Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 11, 35.2 doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān //
AHS, Sū., 14, 36.2 yavagodhūmam ubhayos tadyogyāhitakalpanam //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 20, 20.2 śanair ucchidya niṣṭhīvet pārśvayor ubhayos tataḥ //
AHS, Sū., 30, 4.2 na tūbhayo 'pi yoktavyaḥ pitte rakte cale 'bale //
AHS, Śār., 5, 132.1 maraṇaṃ prāṇināṃ dṛṣṭam āyuḥpuṇyobhayakṣayāt /
AHS, Nidānasthāna, 2, 73.2 asthimajjobhayagate caturthakaviparyayaḥ //
AHS, Nidānasthāna, 3, 13.1 kaphamārutasaṃsṛṣṭam asādhyam ubhayāyanam /
AHS, Nidānasthāna, 13, 43.2 tryadhiṣṭhānaṃ ca taṃ prāhur bāhyāntarubhayāśrayāt //
AHS, Nidānasthāna, 14, 39.2 varṇenaivedṛg ubhayaṃ kṛcchraṃ taccottarottaram //
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Utt., 2, 1.3 trividhaḥ kathito bālaḥ kṣīrānnobhayavartanaḥ /
AHS, Utt., 3, 8.2 calitaikākṣigaṇḍabhrūḥ saṃraktobhayalocanaḥ //
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 34, 9.2 kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ //