Occurrences

Jaiminigṛhyasūtra
Vārāhagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Jaiminigṛhyasūtra
JaimGS, 1, 7, 4.0 athāsyā dakṣiṇaṃ keśāntaṃ sragbhir alaṃkṛtya tathottaraṃ hiraṇyavatīnām apāṃ kāṃsyaṃ pūrayitvā tatrainām avekṣayan pṛccheddhiṃ bhūr bhuvaḥ svaḥ kiṃ paśyasīti //
JaimGS, 1, 11, 11.0 āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti //
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
VārGS, 4, 15.0 tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca //
Mahābhārata
MBh, 3, 292, 19.2 sulalāṭaṃ sukeśāntaṃ putratve kalpayiṣyati //
MBh, 4, 18, 20.1 taṃ veṇīkṛtakeśāntaṃ bhīmadhanvānam arjunam /
MBh, 7, 13, 55.1 tam ākalitakeśāntaṃ dadṛśuḥ sarvapārthivāḥ /
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 50, 28.1 mṛdukuñcitakeśāntaṃ bālaṃ bālamṛgekṣaṇam /
MBh, 7, 50, 33.1 sulalāṭaṃ sukeśāntaṃ subhrvakṣidaśanacchadam /
MBh, 10, 13, 14.2 rajasā dhvastakeśāntaṃ dadarśa drauṇim antike //
Rāmāyaṇa
Rām, Ay, 55, 8.1 padmavarṇaṃ sukeśāntaṃ padmaniḥśvāsam uttamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 18, 52.1 atha grathitvā keśāntaṃ kṛtvā chedanalekhanam /
Suśrutasaṃhitā
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /