Occurrences

Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Nyāyasūtra
Pāśupatasūtra
Vaiśeṣikasūtra
Kirātārjunīya
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Rasaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 17, 7.0 tatrobhayathāpy udāharanti //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 3, 5.4 atha ya ubhayathā jayati tasya tatra kāmacaraṇam bhavati /
ŚBM, 10, 4, 1, 10.2 yat tu ma etāvat karmaṇaḥ samāpi tena ma ubhayathā salvān prajātirekṣyata iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 117.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 5.0 chandasy ubhayathā //
Aṣṭādhyāyī, 6, 4, 86.0 chandasy ubhayathā //
Aṣṭādhyāyī, 8, 2, 70.0 amnarūdharavar ity ubhayathā chandasi //
Aṣṭādhyāyī, 8, 3, 8.0 ubhayatharkṣu //
Carakasaṃhitā
Ca, Śār., 3, 4.4 yadi hyātmātmānaṃ janayejjāto vā janayed ātmānam ajāto vā taccobhayathāpyayuktam /
Ca, Śār., 3, 4.5 na hi jāto janayati sattvāt na cājāto janayatyasattvāt tasmādubhayathāpyanupapattiḥ /
Nyāyasūtra
NyāSū, 2, 1, 44.0 kṛtatākartavyatopapatteḥ tūbhayathā grahaṇam //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
Pāśupatasūtra
PāśupSūtra, 2, 9.0 tasmādubhayathā yaṣṭavyaḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 12.1 ubhayathā guṇaḥ //
VaiśSū, 2, 2, 22.0 dṛṣṭaṃ yathādṛṣṭamayathādṛṣṭamubhayathā dṛṣṭatvāt //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
Kirātārjunīya
Kir, 14, 24.2 sthitiṃ samīkṣyobhayathā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 147.0 tasmād ubhayathāpi saṃvyavahāro varjanīyaḥ //
PABh zu PāśupSūtra, 2, 9, 8.0 taducyate ubhayathā yaṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 9, 9.0 atrobhayathā dvidhetyarthaḥ //
PABh zu PāśupSūtra, 2, 9, 18.0 kathamubhayathā //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 15.0 tathā prāṇāyāmopadeśād ghrāṇaṃ pramukhe uccairubhayathā dvir adhiṣṭhāne saṃniviṣṭaṃ gandhagrahaṇasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 21.0 tathā api tatkarmopadeśāt hastendriyam uccairubhayathā dvir adhiṣṭhāne bhujāntardeśe saṃniviṣṭam ādānakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.21 evam ubhayathā doṣaḥ syād iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 23.1, 15.1 ubhayathā cāsya pravṛttiḥ pradhānavyavahāraṃ labhate nānyathā //
YSBhā zu YS, 2, 51.1, 3.1 ubhayathā dīrghasūkṣmaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /