Occurrences

Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
Kauśikasūtra
KauśS, 4, 9, 17.1 catvāryumāphalāni pāṇāv adbhiḥ ścotayate //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 158.0 umorṇayor vā //
Aṣṭādhyāyī, 5, 2, 4.0 vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ //
Carakasaṃhitā
Ca, Sū., 14, 36.2 umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet //
Ca, Sū., 27, 34.1 kākāṇḍomātmaguptānāṃ māṣavat phalam ādiśet /
Mahābhārata
MBh, 1, 178, 4.2 cakāśire parvatarājakanyām umāṃ yathā devagaṇāḥ sametāḥ //
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 220, 10.1 umāyonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā /
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 5, 109, 7.2 atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ //
MBh, 6, 7, 23.2 umāsahāyo bhagavān ramate bhūtabhāvanaḥ //
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 44, 12.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ /
MBh, 10, 7, 9.2 tanuvāsasam atyugram umābhūṣaṇatatparam //
MBh, 12, 274, 24.1 umā uvāca /
MBh, 12, 274, 27.1 umā uvāca /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 19, 20.2 atastad iṣṭaṃ devasya tathomāyā iti śrutiḥ //
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 127, 46.1 umovāca /
MBh, 13, 128, 9.1 umovāca /
MBh, 13, 128, 13.1 umovāca /
MBh, 13, 128, 20.1 umovāca /
MBh, 13, 128, 28.1 umovāca /
MBh, 13, 128, 34.1 umovāca /
MBh, 13, 129, 1.1 umovāca /
MBh, 13, 129, 31.1 umovāca /
MBh, 13, 130, 1.1 umovāca /
MBh, 13, 130, 20.1 umovāca /
MBh, 13, 130, 34.1 umovāca /
MBh, 13, 131, 1.1 umovāca /
MBh, 13, 132, 1.1 umovāca /
MBh, 13, 132, 17.1 umovāca /
MBh, 13, 132, 27.1 umovāca /
MBh, 13, 132, 40.1 umovāca /
MBh, 13, 133, 1.1 umovāca /
MBh, 13, 133, 43.1 umovāca /
MBh, 13, 133, 53.1 umovāca /
MBh, 13, 133, 57.1 umovāca /
MBh, 13, 134, 11.1 umovāca /
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 14, 43, 15.1 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām /
Rāmāyaṇa
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 34, 19.2 rudrāyāpratirūpāya umāṃ lokanamaskṛtām //
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Rām, Bā, 35, 13.1 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā /
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Bā, 36, 8.2 umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ //
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 13, 22.1 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ /
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
AKośa, 2, 593.2 tilyatailīnavan māṣomāṇubhaṅgā dvirūpatā //
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 6, 24.1 snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ /
AHS, Utt., 22, 65.2 tilair bījaiśca laṭvomāpriyālaśaṇasaṃbhavaiḥ //
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
Harivaṃśa
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 21.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Kirātārjunīya
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 1, 43.2 umāmukhaṃ tu pratipadya lolā dvisaṃśrayāṃ prītim avāpa lakṣmīḥ //
KumSaṃ, 2, 59.1 umārūpeṇa te yūyaṃ saṃyamastimitaṃ manaḥ /
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 3, 62.1 umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram /
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
KumSaṃ, 3, 67.2 umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
KumSaṃ, 6, 82.1 umā vadhūr bhavān dātā yācitāra ime vayam /
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 24.1 umāstanodbhedam anupravṛddho manoratho yaḥ prathamo babhūva /
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 7, 76.2 umātanau gūḍhatanoḥ smarasya tacchaṅkinaḥ pūrvam iva praroham //
KumSaṃ, 7, 77.1 romodgamaḥ prādurabhūd umāyāḥ svinnāṅguliḥ puṅgavaketur āsīt /
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
KumSaṃ, 8, 26.2 khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā //
KumSaṃ, 8, 80.2 ānanena na tu tāvad īśvaraś cakṣuṣā ciram umāmukhaṃ papau //
Kūrmapurāṇa
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 13, 41.1 iha devo mahādevo ramamāṇaḥ sahomayā /
KūPur, 1, 14, 43.1 manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 23, 73.1 umādehasamudbhūtā yoganidrā ca kauśikī /
KūPur, 1, 24, 51.1 tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ /
KūPur, 1, 24, 79.1 utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam /
KūPur, 1, 25, 1.3 rarāma bhagavān somaḥ keśavena maheśvaraḥ //
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 46, 36.2 karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā //
KūPur, 2, 18, 39.2 ambikāpataye tubhyamumāyāḥ pataye namaḥ //
KūPur, 2, 31, 46.2 somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam //
KūPur, 2, 31, 50.2 toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
KūPur, 2, 37, 121.1 teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
KūPur, 2, 37, 150.1 ityuktvā bhagavān somastatraivāntaradhīyata /
KūPur, 2, 41, 19.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
Liṅgapurāṇa
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 17, 81.2 taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram //
LiPur, 1, 18, 32.1 namo'ṃbikādhipataye umāyāḥ pataye namaḥ /
LiPur, 1, 24, 2.2 umādhava mahādeva namo lokābhivandita //
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 41, 44.1 ardhenāṃśena sarvātmā sasarjāsau śivāmumām /
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 42, 8.2 harṣagadgadayā vācā somaṃ somavibhūṣaṇam //
LiPur, 1, 42, 13.2 somaḥ somopamaḥ prītastatraivāntaradhīyata //
LiPur, 1, 43, 19.1 tuṣṭo'bravīnmahādevaḥ somaḥ somārdhabhūṣaṇaḥ /
LiPur, 1, 43, 49.2 devīmuvāca śarvāṇīmumāṃ girisutāmajām //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 53, 10.2 somaḥ sanandī bhagavānāste hemagṛhottame //
LiPur, 1, 53, 13.1 sanandī sagaṇaḥ somas tenāsau tanna muñcati /
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 58, 8.1 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm /
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 69, 49.1 umādehasamudbhūtā yoganidrā ca kauśikī /
LiPur, 1, 70, 332.2 umā haimavatī caiva kalyāṇī caikamātṛkā //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 72, 83.1 vṛndaśastaṃ samāvṛtya jagmuḥ somaṃ gaṇairvṛtāḥ /
LiPur, 1, 72, 111.2 somaś ca bhagavānviṣṇuḥ kālāgnirvāyureva ca //
LiPur, 1, 74, 27.1 vidhinā caiva kṛtvā tu skandomāsahitaṃ śubham /
LiPur, 1, 76, 2.1 skandomāsahitaṃ devamāsīnaṃ paramāsane /
LiPur, 1, 76, 3.1 skandomāsahitaṃ devaṃ sampūjya vidhinā sakṛt /
LiPur, 1, 76, 52.2 dhanurbāṇasamāyuktaṃ somaṃ somārdhabhūṣaṇam //
LiPur, 1, 82, 15.2 umā suraharā sākṣātkauśikī vā kapardinī //
LiPur, 1, 84, 3.1 umāmaheśapratimāṃ hemnā kṛtvā suśobhanām /
LiPur, 1, 84, 32.2 īśvaromāsamāyuktaṃ gaṇeśaiś ca samantataḥ //
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 87, 13.2 umāśaṅkarayorbhedo nāstyeva paramārthataḥ //
LiPur, 1, 95, 33.2 mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 98, 42.1 nītiḥ sunītiḥ śuddhātmā somaḥ somarataḥ sukhī /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 1, 99, 6.1 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam /
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 1, 101, 37.2 viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 107, 27.1 rarāja bhagavān somaḥ śakrarūpī sadāśivaḥ /
LiPur, 2, 6, 21.2 umāyāḥ pataye caiva hiraṇyapataye sadā //
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 15.2 gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
LiPur, 2, 11, 25.1 śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
LiPur, 2, 11, 25.2 viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā //
LiPur, 2, 11, 28.1 rasajātam umārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 19, 29.2 umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi //
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 48, 47.1 umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
LiPur, 2, 54, 20.2 aṃbā umā mahādevo hyambakastu triyaṃbakaḥ //
Matsyapurāṇa
MPur, 11, 45.2 umayā samayastatra purā śaravaṇe kṛtaḥ //
MPur, 13, 8.2 umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ //
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 23, 5.1 yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ /
MPur, 55, 5.1 umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ /
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 60, 42.1 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha /
MPur, 62, 2.2 yadumāyāḥ purā deva uvāca purasūdanaḥ /
MPur, 62, 18.2 vāyavye pāṭalāmugrāmantareṇa tato'pyumām //
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 63, 21.2 umā ratiḥ satī tadvanmaṅgalā ratilālasā //
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 84, 9.2 umāloke vasetkalpaṃ tato yāti parāṃ gatim //
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 95, 27.2 umāmaheśvaraṃ haimaṃ vṛṣabhaṃ ca gavā saha //
MPur, 132, 18.2 paśyanti comayā sārdhaṃ nandinā ca mahātmanā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 135, 79.1 mayastu devānparirakṣitāram umātmajaṃ devavaraṃ kumāram /
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 74.2 rūpāṃśena tu saṃyuktā tvamumāyāṃ bhaviṣyasi //
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 154, 496.2 āmantrya himaśailendraṃ prabhāte comayā saha /
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
MPur, 154, 499.1 tadomāsahito devo vijahāra bhagākṣihā /
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 554.1 umovāca /
MPur, 155, 21.1 umovāca /
MPur, 156, 4.1 umovāca /
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 156, 24.2 umārūpī chalayituṃ giriśaṃ mūḍhacetanaḥ //
MPur, 156, 27.1 kṛtvomārūpasaṃsthānaṃ gato daityo harāntikam /
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
PABh zu PāśupSūtra, 5, 26, 14.0 eṣa yo mayā pūrvam oṃ iti śrotrapratyakṣīkṛto 'rthaḥ asau viṣṇūmākumārādīnām anyatamo na bhavati //
Suśrutasaṃhitā
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Su, Utt., 37, 4.1 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ /
Su, Utt., 37, 5.2 gaṅgomākṛttikānāṃ te bhāgā rājasatāmasāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 75.2 seha kīrtim avāpnoti modate comayā saha //
Śivasūtra
ŚSūtra, 1, 12.1 icchā śaktir umā kumārī //
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
AbhCint, 2, 122.2 ṣāṇmāturo brahmacārī gaṅgomākṛttikāsutaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
Garuḍapurāṇa
GarPur, 1, 23, 12.1 yajetsūryahṛdā sarvān soṃ somaṃ maṃ ca maṅgalam /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 117, 8.1 lavagārā tathāṣaḍhi umāmadati śāsanaḥ /
GarPur, 1, 129, 3.1 sahomaiḥ pūjayeddevaṃ sarvānkāmānavāpnuyāt /
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
Kathāsaritsāgara
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 6, 72.2 siṣeve suratakrīḍām umayā saha śaṃkaraḥ //
KSS, 3, 6, 132.2 umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām //
KSS, 6, 1, 2.2 bhāti kaṇṭakitaṃ śaṃbhorapyumāliṅgitaṃ vapuḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 10.1 umābhartā hy ajo 'nanta ekaścaiva śivastataḥ /
Rasaratnasamuccaya
RRS, 6, 11.2 umāmaheśvaropete samṛddhe nagare śubhe //
Rasaratnākara
RRĀ, V.kh., 1, 23.1 umāmaheśvaropete samṛddhe nagare śubhe /
Rasārṇava
RArṇ, 2, 46.2 pratiṣṭhitam umeśābhyāṃ lokapālaiśca rakṣitam //
RArṇ, 2, 56.3 umāmuttarabhāge tu vyāpakaṃ ceśagocare //
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
Rājanighaṇṭu
RājNigh, 12, 108.3 umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā //
RājNigh, Śālyādivarga, 117.2 umā kṣumā haimavatī sunīlā nīlapuṣpikā //
RājNigh, Sattvādivarga, 51.2 śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Skandapurāṇa
SkPur, 1, 25.2 umāyāstanayaścaiva svāhāyāśca kathaṃ punaḥ /
SkPur, 11, 32.1 umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
SkPur, 11, 35.1 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 12, 6.1 athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
SkPur, 12, 10.3 uvāca śailarājaṃ tamumāṃ me yaccha śailarāṭ //
SkPur, 13, 39.3 bubudhe devadeveśamumotsaṅgasamāsthitam //
SkPur, 13, 135.1 yogenaiva tayorvyāsa tadomāparameśayoḥ /
SkPur, 20, 1.2 umāharau tu deveśau cakraturyacca saṃgatau /
SkPur, 20, 2.2 umāharau tu saṃgamya parasparamaninditau /
SkPur, 20, 8.2 śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata //
SkPur, 20, 22.1 tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
SkPur, 21, 27.2 namaḥ svarlokapataye umāyāḥ pataye namaḥ //
SkPur, 21, 32.2 umādehārdharūpāya lalāṭanayanāya ca //
SkPur, 23, 51.2 umāputrāya devāya paṭṭisāyudhadhāriṇe //
Tantrāloka
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
TĀ, 8, 268.1 yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
Ānandakanda
ĀK, 1, 2, 34.2 pratiṣṭhitomāmāheśāṃ dvārapālaiśca rakṣitām //
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
Āryāsaptaśatī
Āsapt, 2, 391.2 subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 18.0 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 20.2 teṣāṃ hradād abhūt tīrtham umāhradam iti prabho //
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Haribhaktivilāsa
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 4, 194.1 tatraivottarakhaṇḍe śivomāsaṃvāde /
HBhVil, 5, 109.1 ramomā kledinī klinnā vasudā vasudhā parā /
HBhVil, 5, 148.1 tathā ca saṃmohanatantre śivomāsaṃvāde /
Mugdhāvabodhinī
MuA zu RHT, 1, 33.2, 5.0 umeśvarasṛṣṭo rasendras tasya sevanād ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 3.2 mūlaṃ sitamumāyāstu kauberīmūlameva ca //
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
Rasataraṅgiṇī
RTar, 2, 26.2 umādīnāṃ ca tailaistu tailavargo'tra saṃmataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.1 mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.2 hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.1 tatastuṣṭo mahādeva umayā saha śaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.2 umayā saha rudrasya krīḍataścārṇavīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.1 harṣājjajñe śubhā kanyā umāyāḥ svedasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 14, 7.2 sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā //
SkPur (Rkh), Revākhaṇḍa, 14, 10.1 yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 17.1 nityaṃ saṃnihitastatra śaṅkaro hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 26, 17.2 jaya tvaṃ devadeveśa jayomārdhaśarīradhṛk /
SkPur (Rkh), Revākhaṇḍa, 26, 106.2 kaumārikā patiṃ prāpya tena sārddhamumā yathā //
SkPur (Rkh), Revākhaṇḍa, 26, 135.1 pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha /
SkPur (Rkh), Revākhaṇḍa, 26, 138.1 śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet /
SkPur (Rkh), Revākhaṇḍa, 26, 140.1 namaste devadeveśa umāvara jagatpate /
SkPur (Rkh), Revākhaṇḍa, 26, 152.2 tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 28, 1.3 krīḍate hyumayā sārddhaṃ nāradas tatra cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 2.1 praṇamya devadeveśamumayā saha śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 28, 111.2 svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 119.2 umārudraṃ mahābhāga aiśvaraṃ tadanantaram //
SkPur (Rkh), Revākhaṇḍa, 29, 17.2 yadi tuṣṭo 'si deveśa umayā saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 9.2 ārādhayantī bhartāramumāyā dayitaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 35, 17.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 12.2 tatastuṣṭo mahādeva umayā sahitaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 42, 63.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 45, 41.1 vṛṣapuṃgavam āruhya devo 'sāvumayā saha /
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 78.2 jayasva devadeveśa umārdhārdhāśarīradhṛk /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 66, 2.2 umārdhanārir deveśo vyālayajñopavītadhṛk //
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 29.2 āruhya vṛṣabhaṃ devo jagāma comayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 42.1 snāpayanti virūpākṣamumādehārdhadhāriṇam /
SkPur (Rkh), Revākhaṇḍa, 82, 6.2 umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 83, 21.2 umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 22.2 tāvattuṣṭo mahādeva ājagāma sahomayā //
SkPur (Rkh), Revākhaṇḍa, 83, 25.1 hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram /
SkPur (Rkh), Revākhaṇḍa, 83, 32.1 ityuktvāntardadhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 24.2 tava bhaktigṛhīto 'hamumayā saha toṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 10.1 umāvākyān maheśānadhyātastimiranāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 170.2 snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha //
SkPur (Rkh), Revākhaṇḍa, 106, 2.2 snātvārcayed umārudrau saubhāgyaṃ tasya jāyate //
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 111, 7.2 kāmayāna umāṃ devīṃ sasmāra manasā smaram //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 111, 30.2 yadi tuṣṭo mahādeva umayā saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 11.1 yasmāttatraiva deveśa umayā saha tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //
SkPur (Rkh), Revākhaṇḍa, 180, 6.1 purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 8.2 umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 41.2 umārddhadeho bhagavānbhūtvā vipramuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 181, 58.1 bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā /
SkPur (Rkh), Revākhaṇḍa, 198, 30.1 adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 44.2 tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 54.1 menakāyāṃ prabho jātā sāmprataṃ yā hyumābhidhā /
SkPur (Rkh), Revākhaṇḍa, 198, 55.1 yadi tuṣṭo 'si deveśa hyumā me varadā yadi /
SkPur (Rkh), Revākhaṇḍa, 198, 101.1 karābhyāṃ baddhamuṣṭibhyāmāste paśyannumāmukham /
SkPur (Rkh), Revākhaṇḍa, 198, 106.1 tvamume tārayasvāsmānasmātsaṃsārakardamāt /
SkPur (Rkh), Revākhaṇḍa, 198, 113.2 bhaktopahārairdeveśamumayā saha śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 225, 19.2 snātvā sampūjayedbhaktyā mahādevamumāyutam //
SkPur (Rkh), Revākhaṇḍa, 226, 12.2 tatra sthitvā mahārāja tapastaptvā sahomayā //
Sātvatatantra
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //