Occurrences

Carakasaṃhitā
Suśrutasaṃhitā

Carakasaṃhitā
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //