Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Haribhaktivilāsa

Atharvaprāyaścittāni
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 50.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpasarpaṇā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 7.0 sarvāṇy upāyanāni mantravanti bhavantītyāśmarathyaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 7.6 sa hopāyanakīrtyovāsa //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 22.0 vratopāyanaṃ vākṛtaṃ cet //
KātyŚS, 6, 2, 4.0 vratopāyanapraṇītājyabhāgabhāgāvadānapūrṇapātraviṣṇukramān kuryāddhaviryajñavidhe //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 1.0 athātra vratopāyanam //
KāṭhGS, 41, 1.1 saptame varṣe brāhmaṇasyopāyanam //
KāṭhGS, 42, 4.0 uktaṃ vratopāyanavimocanam //
KāṭhGS, 43, 5.0 nitye vratopāyane brāhmaṇā vratapataya iti caturtham //
Kāṭhakasaṃhitā
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
Mānavagṛhyasūtra
MānGS, 1, 22, 1.1 saptame navame vopāyanam //
Taittirīyasaṃhitā
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
Vārāhagṛhyasūtra
VārGS, 7, 18.0 tasya rahasye vratopāyanaṃ saminmantraśca //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 8.1 praṇīte 'gnyanvādhānaṃ vratopāyanam //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 6.0 aśūdrāṇām aduṣṭakarmaṇām upāyanaṃ vedādhyayanam agnyādheyaṃ phalavanti ca karmāṇi //
Āpastambagṛhyasūtra
ĀpGS, 16, 4.1 brāhmaṇānāṃ bhojanam upāyanavat //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 10, 18, 11.1 ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā /
Arthaśāstra
ArthaŚ, 2, 8, 3.1 pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ //
Mahābhārata
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
Rāmāyaṇa
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ki, 36, 37.2 pratijagrāha ca prītas teṣāṃ sarvam upāyanam //
Rām, Ki, 37, 1.1 pratigṛhya ca tat sarvam upāyanam upāhṛtam /
Rām, Su, 55, 21.1 upāyanāni cādāya mūlāni ca phalāni ca /
Amarakośa
AKośa, 2, 494.2 upāyanamupagrāhyamupahārastathopadā //
Daśakumāracarita
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
Harṣacarita
Harṣacarita, 1, 113.1 prathamadarśane copāyanamivopanayati sajjanaḥ praṇayam //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 4, 31.2 asaktam ūdhāṃsi payaḥ kṣaranty amūr upāyanānīva nayanti dhenavaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 37.1 tasyopāyanayogyāni ratnāni saritāṃ patiḥ /
Kāmasūtra
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso vā tena prahitaṃ darśayet /
KāSū, 6, 1, 12.1 gate ca saparihāsapralāpāṃ sopāyanāṃ paricārikām abhīkṣṇaṃ preṣayet /
Viṣṇupurāṇa
ViPur, 5, 18, 9.2 gopavṛddhāśca yāsyanti hyādāyopāyanaṃ bahu //
Bhāgavatapurāṇa
BhāgPur, 4, 15, 12.2 dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam //
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 10, 2, 34.1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ /
BhāgPur, 10, 5, 8.2 gopāḥ samāyayū rājannānopāyanapāṇayaḥ //
Bhāratamañjarī
BhāMañj, 1, 1103.2 te samuccitya jagṛhuḥ kṣmāpayogyamupāyanam //
Hitopadeśa
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Kathāsaritsāgara
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 2, 5, 166.2 tattadvāñchitasaṃsiddhihetos tais tair upāyanaiḥ //
KSS, 2, 6, 31.1 gopālakārpitai ratnai rājñāṃ copāyanaistadā /
KSS, 2, 6, 67.2 gopālakena prahitāṃ kanyāṃ devyā upāyanam //
KSS, 3, 4, 25.1 kṣaṇād apūri sāmantamaṅgalopāyanaiś ca tat /
KSS, 3, 4, 25.2 sūcayadbhir ivāśeṣabhūpālopāyanāgamam //
KSS, 3, 4, 74.2 abhyagānnṛpamādāya kanyāratnamupāyanam //
KSS, 3, 5, 88.1 vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam /
KSS, 4, 2, 149.2 aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā //
KSS, 5, 1, 113.1 etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam /
KSS, 5, 1, 117.2 jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ //
KSS, 5, 1, 119.1 so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ /
Haribhaktivilāsa
HBhVil, 4, 342.2 praṇamya pūjayed bhaktyā dattvā kiṃcid upāyanam //
HBhVil, 4, 343.3 nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet //
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //