Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Skandapurāṇa
Tantrāloka
Gokarṇapurāṇasāraḥ
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 207, 18.2 īśvarastoṣitastena mahādeva umāpatiḥ //
MBh, 2, 10, 20.2 umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā //
MBh, 2, 10, 22.29 praṇamya mūrdhnā paulastyo bahurūpam umāpatim /
MBh, 2, 13, 63.2 mahādevaṃ mahātmānam umāpatim ariṃdama /
MBh, 3, 41, 19.1 upatasthe mahātmānaṃ yathā tryakṣam umāpatim /
MBh, 3, 41, 25.1 tataḥ prabhus tridivanivāsināṃ vaśī mahāmatir giriśa umāpatiḥ śivaḥ /
MBh, 3, 80, 69.1 tato gaccheta dharmajña puṇyasthānam umāpateḥ /
MBh, 3, 81, 148.1 tatraiva ca mahārāja viśveśvaram umāpatim /
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 104, 11.2 tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim //
MBh, 3, 221, 75.2 ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ //
MBh, 3, 256, 25.1 sa devaṃ śaraṇaṃ gatvā virūpākṣam umāpatim /
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 5, 188, 7.1 tāṃ devo darśayāmāsa śūlapāṇir umāpatiḥ /
MBh, 5, 188, 9.3 strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate //
MBh, 8, 24, 40.1 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim /
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 10, 7, 3.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 12, 59, 86.2 bahurūpo viśālākṣaḥ śivaḥ sthāṇur umāpatiḥ //
MBh, 12, 122, 52.2 kapardī śaṃkaro rudro bhavaḥ sthāṇur umāpatiḥ //
MBh, 12, 183, 10.6 api ca bhagavān viśveśvara umāpatiḥ kāmam abhivartamānam anaṅgatvena śamam anayat /
MBh, 12, 278, 19.1 pāṇimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ /
MBh, 12, 310, 16.2 ārādhayanmahādevaṃ bahurūpam umāpatim //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 12, 337, 62.1 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ /
MBh, 13, 17, 40.1 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ /
MBh, 13, 17, 134.1 umāpatir umākānto jāhnavīdhṛg umādhavaḥ /
MBh, 13, 145, 33.2 ayaṃ śreṣṭha iti jñātvā vavande tam umāpatim //
MBh, 13, 151, 5.1 umāpatir virūpākṣaḥ skandaḥ senāpatistathā /
MBh, 14, 8, 1.3 tapyate yatra bhagavāṃstapo nityam umāpatiḥ //
MBh, 14, 8, 6.2 upāsante mahātmānaṃ bahurūpam umāpatim //
MBh, 14, 8, 27.2 umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram //
MBh, 14, 8, 29.2 viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim //
Rāmāyaṇa
Rām, Bā, 42, 2.2 umāpatiḥ paśupatī rājānam idam abravīt //
Rām, Utt, 6, 24.1 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate /
Rām, Utt, 31, 31.2 puṣpopahāraṃ śanakaiḥ kariṣyāmi umāpateḥ //
Rām, Utt, 78, 16.2 umāpateśca tat karma jñātvā trāsam upāgamat //
Rām, Utt, 81, 16.2 umāpatir dvijān sarvān uvācedam ilāṃ prati //
Agnipurāṇa
AgniPur, 19, 10.1 purākalpe hi bāṇena prasādyomāpatiṃ varaḥ /
Amarakośa
AKośa, 1, 41.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Harivaṃśa
HV, 3, 63.1 purākalpe hi bāṇena prasādyomāpatiṃ prabhum /
Kirātārjunīya
Kir, 5, 14.2 muhur anusmarayantam anukṣapaṃ tripuradāham umāpatisevinaḥ //
Kir, 12, 52.1 iti cālayann acalasānuvanagahanajān umāpatiḥ /
Kir, 14, 56.2 prabhā himāṃśor iva paṅkajāvaliṃ nināya saṃkocam umāpateś camūm //
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 18, 4.2 abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //
Kūrmapurāṇa
KūPur, 1, 24, 33.2 mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim //
KūPur, 2, 5, 14.1 umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
Liṅgapurāṇa
LiPur, 1, 22, 2.1 umāpatirvirūpākṣo dakṣayajñavināśanaḥ /
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 29, 35.2 varjayitvā virūpākṣaṃ devadevamumāpatim //
LiPur, 1, 35, 15.1 bho dadhīca mahābhāga devadevamumāpatim /
LiPur, 1, 37, 1.2 bhavānkathamanuprāpto mahādevamumāpatim /
LiPur, 1, 41, 59.2 tataḥ prahasya bhagavānpitāmahamumāpatiḥ //
LiPur, 1, 43, 13.2 tuṣṭuvuś ca mahādevaṃ triyaṃbakamumāpatim //
LiPur, 1, 65, 64.2 daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ //
LiPur, 1, 71, 95.2 kṛtārtha iva deveśo devaiḥ sārdhamumāpatim //
LiPur, 1, 72, 105.2 puṣyayoge'pi samprāpte līlāvaśamumāpatim //
LiPur, 1, 79, 25.1 arcitaṃ parameśānaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 83, 31.1 jyeṣṭhe māse ca deveśaṃ bhavaṃ śarvamumāpatim /
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 84, 35.1 jyeṣṭhe māsi mahādevaṃ liṅgamūrtimumāpatim /
LiPur, 1, 84, 41.2 devaṃ ghṛtādibhiḥ snāpya mahādevamumāpatim //
LiPur, 1, 85, 1.2 sarvavrateṣu sampūjya devadevamumāpatim /
LiPur, 1, 86, 5.2 astuvaṃś ca tataḥ sarve nīlakaṇṭhamumāpatim //
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 92, 112.2 sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ //
LiPur, 1, 92, 145.1 ityuktvā bhagavān devas tayā sārdham umāpatiḥ /
LiPur, 1, 97, 31.2 māṃ na jānāsi daityendraṃ jalandharamumāpate //
LiPur, 1, 99, 15.2 avajñādurmado dakṣo devadevamumāpatim //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 1, 106, 5.2 vijñāpya tasmai tatsarvaṃ tena sārdhamumāpatim //
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 10, 1.2 bhūya eva mamācakṣva mahimānamumāpateḥ /
LiPur, 2, 12, 2.2 hanta te kathayiṣyāmi mahimānamumāpateḥ /
LiPur, 2, 12, 17.1 sūryātmakasya devasya viśvayonerumāpateḥ /
LiPur, 2, 12, 24.2 prasiddharūpametadvai somātmakam umāpateḥ //
LiPur, 2, 12, 31.2 samudrāṇāṃ ca sarvatra vyāpī sarvamumāpatiḥ //
LiPur, 2, 13, 1.2 bhūyo 'pi vada me nandin mahimānamumāpateḥ /
LiPur, 2, 13, 2.2 vakṣyāmi te maheśasya mahimānamumāpateḥ /
LiPur, 2, 18, 32.1 umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ /
LiPur, 2, 18, 66.1 rudrādhyāyena sarveśaṃ devadevam umāpatim /
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 21, 26.1 ūrdhvaretasam īśānaṃ virūpākṣamumāpatim /
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
LiPur, 2, 28, 88.2 ghṛtena kevalenāpi devadevamumāpatim //
LiPur, 2, 29, 4.2 ūrdhvapātre guṇātītaṃ ṣaḍviṃśakam umāpatim //
LiPur, 2, 30, 11.2 darśayettilamadhyasthaṃ devadevamumāpatim //
LiPur, 2, 54, 33.1 tasmātsarvaṃ parityajya triyaṃbakamumāpatim /
Matsyapurāṇa
MPur, 23, 5.1 yasmādumāpatiḥ sārdhamumayā tamadhiṣṭhitaḥ /
MPur, 55, 6.1 umāpate ravervāpi na bhedo dṛśyate kvacit /
MPur, 69, 4.3 umāpatiruvācedaṃ manasaḥ prītikārakam //
MPur, 69, 27.1 evaṃ sampūjya govindamumāpativināyakau /
MPur, 83, 2.1 umāpatiruvāca /
MPur, 140, 37.2 sādhu sādhviti coktvā te pūjayanta umāpatim //
Viṣṇupurāṇa
ViPur, 5, 33, 40.1 sa upetyāha govindaṃ sāmapūrvamumāpatiḥ /
ViPur, 5, 33, 45.2 ityuktaḥ prāha govindaḥ śūlapāṇim umāpatim /
Abhidhānacintāmaṇi
AbhCint, 2, 113.1 paśupramathabhūtomāpatiḥ piṅgajaṭekṣaṇaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 396.1 vyomakeśo bhavo bhīmaḥ sthāṇū rudra umāpatiḥ /
Bhāratamañjarī
BhāMañj, 5, 377.1 sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim /
BhāMañj, 13, 1738.3 umāpaterapi puraḥ śrutamasmābhirīśvarāt //
Gītagovinda
GītGov, 1, 3.1 vācaḥ pallavayati umāpatidharaḥ saṃdarbhaśuddhim girām jānīte jayadevaḥ eva śaraṇaḥ ślāghyaḥ durūhadrute /
Kathāsaritsāgara
KSS, 1, 1, 55.1 praṇidhānādatha jñātvā jagādaivamumāpatiḥ /
KSS, 1, 7, 52.2 sanirvedaḥ sa tapase toṣayiṣyannumāpatim //
KSS, 1, 7, 53.2 tasthau cirāya tapase toṣayiṣyann umāpatim //
KSS, 4, 2, 218.2 antakāle namaskartuṃ gokarṇākhyam umāpatim //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.2 dadāv umāpatir mahyaṃ sahasrair bhavasaṃmitaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 6.0 iti yady api yaugikīyaṃ saṃjñā ananteśādiṣv api sāmānyā tathāpi indraśabdasaṃnidher ihomāpatāv eva haraśabdo jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 10.0 kuta etad iti ced yasmād aindre asmin kāmikabhede bhagavata umāpater vaktṛtvena indrasya ca śrotṛtvenaiva sambandhaḥ pratītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 12.2 dadāv umāpatir mahyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 31.0 yataś cendrasya nṛsiṃharūpiṇaḥ samupadiṣṭam idam umāpatinā tato mṛgendrasya śrotṛtvān mṛgendrasaṃjñayā prathitam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 37.0 tebhya umāpatiḥ prāpa tasmāc ca śakraḥ tato 'pi bharadvājaḥ tatsakāśāt tu hārītaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.2 ye bhaktā varadaṃ devaṃ śivaṃ rudram umāpatim /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
Skandapurāṇa
SkPur, 14, 25.2 evaṃ sa bhagavāndevo jagatpatirumāpatiḥ /
SkPur, 16, 4.1 sa kadācid apatyārtham ārādhayad umāpatim /
SkPur, 19, 8.2 umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham //
Tantrāloka
TĀ, 8, 233.1 teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā /
TĀ, 8, 240.2 umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam //
TĀ, 8, 241.1 śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
TĀ, 8, 244.2 umāpatipurasyordhvaṃ sthitaṃ mūrtyaṣṭakaṃ param //
TĀ, 8, 252.2 tatra śraikaṇṭhamuktaṃ yat tasyaivomāpatistathā //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 60.2 āvirbabhūva puratas tasmāl liṅgād umāpatiḥ //
Rasārṇavakalpa
RAK, 1, 53.1 rasaḥ sarvamayo dhāturyena tuṣṭa umāpatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 12.2 atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 15.1 pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca /
SkPur (Rkh), Revākhaṇḍa, 61, 3.1 tataḥ saṃtoṣito deva umāpatir narādhipa /
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 84, 36.1 ye jānanti na paśyanti kumbhaśambhumumāpatim /
SkPur (Rkh), Revākhaṇḍa, 85, 17.1 pratyakṣaḥ somarājasya vṛṣāsana umāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 85.4 atītānāgatajño 'haṃ tvatprasādādumāpate //
SkPur (Rkh), Revākhaṇḍa, 98, 15.2 svāṃśena sthīyatāṃ deva manmathāre umāpate /
SkPur (Rkh), Revākhaṇḍa, 136, 20.1 jagāmādarśanaṃ bhūyo reme comāpatiściram /
SkPur (Rkh), Revākhaṇḍa, 198, 17.2 dhyāyandevaṃ trilokeśaṃ śaṅkaraṃ tamumāpatim //