāmādibhir apy ādāv upāyaiḥ śāstracintakaiḥ /
Kirātārjunīya
Kir, 1, 15.2 phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ //
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 17, 64.1 abhilaṣata upāyaṃ vikramaṃ kīrtilakṣmyor asugamam arisainyair aṅkam abhyāgatasya /
Kumārasaṃbhava
KumSaṃ, 2, 48.1 tasminn upāyāḥ sarve naḥ krūre pratihatakriyāḥ /
Kāmasūtra
KāSū, 1, 1, 13.70 arthāgamopāyāḥ /
KāSū, 1, 2, 16.2 upāyapūrvakatvād arthasiddheḥ /
KāSū, 1, 2, 16.3 upāyapratipattiḥ śāstrāt //
KāSū, 1, 2, 18.1 saṃprayogaparādhīnatvāt strīpuṃsayor upāyam apekṣate //
KāSū, 1, 2, 19.1 sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
KāSū, 1, 2, 30.1 puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ //
KāSū, 1, 2, 31.1 avaśyaṃ bhāvino 'pyarthasyopāyapūrvakatvād eva /
KāSū, 1, 5, 12.2 ahaṃ ca niḥsāratvāt kṣīṇavṛttyupāyaḥ /
KāSū, 1, 5, 12.3 so 'ham anenopāyena taddhanam atimahad akṛcchrād adhigamiṣyāmi /
KāSū, 1, 5, 27.1 paṭutā dhārṣṭyam iṅgitākārajñatā pratāraṇakālajñatā viṣahyabuddhitvaṃ laghvī pratipattiḥ sopāyā ceti dūtaguṇāḥ //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 23.1 katham upāyavailakṣaṇyaṃ tu sargāt /
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.3 hetumad upāyavailakṣaṇyam /
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
KāSū, 2, 6, 47.3 taistair upāyaiścittajño ratiyogān vivardhayet //
KāSū, 3, 2, 21.2 evaṃ cittānugo bālām upāyena prasādhayet /
KāSū, 3, 4, 1.1 darśiteṅgitākārāṃ kanyām upāyato 'bhiyuñjīta //
KāSū, 3, 4, 44.2 upāyair abhiyuñjānaṃ kanyā na pratilobhayet //
KāSū, 5, 1, 13.2 aśaktijānyupāyapradarśanāt /
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 4, 8.2 sakhībhikṣukīkṣapaṇikātāpasībhavaneṣu sukhopāya iti goṇikāputraḥ /
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 4, 20.1 bālāṃ vā paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt /
KāSū, 5, 5, 14.10 svabhāvataśca kṛpāśīlā tām anenopāyenādhigamiṣyāmi /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 6, 3, 1.1 saktādivittādānaṃ svābhāvikam upāyataśca /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 3, 2.24 na punar eṣyatīti bālayācitakam ityarthāgamopāyāḥ //
KāSū, 6, 6, 25.1 sarvāsāṃ cānurūpeṇa gamyāḥ sahāyāstad uparañjanam arthāgamopāyā niṣkāsanaṃ punaḥ sadhānaṃ lābhaviśeṣānubandhā arthānarthānubandhasaṃśayavicārāśceti vaiśikam //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 194.1 upāyaiś codyamānas tu na dadyād uttaraṃ tu yaḥ /
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 955.2 upāyaiḥ sāmabhedād yair etāni śamaye nṛpaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.1 duṣkaraṃ jīvanopāyam upanyasyoparudhyate /
Kūrmapurāṇa
KūPur, 1, 2, 34.2 vārtopāyaṃ punaścakrurhastasiddhiṃ ca karmajām /
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 27, 38.1 kṛtvā dvandvapratīghātān vārtopāyamacintayan /
KūPur, 1, 31, 26.1 yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho /
KūPur, 2, 31, 72.2 tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam //
KūPur, 2, 36, 42.2 kāmān sa labhate divyān mokṣopāyaṃ ca vindati //
KūPur, 2, 41, 5.3 kenopāyena paśyāmo brūhi devanamaskṛtam //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.45 upāyakauśalaparigrahābhinirhārābhinirhṛte tam acintyaviṣayam anuprāpsyasi bahurūpavikāratāṃ ca tathāgatabhūmim /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 101.36 svacittanirābhāsamātrāvatāreṇa prajñāpāramitāvihārānuprāptā utpādakriyāyogavirahitāḥ samādhivajrabimbopamaṃ tathāgatakāyānugataṃ tathatānirmāṇānugataṃ balābhijñāvaśitākṛpākaruṇopāyamaṇḍitaṃ sarvabuddhakṣetratīrthyāyatanopagataṃ cittamanomanovijñānarahitaṃ parāvṛttyānuśrayānupūrvakaṃ tathāgatakāyaṃ mahāmate te bodhisattvāḥ pratilapsyante /
LAS, 2, 136.3 dvitīyaḥ punarmahāmate bodhisattvo mahāsattva evaṃ bhavapraṇidhānopāyapūrvakatvānnāparinirvṛtaiḥ sarvasattvaiḥ parinirvāsyāmīti tato na parinirvāti /
LAS, 2, 141.13 tadyathā mahāmate kumbhakāra ekasmānmṛtparamāṇurāśervividhāni bhāṇḍāni karoti hastaśilpadaṇḍodakasūtraprayatnayogāt evameva mahāmate tathāgatāstadeva dharmanairātmyaṃ sarvavikalpalakṣaṇavinivṛttaṃ vividhaiḥ prajñopāyakauśalyayogair garbhopadeśena vā nairātmyopadeśena vā kumbhakāravaccitraiḥ padavyañjanaparyāyair deśayante /
Liṅgapurāṇa
LiPur, 1, 39, 35.1 kṛtvā dvandvopaghātāṃstān vṛttyupāyamacintayan /
LiPur, 1, 85, 3.3 kramopāyaṃ mahābhāga śrotuṃ kautūhalaṃ hi naḥ //
LiPur, 1, 98, 157.1 niravadyapadopāyo vidyārāśiravikramaḥ /
LiPur, 2, 20, 35.2 sarvopāyavidhānajñastattvahīnasya niṣphalam //
Matsyapurāṇa
MPur, 23, 33.2 tasyāpakartuṃ vividhairupāyairnaivābhicārairapi vāgadhīśaḥ //
MPur, 47, 73.2 taistairupāyairbhūyiṣṭhaṃ nihatā vaḥ pradhānataḥ //
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 148, 5.2 sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate //
MPur, 148, 63.3 kāryaṃ kimatra tadbrūhi nītyupāyasamanvitam //
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 154, 53.2 mayāpyupāyaḥ sa kṛto yathaivaṃ hi bhaviṣyati //
MPur, 154, 78.1 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām /
MPur, 154, 219.1 sa tu tatrākaroccintāṃ kāryasyopāyapūrvikām /
MPur, 154, 323.1 upāyairdurlabhānbhāvānprāpnuvanti hyatandritāḥ /
MPur, 156, 21.2 tasminkāle tu saṃsmṛtya tadvadhopāyamātmanaḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 8.1 heyam tasya nirvartakaṃ hānam ātyantikam tasyopāyo 'dhigantavya ity etāni catvāry arthapadāni samyag buddhvā niḥśreyasam adhigacchati //
Nāradasmṛti
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 2, 3, 2.1 phalahetor upāyena karma sambhūya kurvatām /
NāSmṛ, 2, 14, 16.1 upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam /
NāSmṛ, 2, 18, 5.2 upāyaiḥ śāstravihitaiś caturbhiḥ prakṛtais tathā //
NāSmṛ, 2, 19, 69.2 hanyād upāyair nipuṇair gṛhītān pure ca rāṣṭre nigṛhṇīyāt pāpān //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 25.1 granthārthayos tadadhigamopāyatvāt //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 43.28 upāyopeyabhāvāc ca /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 166.0 anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ //
PABh zu PāśupSūtra, 2, 11, 24.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 13.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 21, 5.1 ucyate atra ya upāyaḥ sukhadaḥ tathā vakṣyāmaḥ yathāvān yatra vyavasthite saṃsāragate kārye sa eva kāraṇaṃ param //
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
PABh zu PāśupSūtra, 4, 11, 5.0 indreṇāsurebhyaḥ kenopāyena dattamiti //
PABh zu PāśupSūtra, 4, 18, 5.0 panthāno vidhaya upāyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 1.2 vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 11.2 pañca lābhān malān pañca pañcopāyān viśeṣataḥ /
PABh zu PāśupSūtra, 5, 29, 14.2 prasāda iti copāyā vijñeyāḥ pañca pañcārthe //
PABh zu PāśupSūtra, 5, 32, 7.0 āha tat kenopāyena labhate //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 21.0 kiṃ tarhi deśabhedavadupāyabhedo 'pyasti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 12.0 dharmasyopāyaḥ caryā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 106.0 saṅgādinivṛtterupāyāntaramindriyajaya ityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 107.0 tanna pañcopāyatvavirodhāt tyāgādānasūtrabhāṣyavirodhāc ca //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 112.0 siddhestarhyupāyo vācya ityata āha //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
Suśrutasaṃhitā
Su, Sū., 7, 4.1 tatra manaḥśarīrābādhakarāṇi śalyāni teṣāmāharaṇopāyo yantrāṇi //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 10, 4.1 tato dūtanimittaśakunamaṅgalānulomyenāturagṛhamabhigamya upaviśya āturamabhipaśyet spṛśet pṛcchec ca tribhir etair vijñānopāyai rogāḥ prāyaśo veditavyā ity eke tattu na samyak ṣaḍvidho hi rogāṇāṃ vijñānopāyaḥ tadyathā pañcabhiḥ śrotrādibhiḥ praśnena ceti //
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 27, 25.1 etair upāyaiḥ śalyaṃ tu naiva niryātyate yadi /
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Śār., 8, 8.11 evaṃ yantropāyānanyāṃśca sirotthāpanahetūn buddhyāvekṣya śarīravaśena vyādhivaśena ca vidadhyāt //
Su, Cik., 3, 19.2 etaistu sthāpanopāyaiḥ sthāpayenmatimān bhiṣak //
Su, Cik., 6, 3.1 caturvidho 'rśasāṃ sādhanopāyaḥ /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Sāṃkhyakārikā
SāṃKār, 1, 60.1 nānāvidhair upāyair upakāriṇyanupakāriṇaḥ puṃsaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.16 tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ /
SKBh zu SāṃKār, 60.2, 1.1 nānāvidhair upāyaiḥ prakṛtiḥ puruṣasyopakāriṇyanupakāriṇaḥ puṃsaḥ /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 1.2, 1.13 sarvaṃ caitad āntaropāyasādhyatvād ādhyātmikaṃ duḥkham /
STKau zu SāṃKār, 1.2, 1.14 bāhyopāyasādhyaṃ duḥkhaṃ dvedhā /
STKau zu SāṃKār, 1.2, 1.28 astu duḥkhatrayaṃ jihāsatu ca taccetano bhavatu ca tacchakyahānaṃ sahatāṃ ca śāstragamya upāyastad ucchettum /
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
STKau zu SāṃKār, 1.2, 2.2 santi copāyāḥ śataṃ śārīraduḥkhapratīkārāyeṣatkarā bhiṣajāṃ varair upadiṣṭāḥ /
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
STKau zu SāṃKār, 1.2, 2.5 tathādhidaivikasya duḥkhasya maṇimantrādyupayogaḥ sukaraḥ pratīkāropāya iti /
STKau zu SāṃKār, 1.2, 2.15 yathāvidhi rasāyanakāminīnītiśāstrābhyāsamantrādyupayoge 'pi tasya tasyādhyātmikāder duḥkhasyānivṛtter darśanāt anaikāntikatvaṃ nivṛttasyāpi punarutpattidarśanād anātyantikatvam iti sukaro 'pyaikāntikātyantikaduḥkhanivṛtter na dṛṣṭa upāya iti nāpārthā jijñāsetyarthaḥ /
STKau zu SāṃKār, 2.2, 1.23 kṣayātiśayau phalagatāvapyupāya upacaritau /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 133.1 yata evāpāyaḥ śrūyate tata evopāyo 'pi labhyate //
TAkhy, 1, 189.1 aham evopāyena vyāpādayāmi siṃham //
TAkhy, 1, 553.1 upāyaṃ cintayet prājño hy apāyam api cintayet /
TAkhy, 1, 573.1 upāyaṃ cintayet prājño hy apāyam api cintayet //
TAkhy, 2, 186.1 athaivaṃ gate kenopāyena jīvitaṃ syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 20.2 vārtopāyaṃ tataś cakrur hastasiddhiṃ ca karmajām //
ViPur, 1, 13, 78.2 upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
ViPur, 1, 13, 78.3 tasmād vadāmy upāyaṃ te taṃ kuruṣva yadīcchasi //
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 3, 17, 40.1 tamupāyamaśeṣātmannasmākaṃ dātum arhasi /
ViPur, 4, 2, 50.4 aho 'yam anyo 'smatpratyākhyānopāyo vṛddho 'yam anabhimataḥ strīṇāṃ kimuta kanyānām ityamunā saṃcintyaivam abhihitam evam astu tathā kariṣyāmīti saṃcintya māndhātāram uvāca //
ViPur, 5, 24, 6.1 kṛṣṇo 'pi ghātayitvārimupāyena hi tadbalam /
Viṣṇusmṛti
ViSmṛ, 3, 68.1 śāntisvastyayanopāyair daivopaghātān praśamayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 15.1 athāsāṃ nirodhe ka upāya iti //
YSBhā zu YS, 1, 18.1, 1.2 tasya paraṃ vairāgyam upāyaḥ /
YSBhā zu YS, 1, 18.1, 2.2 upāyapratyayo bhavapratyayaśca /
YSBhā zu YS, 1, 18.1, 2.3 tatropāyapratyayo yogināṃ bhavati //
YSBhā zu YS, 1, 20.1, 1.1 upāyapratyayo yogināṃ bhavati /
YSBhā zu YS, 1, 20.1, 2.1 te khalu nava yogino mṛdumadhyādhimātropāyā bhavanti /
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.2 tadyathā mṛdūpāyo madhyopāyo 'dhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.3 tatra mṛdūpāyo 'pi trividhaḥ /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.5 tathā madhyopāyas tathādhimātropāya iti /
YSBhā zu YS, 1, 20.1, 2.6 tatrādhimātropāyānāṃ //
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.4 athāsya lābhe bhavaty anyo 'pi kaścid upāyo na veti //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 15.1, 44.1 hānopāyaḥ samyagdarśanam //
YSBhā zu YS, 2, 25.1, 5.1 atha hānasya kaḥ prāptyupāya iti //
YSBhā zu YS, 2, 26.1, 4.1 sā vivekakhyātir aviplavā hānasyopāyaḥ //
YSBhā zu YS, 2, 26.1, 5.1 tato mithyājñānasya dagdhabījabhāvopagamaḥ punaścāprasava ity eṣa mokṣasya mārgo hānasyopāya iti //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 27.1, 16.1 siddhā bhavati vivekakhyātir hānopāya iti //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 6.1 deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
YāSmṛ, 1, 347.1 upāyāḥ sāma dānaṃ ca bhedo daṇḍas tathaiva ca /
YāSmṛ, 3, 159.2 etair upāyaiḥ saṃśuddhaḥ sattvayogy amṛtībhavet //
Śivasūtra
ŚSūtra, 2, 6.1 gurur upāyaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 77.1 mokṣopāyo yogo jñānaṃ śraddhānaṃ caraṇātmakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 28.1 dharmārthakāmamokṣāṃśca sahopāyān yathā mune /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 4, 6, 7.2 viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset //
BhāgPur, 4, 18, 4.1 tānātiṣṭhati yaḥ samyagupāyānpūrvadarśitān /
BhāgPur, 8, 8, 42.1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ /
BhāgPur, 10, 4, 42.3 ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam //
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 11, 47.2 nopāyo vidyate samyak prāyaṇaṃ hi satām aham //
BhāgPur, 11, 20, 6.3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit //
Bhāratamañjarī
BhāMañj, 1, 160.2 kariṣyāmo viṣolkābhirupāyairvā caturvidhaiḥ //
BhāMañj, 1, 728.2 bhoktumicchāmyupāyena tvaṃ hi me prathamā gatiḥ //
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 1, 1161.2 saiva tadbhedanopāyo jīvitaṃ hi kaleḥ striyaḥ //
BhāMañj, 1, 1164.2 upāyā naiva sidhyanti vinā daivāvalokanam //
BhāMañj, 1, 1167.1 upāyā yuktayo māyāḥ kālayāpanamucyate /
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 5, 19.1 kṣīṇakośasahāyānām upāyopakramadviṣām /
BhāMañj, 5, 68.2 avāpa tadvadhopāye mantraṃ balanisūdanaḥ //
BhāMañj, 5, 442.2 śeṣaṃ saṃprāptyupāye me sauhārdāccintyatāṃ tvayā //
BhāMañj, 6, 442.1 jayopāyamito gatvā bhīṣmaṃ pṛcchāmi bhūtale /
BhāMañj, 6, 444.2 papraccha vijayopāyaṃ sa ca pṛṣṭastamabravīt //
BhāMañj, 7, 755.2 sarvopāyaiḥ sa hantavyo 'suravadviśvakaṇṭakaḥ //
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 384.2 sarvopāyavihīnaṃ ca tūṣṇīṃ daṇḍena yojayet //
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
BhāMañj, 13, 589.1 ayameva sadopāyo bhāvi kalyāṇasaṃpadām /
BhāMañj, 13, 1468.2 patyurviśvāsanopāyaṃ kṛtakaṃ ca satīvratam //
BhāMañj, 13, 1718.2 sarvopāyavihīnatvātsāmnā muktimacintayat //
Devīkālottarāgama
DevīĀgama, 1, 8.1 sa upāyo mimokṣasya sadupāttaguṇastu saḥ /
DevīĀgama, 1, 9.2 yenopāyena badhyeta vāyubhiścalanaṃ manaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 117.2 sāmabhedastathopāyaḥ sāmarūpī ca sāmagaḥ //
GarPur, 1, 84, 7.2 kāmānsa labhate divyānmokṣopāyaṃ ca sarvaśaḥ //
GarPur, 1, 88, 11.1 ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
GarPur, 1, 88, 14.3 kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase //
GarPur, 1, 93, 7.1 deśakāla upāyena dravyaṃ śraddhāsamanvitam /
GarPur, 1, 114, 7.2 yathopāyo vadho daṇḍastathaiva hyanuvartate //
Hitopadeśa
Hitop, 1, 187.1 upāyena hi yac chakyaṃ na tac chakyaṃ parākramaiḥ /
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 1, 193.2 ato 'haṃ bravīmyupāyena hi yac chakyam ityādi /
Hitop, 2, 62.3 apāyasaṃdarśanajāṃ vipattim upāyasaṃdarśanajāṃ ca siddhim /
Hitop, 2, 104.1 niyogyarthagrahopāyo rājñā nityaparīkṣaṇam /
Hitop, 2, 120.4 damanako brūte upāyaḥ kriyatām /
Hitop, 2, 120.6 upāyena jayo yādṛg ripos tādṛṅ na hetibhiḥ /
Hitop, 2, 120.7 upāyajño 'lpakāyo 'pi na śūraiḥ paribhūyate //
Hitop, 2, 124.18 ato 'haṃ bravīmyupāyena hi yacchakyam itena hi yacchakyam ityādi /
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Hitop, 3, 102.36 vīravaro brūte yatrāpāyaḥ sambhavati tatropāyo 'py asti /
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 4, 11.9 haṃsau brūtaḥ katham upāyaḥ sambhavati /
Hitop, 4, 11.12 haṃsau brūtaḥ sambhavaty eṣa upāyaḥ /
Hitop, 4, 11.14 upāyaṃ cintayet prājño hy apāyam api cintayet /
Hitop, 4, 12.13 ata āvāṃ brūvaḥ upāyaṃ cintayan ityādi /
Hitop, 4, 19.1 matsyā ūcuḥ bho baka ko 'tra asmākaṃ rakṣaṇopāyaḥ /
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Hitop, 4, 23.2 rājāha bhavatām upāyena /
Hitop, 4, 55.2 karmaṇām ārambhopāyaḥ /
Hitop, 4, 55.7 sāmadānabhedadaṇḍāś catvāra upāyāḥ /
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Hitop, 4, 106.3 yadyapy upāyāś catvāro nirdiṣṭāḥ sādhyasādhane /
Kathāsaritsāgara
KSS, 1, 5, 109.1 sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ /
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 2, 2, 43.2 purapraveśopāyārthe vijñapto viṣṇur ādiśat //
KSS, 2, 2, 138.2 alabdhatadgatī kāntāprāptyupāyodyamāviva //
KSS, 2, 2, 144.1 ekastu muktyupāyaste vidyate yadi manyase /
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 4, 97.2 tasthau makaradaṃṣṭrā sā tasyopāyaṃ vicinvatī //
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 77.2 upāyamiha devo me nirdiśatviti cintayan //
KSS, 2, 5, 88.1 tatropāyaṃ vicinvantaḥ sugatāyatanasthitām /
KSS, 3, 1, 113.1 sadupāyādisāmagrīsaṃbhave kila satyapi /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 6, 2.2 upāyasvīkṛtās te ca naiva vyabhicaranti me //
KSS, 5, 1, 232.1 tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 62.2 prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye //
KSS, 5, 2, 182.2 upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam //
KSS, 5, 2, 201.2 tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye //
KSS, 5, 3, 2.2 brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā //
KSS, 5, 3, 18.1 kadācijjīvitopāyo bhaved bhavyākṛtestava /
KSS, 5, 3, 33.2 upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ //
KSS, 5, 3, 113.2 bhūyo 'pyavaśyaṃ daivaṃ me tatropāyaṃ kariṣyati //
KSS, 5, 3, 237.1 tannāstyupāyo vetālasādhanād aparo 'tra me /
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 21.1 dharmārthakāmamokṣāṇāṃ nānyopāyas tu vidyate /
Maṇimāhātmya
MaṇiMāh, 1, 19.3 kenopāyena te grāhyā devapūjā kathaṃ vibho //
Mātṛkābhedatantra
MBhT, 1, 3.1 kenopāyena deveśa svarṇarūpyādi labhyate /
MBhT, 1, 21.2 gandhahīnaṃ bhaven madyaṃ kenopāyena śaṅkara /
MBhT, 5, 1.2 pāradaṃ bhasmanirmāṇaṃ kenopāyena śaṃkara /
MBhT, 6, 3.2 kenopāyena deveśa mucyate vada śaṃkara //
MBhT, 12, 50.3 yadi daivād bhaved deva tasyopāyaṃ vadasva me //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.2 devatārādhanopāyas tapasābhīṣṭasiddhaye //
MṛgT, Vidyāpāda, 2, 11.2 upāyāḥ saphalās tadvac chaive sarvam idaṃ param //
MṛgT, Vidyāpāda, 5, 7.1 upāyādaravaiśiṣṭyān mṛgyate tattrayaṃ punaḥ /
MṛgT, Vidyāpāda, 7, 15.2 kiṃtu yatkriyate kiṃcit tadupāyena nānyathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 8.2 kim īhaḥ kiṃkāyaḥ sa khalu kim upāyas tribhuvanaṃ kim ādhāro dhātā sṛjati kimupādāna iti ca /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 7.1 ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 9.1 tataś ca mokṣābhāvāt tadupāyānām ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 2.0 iha punarayaṃ viśeṣaḥ yadadhikāravatīṣu muktiṣu viṣayeṣūpāyasya dīkṣādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 4.0 tathā hi yat kiṃcidupāyena kartumucitaṃ tan nānupāyena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 5.0 ayaṃ ca sādhūpāyaḥ yaduta //
Narmamālā
KṣNarm, 1, 87.1 svārthopāyaṃ tataḥ pṛṣṭastena svīkārasaṃvidā /
KṣNarm, 1, 96.1 ityupāyaśataistaistaistaduktaiḥ paripālakaḥ /
KṣNarm, 2, 9.2 dvitrāstatsaṅgamopāyaṃ prātiveśmyā vyacintayan //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 10.3, 1.0 tāṃ śiraḥsthān ityāha lābhopāyo kupitānāmityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
Rasamañjarī
RMañj, 10, 44.1 kālo dūrasthito'syāpi yenopāyena lakṣyate /
Rasendracintāmaṇi
RCint, 1, 11.1 ekāntātyantataśca punaste hyupāyāḥ khalu hariharabrahmāṇa iva tulyā eva sambhavanti /
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 2.0 teṣāṃ doṣāṇām apagamopāyaiḥ śuddhiṃ nirmalatāṃ tato'ṣṭādaśa pāṭasāraṇādīn saṃskārān pūrvaṃ vadāmi //
RAdhyṬ zu RAdhy, 191.2, 2.0 atha jāryavastūnāṃ jīrṇājīrṇatvajñānopāyam āha //
Rasārṇava
RArṇ, 1, 17.3 tatpratyupāyaṃ me brūhi yadyasti karuṇā mayi //
RArṇ, 1, 57.1 siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /
RArṇ, 2, 30.2 tadetajjāyate yena tamupāyaṃ vada prabho //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 50.1, 3.1 asminn eva samādhau sthityupāyamāha //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 1.0 apare māheśvarāḥ parameśvaratādātmyavādino'pi piṇḍasthairye sarvābhimatā jīvanmuktiḥ setsyatītyāsthāya piṇḍasthairyopāyaṃ pāradādipadavedanīyaṃ rasameva saṃgirante rasasya pāradatvaṃ saṃsāraparapāraprāpaṇahetutvena //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 1.0 yuktiḥ yoga upāyalakṣaṇaḥ //
SarvSund zu AHS, Utt., 39, 2.2, 2.0 kasmādetāni rasāyanāllabhyante ityāha lābhopāya iti //
SarvSund zu AHS, Utt., 39, 2.2, 3.0 yasmāt śreṣṭhānāṃ rasarudhirādīnāṃ yo lābhopāyaḥ sa rasāyanamucyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 24.0 evam upapattiparighaṭitatattvapratyabhijñānāya sābhijñānam upāyaṃ nirūpayati //
SpandaKārNir zu SpandaKār, 1, 22.2, 1.0 sarvatra tāvad upāyamārge samastetaravṛttipraśamapūrvam ekāgrībhavanti yoginaḥ etāsvatikrodhādyavasthāsu svarasata eva samastāparavṛttikṣayamayīṣu yadi spandatattvaviviktaye satatam udyukto jhaṭity antarmukhībhavanti yoginas tatsamīhitam acireṇaiva labhante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 4.0 evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 7.0 atha yo 'yam unmeṣaḥ sa kiṃsvarūpaḥ kim upāyalabhyaś cety ākāṅkṣāyām āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 2.0 tasyopalabdhiḥ satatam iti pratijñāya tadanantaram upapāditam upāyajātaṃ pariśīlayataḥ satataṃ spandatattvasamāviṣṭatvaṃ suprabuddhasya bhavatīti tadanantaprameyasaṃbhinnatvād upadeśyahṛdaye smārayann anupraveśayuktyupasaṃhārabhaṅgyāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 1, 142.1 tacca sākṣādupāyena tadupāyādināpi ca /
TĀ, 1, 142.1 tacca sākṣādupāyena tadupāyādināpi ca /
TĀ, 1, 145.1 upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ /
TĀ, 1, 148.2 yatparāmarśamabhyeti jñānopāyaṃ tu tadviduḥ //
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 1, 164.1 kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām /
TĀ, 1, 165.2 upāyabhedānmokṣe 'pi bhedaḥ syāditi sūrayaḥ //
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 213.1 evaṃ parecchāśaktyaṃśasadupāyamimaṃ viduḥ /
TĀ, 1, 215.2 śāktaḥ sa māyopāyo 'pi tadante nirvikalpakaḥ //
TĀ, 1, 219.2 anyopāyātra tūccārarahitatvaṃ nyarūpayat //
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 221.1 aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ /
TĀ, 1, 229.1 ratnatattvamavidvānprāṅniścayopāyacarcanāt /
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 230.2 bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam //
TĀ, 1, 230.2 bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam //
TĀ, 1, 231.1 ante jñāne 'tra sopāye samastaḥ karmavistaraḥ /
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 242.1 tato 'pi paramaṃ jñānamupāyādivivarjitam /
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
TĀ, 1, 278.2 vijñānabhidgatopāyaḥ paropāyastṛtīyakaḥ //
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 279.1 śāktopāyo naropāyaḥ kālopāyo 'tha saptamaḥ /
TĀ, 1, 287.2 dvitīyasmin prakaraṇe gatopāyatvabheditā //
TĀ, 1, 288.2 mantrādyabhinnarūpatvaṃ paropāye vivicyate //
TĀ, 1, 290.2 niṣedhavidhitulyatvaṃ śāktopāye 'tra carcyate //
TĀ, 2, 3.1 anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ /
TĀ, 2, 6.2 upāyasyāpi no vāryā tadanyatvādvicitratā //
TĀ, 2, 9.1 jñaptāvupāya eva syāditi cejjñaptirucyate /
TĀ, 2, 11.1 yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana /
TĀ, 2, 11.2 sa sarvastanmukhaprekṣī tatropāyatvabhāk katham //
TĀ, 2, 13.2 bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā //
TĀ, 2, 14.1 ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate /
TĀ, 2, 15.1 kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam /
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 3, 19.2 ādhārastatra tūpāyā dīpadṛksaṃvidaḥ kramāt //
TĀ, 3, 125.2 jñeyādyupāyasaṃghātanirapekṣaiva saṃvidaḥ //
TĀ, 3, 269.2 parāmarśaḥ sa evāsau śāṃbhavopāyamudritaḥ //
TĀ, 3, 272.2 yatra sūtraṇayāpīyam upāyopeyakalpanā //
TĀ, 3, 280.2 madabhinnamidaṃ ceti tridhopāyaḥ sa śāmbhavaḥ //
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 4, 1.1 atha śāktamupāyamaṇḍalaṃ kathayāmaḥ paramātmasaṃvide //
TĀ, 4, 17.1 mārgo 'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 4, 70.2 yena kenāpyupāyena gurumārādhya bhaktitaḥ //
TĀ, 4, 96.2 svapūrvapūrvopāyatvād antyatarkopayogataḥ //
TĀ, 4, 105.2 tattarkasādhanāyāstu yamāderapyupāyatā //
TĀ, 4, 110.2 yaḥ svabhāvaparāmarśa indriyārthādyupāyataḥ //
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
TĀ, 4, 273.2 upāyaṃ vetti sa grāhyastadā tyājyo 'tha vā kvacit //
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 4.2 upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ //
TĀ, 5, 6.1 niścayo bahudhā caiṣa tatropāyāśca bhedinaḥ /
TĀ, 5, 41.1 ityetat prathamopāyarūpaṃ dhyānaṃ nyarūpayat /
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
TĀ, 5, 43.2 tadupāyatayā brūmo 'nuttarapravikāsanam //
TĀ, 5, 96.2 iti praveśopāyo 'yamāṇavaḥ parikīrtitaḥ //
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 5, 155.1 gurubhirbhāṣitaṃ tasmādupāyeṣu vicitratā /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 6, 231.1 sthūlopāyaḥ paropāyastveṣa mātrākṛto layaḥ /
TĀ, 7, 3.1 vidadhatparasaṃvittāvupāya iti varṇitam /
TĀ, 16, 56.2 ekopāyena deveśo viśvānugrahaṇātmakaḥ //
TĀ, 16, 206.2 apavargāya yathecchaṃ yaṃ kaṃcidupāyamanutiṣṭhet //
TĀ, 16, 281.2 gṛhṇāti bhāsanopāyaṃ bhāte tatra tu tena kim //
TĀ, 17, 57.2 dadyādvā yadi no doṣaḥ syādupāyaḥ sa bhāvane //
TĀ, 26, 10.2 kramāttanmayatopāyagurvarcanaratau tu tau //
Ānandakanda
ĀK, 1, 4, 423.1 yenopāyenābhrakādidrutir bhavati tacchṛṇu /
ĀK, 1, 15, 2.2 sukhopāyopayogyaṃ ca divyauṣadhirasāyanam //
ĀK, 1, 20, 12.2 anugṛhṇīṣva deveśa sukhopāyaṃ bhavāpaham //
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
Āryāsaptaśatī
Āsapt, 2, 495.2 utpalam ahāri vāri ca na spṛṣṭam upāyacatureṇa //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 12, 5.0 yānyapi sarvadāpi svabhāvādeva viṣamandakādīnyapathyāni tānyapy upāyayuktāni kvacit pathyāni bhavanti yathā udare viṣasya tilaṃ dadyāt ityādi //
ĀVDīp zu Ca, Sū., 26, 13, 8.0 īṣat pralambaśirasaṃ saṃveśya cāvṛtekṣaṇam ityādinā vidhinā kurvanti sa upāyaḥ yat sādhayanti śirogauravaśūlādyuparamaṃ tat phalaṃ phalam uddeśyam //
ĀVDīp zu Ca, Sū., 26, 37.2, 6.0 upāyān iti śāstropāyān tantrayuktirūpān //
ĀVDīp zu Ca, Sū., 26, 37.2, 6.0 upāyān iti śāstropāyān tantrayuktirūpān //
ĀVDīp zu Ca, Nid., 1, 6, 1.0 idānīṃ vyādherjanakahetumabhidhāya tathā taddhetujanyaṃ ca vyādhim uktvā tasya vyādher jñānopāyam āha tasyetyādi //
ĀVDīp zu Ca, Nid., 1, 6, 2.0 avijñāte hi vyādhau cikitsā na pravartate ataḥ sāmānyena vyādhijñānopāyanidānapañcakābhidhānaṃ yuktam //
ĀVDīp zu Ca, Śār., 1, 146.2, 1.0 prastāvānmokṣopāyamāha satāmityādi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 18.0 athedṛgbandhasambandhapraśamopāya ucyate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 2, 6.1, 4.0 upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati //
ŚSūtraV zu ŚSūtra, 2, 6.1, 6.0 avakāśapradānena saiva yāyād upāyatām //
ŚSūtraV zu ŚSūtra, 2, 6.1, 12.0 parameṣṭhisamāt tasmāt paramopāyato guroḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 8.0 anyān samādhiparyantān upāyān darśayaty asau //
ŚSūtraV zu ŚSūtra, 3, 16.1, 7.0 nirastasakalopāyo nimajjati yathāsukham //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 21.1, 1.0 prāṇāyāmādikaṃ tyaktvā sthūlopāyaṃ vikalpakam //
ŚSūtraV zu ŚSūtra, 3, 43.1, 20.0 ity upāyopasaṃhāramukhenāha maheśvaraḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
Śukasaptati
Śusa, 2, 3.2 kadā kasminsaṅkaṭe tayā ka upāyaḥ kṛta iti /
Śusa, 3, 3.3 śukaḥ sa rājā labdhopāyastadvimalabhāryādvayaṃ pṛthakpṛthaksaṃsthāpya pṛṣṭavān kiṃ yuvayoḥ pāṇigrahaṇe bhartrā vibhūṣaṇaṃ pradattaṃ dhanaṃ ca /
Śusa, 5, 14.2 madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ //
Śusa, 5, 15.2 sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān /
Śusa, 17, 4.2 tenopāyaścintitaḥ śambalo śambalīti jagāda /
Śyainikaśāstra
Śyainikaśāstra, 3, 2.1 āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca /
Śyainikaśāstra, 4, 1.2 viśrambhaṇādyupāyaiśca vihitā sā nigadyate //
Śyainikaśāstra, 4, 27.1 pratyāśāvarddhanopāyair dānaiḥ karmmānurūpataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 81.0 doṣavivarjita iti yadgrahaṇaṃ vṛntaṃ tatsarvaṃ doṣarahitaḥ pāradaḥ ebhiḥ pañcabhiḥ saṃskāropāyaireva bhavatītyasyābhiprāyaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 73.2 viṣṇuṃ samprārthayāmāsur upāyaś cintyatām iti //
Haribhaktivilāsa
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 3, 72.2 yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ /
HBhVil, 3, 83.2 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 123.2 kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanād ṛte //
HYP, Caturthopadeśaḥ, 2.2 mṛtyughnaṃ ca sukhopāyaṃ brahmānandakaraṃ param //
HYP, Caturthopadeśaḥ, 63.1 evaṃ nānāvidhopāyāḥ samyak svānubhavānvitāḥ /
HYP, Caturthopadeśaḥ, 80.2 rājayogapadaṃ prāptuṃ sukhopāyo'lpacetasām /
HYP, Caturthopadeśaḥ, 103.1 sarve haṭhalayopāyā rājayogasya siddhaye /
Janmamaraṇavicāra
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 179.2 teṣām uddharaṇopāyo nānyo 'sti varavarṇini //
Kokilasaṃdeśa
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 1.0 sarvopāyena śarīraṃ sthiraṃ kāryam ityāha nāmetyādi //
MuA zu RHT, 3, 5.2, 1.0 nirmukhatvenābhrakacāraṇopāyamāha niścandrikam ityādi //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 8, 9.2, 4.0 rasabandhanopāyamāha sarvairityādi //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 19, 52.2, 1.0 ajīrṇe'pyupāyamāha jñātvetyādi //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
RRSṬīkā zu RRS, 8, 75, 2.0 catuḥṣaṣṭibhāgamitaṃ bījaṃ prathamaṃ yatra pāradodare na dīyate kiṃtu kevalaṃ śuddhadhātvādigrāsa eva sṛṣṭitrayanīrakaṇāvāsanauṣadhimardanādyupāyair jāryate sā jāraṇā nirmukhetyucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 22.1 ye ca teṣu buddhakṣetreṣu bodhisattvā mahāsattvā anekavividhaśravaṇārambaṇādhimuktihetukāraṇair upāyakauśalyair bodhisattvacaryāṃ caranti te 'pi sarve saṃdṛśyante sma //
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 6.1 mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 36.2 ko nu hetuḥ kiṃ kāraṇaṃ yad bhagavānadhimātramupāyakauśalyaṃ tathāgatānāṃ saṃvarṇayati /
SDhPS, 2, 38.2 ko bhagavan hetuḥ kaḥ pratyayo yad bhagavānadhimātraṃ punaḥ punastathāgatānām upāyakauśalyajñānadarśanadharmadeśanāṃ saṃvarṇayati gambhīraśca me dharmo 'bhisaṃbuddha iti //
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 114.1 evaṃrūpeṣu śāriputra kalpasaṃkṣobhakaṣāyeṣu bahusattveṣu lubdheṣvalpakuśalamūleṣu tadā śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā upāyakauśalyena tadevaikaṃ buddhayānaṃ triyānanirdeśena nirdiśanti //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 126.1 yannvahamupāyakauśalyenemān kumārakān asmād gṛhāt niṣkrāmayeyam //
SDhPS, 3, 152.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo na mṛṣāvādī bhaved yattena puruṣeṇopāyakauśalyena te dārakāstasmādādīptād gṛhānniṣkāsitā jīvitena ca abhicchāditāḥ //
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 177.3 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddhas tathāgatajñānabalavaiśāradyasamanvāgataḥ sthāpayitvā tathāgatajñānabalavaiśāradyam upāyakauśalyajñānenādīptajīrṇapaṭalaśaraṇaniveśanasadṛśāt traidhātukāt sattvānāṃ niṣkāsanahetostrīṇi yānānyupadarśayati yaduta śrāvakayānaṃ pratyekabuddhayānaṃ bodhisattvayānamiti //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 4, 62.1 atha khalu bhagavan sa gṛhapatirupāyakauśalyena na kasyacidācakṣet /
SDhPS, 4, 71.1 atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet //
SDhPS, 4, 81.1 anenopāyena taṃ putramālapet saṃlapecca //
SDhPS, 4, 134.1 bhagavāṃścāsmākamupāyakauśalyena asmiṃstathāgatajñānakośe dāyādān saṃsthāpayati //
SDhPS, 4, 140.2 upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti //
SDhPS, 5, 108.1 atha sa vaidyastasya vyādhervyupaśamanārthaṃ punaḥ punarupāyaṃ cintayet /
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 116.1 atha sa jātyandhapuruṣas tenopāyayogena cakṣuḥ pratilabheta //
SDhPS, 5, 134.2 ka upāyaḥ kiṃ vā śubhaṃ karma kṛtvedṛśīṃ prajñāṃ pratilabheya yuṣmākaṃ prasādāccaitān guṇān pratilabheya /
SDhPS, 5, 153.1 teṣāṃ sattvānāṃ tathāgata upāyakauśalyena trīṇi yānāni deśayati //
SDhPS, 5, 183.2 tenopāyaśatairnityaṃ dharmaṃ deśeti prāṇinām //
SDhPS, 5, 191.1 upāyakuśalaḥ śāstā saddharmaṃ deśayatyasau /
SDhPS, 5, 205.1 upāya eṣa buddhānāṃ vadanti yadimaṃ nayam /
SDhPS, 7, 248.1 tathāgatānāmetadbhikṣava upāyakauśalyaṃ veditavyaṃ dharmadeśanābhinirhāraśca //
SDhPS, 7, 250.3 upāyakauśalyaṃ khalvidaṃ bhikṣavastathāgatānāmarhatām /
SDhPS, 7, 258.1 atha khalu bhikṣavaḥ sa deśika upāyakuśalastān puruṣān pratinivartitukāmān viditvā evaṃ cintayet /
SDhPS, 7, 259.1 sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 7, 283.1 yad yuṣmākaṃ nirvāṇaṃ naiva nirvāṇam api tu khalu punar upāyakauśalyametad bhikṣavastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ yat trīṇi yānāni saṃprakāśayantīti //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 115.1 etarhi ca mamaivedamupāyakauśalyaṃ dharmadeśanābhilāpena yad yūyametarhi nirvāṇamiti manyadhve //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 15, 22.1 yataḥprabhṛtyahaṃ kulaputrā asyāṃ sahāyāṃ lokadhātau sattvānāṃ dharmaṃ deśayāmy anyeṣu ca lokadhātukoṭīnayutaśatasahasreṣu ye ca mayā kulaputrā atrāntarā tathāgatā arhantaḥ samyaksaṃbuddhāḥ parikīrtitā dīpaṃkaratathāgataprabhṛtayas teṣāṃ ca tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ parinirvāṇāni mayaiva tāni kulaputrā upāyakauśalyadharmadeśanābhinirhāranirmitāni //
SDhPS, 15, 46.1 tataḥ kulaputrāḥ tathāgataḥ upāyakauśalyena teṣāṃ sattvānāṃ durlabhaprādurbhāvo bhikṣavastathāgata iti vācaṃ vyāharati sma //
SDhPS, 15, 75.1 yannvahamimān putrānupāyakauśalyena idaṃ bhaiṣajyaṃ pāyayeyamiti //
SDhPS, 15, 76.1 atha khalu sa vaidyastān putrānupāyakauśalyena tadbhaiṣajyaṃ pāyayitukāma evaṃ vadet /
SDhPS, 15, 81.1 sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ //
SDhPS, 15, 89.1 tatkiṃ manyadhve kulaputrā mā haiva tasya vaidyasya tad upāyakauśalyaṃ kurvataḥ kaścinmṛṣāvādena saṃcodayet /
SDhPS, 15, 90.2 evameva kulaputrāḥ aham apy aprameyāsaṃkhyeyakalpakoṭīnayutaśatasahasrābhisaṃbuddha imāmanuttarāṃ samyaksaṃbodhim api tu khalu punaḥ kulaputrāḥ aham antarāntaramevaṃrūpāṇyupāyakauśalyāni sattvānāmupadarśayāmi vinayārtham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 62.1 kleśayitvā nijaṃ kāyam upāyair bahubhistu kim /
SkPur (Rkh), Revākhaṇḍa, 26, 41.2 tamekaṃ nāradaṃ muktvā nānyopāyo vidhīyate //
SkPur (Rkh), Revākhaṇḍa, 26, 55.1 na śakyate kathaṃ bhettuṃ sarvopāyairdvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 56.3 abhedyaṃ bahudhopāyairyattu devaiḥ savāsavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 29.2 tathāpi yūyaṃ sahitā upāyaṃ cintayantviti /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 45, 33.2 kamapyupāyamāśritya utthāpaya maheśvara /
SkPur (Rkh), Revākhaṇḍa, 45, 34.2 upāyaḥ śobhano devi yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 46, 18.1 tattvaṃ cintaya deveśa ka upāyo vidhīyatām /
SkPur (Rkh), Revākhaṇḍa, 48, 39.2 upāyaṃ cintayāmāsa yenāsau vadhyate kṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 51, 57.1 yena kenāpyupāyena brāhmaṇe tāṃ samarpayet /
SkPur (Rkh), Revākhaṇḍa, 53, 38.2 upāyaṃ kathayiṣyāmi taṃ kartuṃ yadi manyase //
SkPur (Rkh), Revākhaṇḍa, 53, 39.2 upāyaḥ kathyatāṃ me 'dya yaste manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 53, 44.2 upāyaṃ kathayiṣyanti yena śāntirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 28.1 kiṃ kartavyaṃ mayā vipra upāyaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 54, 31.1 upāyaṃ śobhanaṃ tāta kathayiṣye śṛṇuṣva tam /
SkPur (Rkh), Revākhaṇḍa, 54, 31.2 śakro 'pi yadi taṃ kartuṃ sukhopāyaṃ nareśvara //
SkPur (Rkh), Revākhaṇḍa, 56, 22.2 nopāyo vidyate kvāpi bhānumatyāśca rakṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 67, 64.3 upāyaṃ sarjayāmyadya vadhārthaṃ dānasya ca //
SkPur (Rkh), Revākhaṇḍa, 120, 14.1 tasyāhaṃ saṃyuge sādhyo yenopāyena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 155, 24.1 kenopāyena tattīrthaṃ tena jñātaṃ dharātale /
SkPur (Rkh), Revākhaṇḍa, 194, 5.1 kenopāyena sa syān me bhartā nārāyaṇaḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 23.1 santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ /
Uḍḍāmareśvaratantra
UḍḍT, 8, 11.1 atha prathamopāya ucyate nāgakesara 10 māṣakaṃ gavyaghṛtena sahartusnānadivase pibet /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 11.6 atha tṛtīyopāyaḥ dakālvadmadīpi 10 māṣakaṃ gavyadugdhena saha yā ṛtusnānadivase pītvā rātrau bhartrā saha saṃyogaṃ kuryāt sā avaśyam eva garbhavatī bhavati /
UḍḍT, 8, 11.7 iti tṛtīyopāyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 12, 4.0 tatra hotur nidhanopāyaḥ //