Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti
Yogasūtrabhāṣya

Aitareyabrāhmaṇa
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 4, 25, 2.0 ubhaye rādhnuvanti ya evaṃ vidvāṃso yajante ca yājayanti ca //
Chāndogyopaniṣad
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 13.1 ta ubhaye catustriṃśadgrahāḥ sampadyante /
Ṛgveda
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
Mahābhārata
MBh, 6, 7, 52.2 pārśve śaśasya dve varṣe ubhaye dakṣiṇottare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 35.2 doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān //
Kāśikāvṛtti
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 10.1 ubhaye devamanuṣyāḥ samūhasya devā eko bhāgo manuṣyā dvitīyo bhāgaḥ //