Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Mānavagṛhyasūtra
MānGS, 1, 21, 4.1 oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 2.1 pañcasu bahiḥ śālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
PārGS, 2, 1, 7.0 keśaśmaśrviti ca keśānte //
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
PārGS, 2, 1, 19.0 mukhamiti ca keśānte //
PārGS, 2, 1, 23.0 gāṃ keśānte //
PārGS, 2, 1, 24.0 saṃvatsaraṃ brahmacaryam avapanaṃ ca keśānte dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
Vārāhagṛhyasūtra
VārGS, 4, 9.0 dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 2.1 pañcasu bahiḥśālāyāṃ vivāhe cūḍākaraṇa upanayane keśānte sīmantonnayana iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 32.2 keśānte śaṅkhayorūrdhvam utkṣepau sthapanī punaḥ //
Suśrutasaṃhitā
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /