Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 14, 36.2 umayā kuṣṭhatailābhyāṃ yuktayā copanāhayet //
Mahābhārata
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 221, 4.1 tasmin rathe paśupatiḥ sthito bhātyumayā saha /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 127, 1.3 śaṃkarasyomayā sārdhaṃ saṃvādaṃ pratyabhāṣata //
Rāmāyaṇa
Rām, Bā, 35, 13.1 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā /
Rām, Bā, 36, 3.2 sa tapaḥ param āsthāya tapyate sma sahomayā //
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Rām, Utt, 13, 22.1 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ /
Kumārasaṃbhava
KumSaṃ, 8, 20.2 śailarājabhavane sahomayā māsamātram avasad vṛṣadhvajaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 41.1 iha devo mahādevo ramamāṇaḥ sahomayā /
KūPur, 1, 14, 43.1 manyunā comayā sṛṣṭā bhadrakālī maheśvarī /
KūPur, 1, 46, 36.2 karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 35, 34.1 sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
Liṅgapurāṇa
LiPur, 1, 17, 81.2 taṃ dṛṣṭvā umayā sārdhaṃ bhagavantaṃ maheśvaram //
LiPur, 1, 42, 6.2 tuṣṭastavetyathovāca sagaṇaścomayā saha //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 95, 33.2 mandarasthaṃ mahādevaṃ krīḍamānaṃ sahomayā //
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
Matsyapurāṇa
MPur, 11, 45.2 umayā samayastatra purā śaravaṇe kṛtaḥ //
MPur, 23, 5.1 yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ /
MPur, 95, 8.2 kṛtasnānajapaḥpaścādumayā saha śaṃkaram /
MPur, 132, 18.2 paśyanti comayā sārdhaṃ nandinā ca mahātmanā //
MPur, 154, 496.2 āmantrya himaśailendraṃ prabhāte comayā saha /
MPur, 154, 497.1 tato gate bhagavati nīlalohite sahomayā ratimalabhanna bhūdharaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 75.2 seha kīrtim avāpnoti modate comayā saha //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
Garuḍapurāṇa
GarPur, 1, 95, 23.1 seha kīrtimavāpnoti modate comayā saha /
GarPur, 1, 129, 7.1 caitrādau phalamāpnoti umayā me prabhāṣitam /
Kathāsaritsāgara
KSS, 3, 6, 72.2 siṣeve suratakrīḍām umayā saha śaṃkaraḥ //
Skandapurāṇa
SkPur, 20, 22.1 tataḥ sa bhagavāndevaḥ stūyamānaḥ sahomayā /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 14.2 hitārthaṃ sarvalokānāmumayā saha śaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 19.1 tatastuṣṭo mahādeva umayā saha śaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.2 tvattīre nivasiṣyāmi sadaiva hyumayā samam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.2 evamuktā mahādeva umayā sahito vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 29.2 umayā saha rudrasya krīḍataścārṇavīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 44.2 sahomayā tato devo jahāsoccaiḥ punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 7.2 sagaṇaḥ saparīvāraḥ saha tābhyāṃ sahomayā //
SkPur (Rkh), Revākhaṇḍa, 14, 10.1 yatra saṃtiṣṭhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 17.1 nityaṃ saṃnihitastatra śaṅkaro hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 26, 135.1 pratimāṃ madhuvṛkṣasya śāṅkarīm umayā saha /
SkPur (Rkh), Revākhaṇḍa, 26, 166.2 mṛtā tu tridivaṃ prāpya umayā saha modate //
SkPur (Rkh), Revākhaṇḍa, 28, 1.3 krīḍate hyumayā sārddhaṃ nāradas tatra cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 2.1 praṇamya devadeveśamumayā saha śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 29, 17.2 yadi tuṣṭo 'si deveśa umayā saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 32, 18.2 tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 17.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 40, 12.2 tatastuṣṭo mahādeva umayā sahitaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 40, 16.1 tathetyuktvā mahādeva umayā sahitas tadā /
SkPur (Rkh), Revākhaṇḍa, 42, 63.2 toṣayāmāsa deveśamumayā saha śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 45, 20.1 umayā sahito devo gatastatra maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 40.2 gaccha devomayāsārddhaṃ kailāsaśikharaṃ varam //
SkPur (Rkh), Revākhaṇḍa, 45, 41.1 vṛṣapuṃgavam āruhya devo 'sāvumayā saha /
SkPur (Rkh), Revākhaṇḍa, 48, 35.1 umayā sahito devo vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.3 umayā sahito rudraḥ kailāsamagamannagam //
SkPur (Rkh), Revākhaṇḍa, 67, 5.1 tataścānantaraṃ devastiṣṭhate hyumayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 24.1 devastu dakṣiṇāmāśāṃ gataścaivomayā saha /
SkPur (Rkh), Revākhaṇḍa, 67, 29.2 āruhya vṛṣabhaṃ devo jagāma comayā saha //
SkPur (Rkh), Revākhaṇḍa, 72, 39.3 ityuktvāntarhito devo jagāma hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 82, 6.2 umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 83, 22.2 tāvattuṣṭo mahādeva ājagāma sahomayā //
SkPur (Rkh), Revākhaṇḍa, 83, 32.1 ityuktvāntardadhe deva umayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 24.2 tava bhaktigṛhīto 'hamumayā saha toṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 101, 3.2 umayā sahitaḥ śambhuḥ sthitastatraiva keśavaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 170.2 snāpayāmāsa deveśaṃ śaṅkaraṃ comayā saha //
SkPur (Rkh), Revākhaṇḍa, 111, 28.2 umayā sahitaḥ kāle tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 111, 30.2 yadi tuṣṭo mahādeva umayā saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 111, 32.1 tatastaṃ mūrdhnyupāghrāya hyumayovāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 15.1 teṣāṃ yadīpsitaṃ kāmamumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 11.1 yasmāttatraiva deveśa umayā saha tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 180, 6.1 purā vṛṣastho deveśa hyumayā saha śaṅkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 8.2 umayā sahitaḥ śrīmāṃstena mārgeṇa cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 58.1 bhavadbhiḥ sannidhānena sthātavyaṃ hi sahomayā /
SkPur (Rkh), Revākhaṇḍa, 198, 30.1 adeyamapi dāsyāmi tuṣṭo 'smyadyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 44.2 tuṣṭo yadyumayā sārdhaṃ varado yadi śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 198, 48.2 pūrvameva sthito yasmācchūlaṃ vyāpyomayā saha /
SkPur (Rkh), Revākhaṇḍa, 198, 113.2 bhaktopahārairdeveśamumayā saha śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 226, 12.2 tatra sthitvā mahārāja tapastaptvā sahomayā //
Sātvatatantra
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //