Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 5, 109, 7.2 atra kāmaśca roṣaśca śailaścomā ca saṃbabhuḥ //
MBh, 9, 41, 31.1 puṣṭir dyutistathā kīrtiḥ siddhir vṛddhir umā tathā /
MBh, 9, 44, 12.2 umā śacī sinīvālī tathā cānumatiḥ kuhūḥ /
MBh, 12, 274, 24.1 umā uvāca /
MBh, 12, 274, 27.1 umā uvāca /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 16, 4.2 uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ //
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 127, 46.1 umovāca /
MBh, 13, 128, 9.1 umovāca /
MBh, 13, 128, 13.1 umovāca /
MBh, 13, 128, 20.1 umovāca /
MBh, 13, 128, 28.1 umovāca /
MBh, 13, 128, 34.1 umovāca /
MBh, 13, 129, 1.1 umovāca /
MBh, 13, 129, 31.1 umovāca /
MBh, 13, 130, 1.1 umovāca /
MBh, 13, 130, 20.1 umovāca /
MBh, 13, 130, 34.1 umovāca /
MBh, 13, 131, 1.1 umovāca /
MBh, 13, 132, 1.1 umovāca /
MBh, 13, 132, 17.1 umovāca /
MBh, 13, 132, 27.1 umovāca /
MBh, 13, 132, 40.1 umovāca /
MBh, 13, 133, 1.1 umovāca /
MBh, 13, 133, 43.1 umovāca /
MBh, 13, 133, 53.1 umovāca /
MBh, 13, 133, 57.1 umovāca /
MBh, 13, 134, 11.1 umovāca /
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
Rāmāyaṇa
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Amarakośa
AKośa, 1, 44.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
AKośa, 2, 606.2 striyau kaṅgupriyaṅgū dve atasī syādumā kṣumā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 24.1 snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ /
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
Harivaṃśa
HV, 13, 19.2 umety evābhavat khyātā triṣu lokeṣu sundarī //
HV, 13, 21.1 umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
Kumārasaṃbhava
KumSaṃ, 3, 58.1 bhaviṣyataḥ patyur umā ca śaṃbhoḥ samāsasāda pratihārabhūmim /
KumSaṃ, 3, 62.1 umāpi nīlālakamadhyaśobhi visraṃsayantī navakarṇikāram /
KumSaṃ, 6, 82.1 umā vadhūr bhavān dātā yācitāra ime vayam /
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 28.1 akhaṇḍitaṃ prema labhasva patyur ity ucyate tābhir umā sma namrā /
KumSaṃ, 8, 26.2 khe vyagāhata taraṅgiṇīm umā mīnapaṅktipunaruktamekhalā //
Kūrmapurāṇa
KūPur, 1, 10, 28.1 suvarcalā tathaivomā vikeśī ca tathā śivā /
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
Liṅgapurāṇa
LiPur, 1, 53, 58.2 umā śubhairābharaṇairanekaiḥ suśobhamānā tvanu cāvirāsīt //
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 70, 332.2 umā haimavatī caiva kalyāṇī caikamātṛkā //
LiPur, 1, 82, 15.2 umā suraharā sākṣātkauśikī vā kapardinī //
LiPur, 1, 101, 26.1 umā haimavatī jajñe sarvalokanamaskṛtā /
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 11, 15.2 gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 11, 25.2 viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā //
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 48, 47.1 umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
LiPur, 2, 54, 20.2 aṃbā umā mahādevo hyambakastu triyaṃbakaḥ //
Matsyapurāṇa
MPur, 13, 8.2 umaikaparṇāparṇā ca tīvravrataparāyaṇāḥ //
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 60, 37.2 umā ca dānakāle tu prīyatāmiti kīrtayet //
MPur, 63, 21.2 umā ratiḥ satī tadvanmaṅgalā ratilālasā //
MPur, 133, 39.2 tasmādumā kālarātrirdhanuṣo jyājarābhavat //
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 293.2 umeti capale putri na kṣamaṃ tāvakaṃ vapuḥ /
MPur, 154, 297.2 umeti capale putri tvayoktā tanayā tataḥ //
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 421.2 jitārkajvalanajvālā tapastejomayī hyumā //
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 554.1 umovāca /
MPur, 155, 21.1 umovāca /
MPur, 156, 4.1 umovāca /
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 29.0 āha oṃkāraḥ kiṃ parapa viṣṇurumā kumāraśca catasro 'rdhamātrā vā //
Śivasūtra
ŚSūtra, 1, 12.1 icchā śaktir umā kumārī //
Abhidhānacintāmaṇi
AbhCint, 2, 117.1 gaurī kālī pārvatī mātṛmātāparṇā rudrāṇyambikā tryambakomā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.2 umā kātyāyanī gaurī kālī haimavatīśvarī //
Garuḍapurāṇa
GarPur, 1, 38, 2.2 gaurī kālī umā durgā bhadrā kāntiḥ sarasvatī //
GarPur, 1, 129, 9.2 gaurī kālī umā bhadrā durgā kāntiḥ sarasvatī //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 117.2 umā kṣumā haimavatī sunīlā nīlapuṣpikā //
RājNigh, Sattvādivarga, 51.2 śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Skandapurāṇa
SkPur, 11, 32.1 umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
SkPur, 11, 35.1 umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī /
SkPur, 12, 6.1 athomā yogasaṃsiddhā jñātvā śaṃkaramāgatam /
Tantrāloka
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
Āryāsaptaśatī
Āsapt, 2, 391.2 subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 18.0 kākāṇḍaḥ śūkaraśimbiḥ umā atasī ūrṇāṃpāṭhapakṣe tasyaivorṇā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 2.0 tasyaiva yogino yecchā śaktiḥ saiva bhavaty umā //
ŚSūtraV zu ŚSūtra, 1, 12.1, 8.0 umā kumārī saṃtyaktasarvāsaṅgā maheśituḥ //
ŚSūtraV zu ŚSūtra, 1, 17.1, 1.0 icchā śaktir umety ādisūtroktā śaktir asya yā //
Haribhaktivilāsa
HBhVil, 5, 109.1 ramomā kledinī klinnā vasudā vasudhā parā /
Rasakāmadhenu
RKDh, 1, 5, 7.1 atra prathamena rajasā pūrvoktenābhiṣekeṇa sṛṣṭitrayaṃ lavaṇatrayam umātasī kauberī uttaravāruṇī yavaciñcā tintiḍī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.1 mandākinī saricchreṣṭhā lakṣmīrvā kimatho umā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 30.2 śarvasyoraḥsthalājjajñe umā kucavimardanāt //
SkPur (Rkh), Revākhaṇḍa, 26, 106.2 kaumārikā patiṃ prāpya tena sārddhamumā yathā //
SkPur (Rkh), Revākhaṇḍa, 44, 24.1 devasya pūrvabhāge tu umā pūjyā prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 14.1 tāvaddevasamīpasthā umā vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 198, 55.1 yadi tuṣṭo 'si deveśa hyumā me varadā yadi /