Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 178, 4.2 cakāśire parvatarājakanyām umāṃ yathā devagaṇāḥ sametāḥ //
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 5, 109, 7.2 atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ //
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 44, 12.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ /
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 12, 274, 24.1 umā uvāca /
MBh, 12, 274, 27.1 umā uvāca /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 127, 46.1 umovāca /
MBh, 13, 128, 9.1 umovāca /
MBh, 13, 128, 13.1 umovāca /
MBh, 13, 128, 20.1 umovāca /
MBh, 13, 128, 28.1 umovāca /
MBh, 13, 128, 34.1 umovāca /
MBh, 13, 129, 1.1 umovāca /
MBh, 13, 129, 31.1 umovāca /
MBh, 13, 130, 1.1 umovāca /
MBh, 13, 130, 20.1 umovāca /
MBh, 13, 130, 34.1 umovāca /
MBh, 13, 131, 1.1 umovāca /
MBh, 13, 132, 1.1 umovāca /
MBh, 13, 132, 17.1 umovāca /
MBh, 13, 132, 27.1 umovāca /
MBh, 13, 132, 40.1 umovāca /
MBh, 13, 133, 1.1 umovāca /
MBh, 13, 133, 43.1 umovāca /
MBh, 13, 133, 53.1 umovāca /
MBh, 13, 133, 57.1 umovāca /
MBh, 13, 134, 11.1 umovāca /
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 14, 43, 15.1 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām /