Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 29, 5.0 ubhe vā eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
Jaiminīyabrāhmaṇa
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
Pañcaviṃśabrāhmaṇa
PB, 15, 6, 1.0 āgneyīṣu pūrveṣām ahnām ukthāni praṇayantyathaitasyāhna āgneyyaindryāṃ praṇayantyubhayor eva rūpayoḥ pratitiṣṭhati //
Mahābhārata
MBh, 3, 81, 137.1 ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet /
MBh, 7, 78, 29.2 avidhyaddhastatalayor ubhayor arjunastadā //
MBh, 10, 8, 18.1 tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ /
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
MBh, 12, 215, 6.2 kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam //
MBh, 12, 222, 21.1 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
BKŚS, 4, 39.2 ubhayor nobhayorvāpi yuktaṃ bhokṣyāmahe tadā //
Nāradasmṛti
NāSmṛ, 2, 1, 171.2 pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 166.1 ubhayoḥ pārśvayoryatra tallolitamudāhṛtam /
Suśrutasaṃhitā
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Garuḍapurāṇa
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
Hitopadeśa
Hitop, 3, 73.1 pārśvayor ubhayor aśvā aśvānāṃ pārśvato rathāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 102.2 ubhayoḥ snānatoyena brahmahatyāṃ vyapohati //
Haribhaktivilāsa
HBhVil, 3, 182.2 ekā liṅge tu savye trir ubhayor mṛddvayaṃ smṛtam //
HBhVil, 4, 247.2 aṅkitaḥ śaṅkhacakrābhyām ubhayor bāhumūlayoḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 15.2 revāprabhavatīrtheṣu kūlayor ubhayor api //