Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
Buddhacarita
BCar, 12, 120.1 tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Lalitavistara
LalVis, 5, 3.8 kecidāhur mahoragarūpeṇa /
LalVis, 11, 6.4 atha mahoragendraḥ /
Mahābhārata
MBh, 1, 1, 196.2 kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ //
MBh, 1, 4, 4.2 manuṣyoragagandharvakathā veda ca sarvaśaḥ //
MBh, 1, 10, 1.3 tatra me samayo ghora ātmanoraga vai kṛtaḥ //
MBh, 1, 11, 2.1 sa mayā krīḍatā bālye kṛtvā tārṇam athoragam /
MBh, 1, 11, 10.3 evam uktastu tenāham uragatvam avāptavān //
MBh, 1, 39, 16.3 tato 'haṃ vinivartiṣye gṛhāyoragasattama /
MBh, 1, 47, 19.1 kampayantaśca sarveṣām uragāṇāṃ manāṃsi te /
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 51, 17.2 satraṃ te viramatvetan na pateyur ihoragāḥ //
MBh, 1, 53, 22.4 āstīkenoragaiḥ sārdhaṃ yaḥ purā samayaḥ kṛtaḥ /
MBh, 1, 61, 88.42 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 70, 25.1 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān /
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 104, 19.6 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 1, 104, 20.2 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 159, 3.1 yakṣarākṣasagandharvāḥ piśācoragamānavāḥ /
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 181, 25.9 tato duryodhanaḥ kruddho daṇḍāhata ivoragaḥ /
MBh, 1, 202, 17.2 tayor bhayād dudruvuste vainateyād ivoragāḥ //
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 1, 213, 68.2 durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam //
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 2, 40, 9.2 patiṣyataḥ kṣititale pañcaśīrṣāvivoragau //
MBh, 3, 50, 28.1 vayaṃ hi devagandharvamanuṣyoragarākṣasān /
MBh, 3, 54, 6.2 ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ //
MBh, 3, 60, 26.1 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām /
MBh, 3, 61, 7.1 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān /
MBh, 3, 79, 19.1 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāvivoragau /
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 102, 20.1 manuṣyoragagandharvayakṣakimpuruṣās tathā /
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 105, 21.1 asuroragarakṣāṃsi sattvāni vividhāni ca /
MBh, 3, 108, 7.2 gandharvoragarakṣāṃsi samājagmur didṛkṣayā //
MBh, 3, 154, 56.1 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam /
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 157, 20.2 gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ /
MBh, 3, 164, 30.1 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām /
MBh, 3, 177, 4.2 devo vā yadi vā daitya urago vā bhavān yadi /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 64.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam /
MBh, 3, 187, 29.1 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān /
MBh, 3, 192, 3.1 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām /
MBh, 3, 206, 21.2 mārayatyakṛtaprajñaṃ bālaṃ kruddha ivoragaḥ //
MBh, 3, 213, 23.2 devadānavayakṣāṇāṃ kiṃnaroragarakṣasām /
MBh, 3, 249, 3.1 vapuṣmatī voragarājakanyā vanecarī vā kṣaṇadācarastrī /
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 4, 5, 16.2 piśācoragarākṣasān [... au5 Zeichenjh] /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 51, 4.1 tad devayakṣagandharvamahoragasamākulam /
MBh, 4, 59, 6.2 samaparyanmahāvegāñśvasamānān ivoragān //
MBh, 5, 10, 43.3 praticchanno vasatyapsu ceṣṭamāna ivoragaḥ //
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 15, 17.2 devadānavagandharvāḥ kiṃnaroragarākṣasāḥ //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 72, 7.2 svabhāvāt pāpam anveti tṛṇaistunna ivoragaḥ //
MBh, 5, 126, 43.1 devāsuramanuṣyāśca gandharvoragarākṣasāḥ /
MBh, 5, 128, 6.2 nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ //
MBh, 5, 128, 38.1 devair manuṣyair gandharvair asurair uragaiśca yaḥ /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 166, 29.1 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā /
MBh, 5, 172, 17.2 atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ //
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 6, BhaGī 11, 15.3 brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān //
MBh, 6, 50, 67.3 saṃcukrudhe bhṛśaṃ bhīmo daṇḍāhata ivoragaḥ //
MBh, 6, 54, 5.2 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 6, 83, 27.2 vyāttānanā bhayakarā uragā iva saṃghaśaḥ //
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 7, 8, 28.1 vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā /
MBh, 7, 13, 73.2 vainateyo yathā kārṣṇiḥ patantam uragottamam //
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 52, 11.1 na devā na ca gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 53, 14.1 tāṃ na devā na gandharvā nāsuroragarākṣasāḥ /
MBh, 7, 54, 1.2 tāṃ niśāṃ duḥkhaśokārtau śvasantāviva coragau /
MBh, 7, 56, 29.1 śvaḥ sadevāḥ sagandharvāḥ piśācoragarākṣasāḥ /
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 75, 19.1 viniḥśvasantaste rājan bhagnadaṃṣṭrā ivoragāḥ /
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 81, 31.1 sā rājabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 90, 20.1 sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā /
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 91, 44.2 vasuṃdharadharād bhraṣṭau pañcaśīrṣāvivoragau //
MBh, 7, 93, 9.1 samutpatanti valmīkād yathā kruddhā mahoragāḥ /
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 98, 15.1 yāvat phalgunanārācā nirmuktoragasaṃnibhāḥ /
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 108, 24.1 chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām /
MBh, 7, 108, 39.1 svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam /
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 119, 23.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 40.1 na hi devā na gandharvā na yakṣoragarākṣasāḥ /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 131, 117.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 133, 3.2 vṛtān samantāt saṃkruddhair niḥśvasadbhir ivoragaiḥ //
MBh, 7, 133, 33.2 devagandharvayakṣāṇāṃ manuṣyoragarakṣasām /
MBh, 7, 133, 46.2 sadaityayakṣagandharvapiśācoragarākṣasaiḥ /
MBh, 7, 134, 65.1 yāvat pārthaśarair ghorair nirmuktoragasaṃnibhaiḥ /
MBh, 7, 135, 26.1 so 'tividdho bhṛśaṃ kruddhaḥ padākrānta ivoragaḥ /
MBh, 7, 136, 7.2 rarāja vasudhā kīrṇā visarpadbhir ivoragaiḥ //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 156, 19.2 sarākṣasoragāḥ pārtha vijetuṃ yudhi karhicit //
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 160, 25.2 nāsuroragarakṣāṃsi kṣapayeyuḥ sahāyudham //
MBh, 7, 163, 11.1 saṃnyavartata taṃ karṇaḥ saṃghaṭṭita ivoragaḥ /
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 7, 165, 125.3 krodham āhārayat tīvraṃ padāhata ivoragaḥ //
MBh, 7, 171, 50.2 viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ //
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 12, 5.2 sāyudhān satanutrāṇān pañcāsyoragasaṃnibhān /
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 15, 41.2 bhujau dharāyāṃ patitau nṛpasya tau viveṣṭatus tārkṣyahatāv ivoragau //
MBh, 8, 17, 97.2 niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ //
MBh, 8, 22, 6.2 bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ //
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 63, 31.1 devadānavagandharvāḥ piśācoragarākṣasāḥ /
MBh, 8, 65, 37.2 śarāṃs tu pañca jvalitān ivoragān pravīrayāmāsa jighāṃsur acyute //
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 9, 13, 37.2 cukopa samare drauṇir daṇḍāhata ivoragaḥ //
MBh, 9, 54, 28.2 ubhau krodhaviṣaṃ dīptaṃ vamantāvuragāviva //
MBh, 9, 63, 5.1 keśānniyamya yatnena niḥśvasann urago yathā /
MBh, 10, 6, 14.2 kośāt samudbabarhāśu bilād dīptam ivoragam //
MBh, 10, 12, 17.1 devadānavagandharvamanuṣyapatagoragāḥ /
MBh, 12, 73, 21.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 83, 54.2 arer hi durhatād bheyaṃ bhagnapṛṣṭhād ivoragāt //
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 212, 48.1 yathā ruruḥ śṛṅgam atho purāṇaṃ hitvā tvacaṃ vāpyurago yathāvat /
MBh, 12, 217, 29.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 242, 11.1 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ /
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 318, 58.2 devadānavagandharvān piśācoragarākṣasān //
MBh, 12, 353, 1.2 sa cāmantryoragaśreṣṭhaṃ brāhmaṇaḥ kṛtaniścayaḥ /
MBh, 13, 17, 65.1 ākāśanidhirūpaśca nipātī uragaḥ khagaḥ /
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 33, 14.1 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām /
MBh, 13, 61, 66.2 samutsṛjati tat pāpaṃ jīrṇāṃ tvacam ivoragaḥ //
MBh, 13, 81, 14.2 devadānavagandharvāḥ piśācoragarākṣasāḥ //
MBh, 13, 82, 8.1 atharṣayaḥ sagandharvāḥ kiṃnaroragarākṣasāḥ /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 87, 4.1 devāsuramanuṣyāṇāṃ gandharvoragarakṣasām /
MBh, 13, 99, 8.1 devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ /
MBh, 13, 99, 29.1 kiṃnaroragarakṣāṃsi devagandharvamānavāḥ /
MBh, 13, 101, 54.2 devayakṣoraganṛṇāṃ bhūtānām atha rakṣasām //
MBh, 13, 127, 21.2 apradhṛṣyataraṃ caiva mahoragasamākulam //
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 143, 23.2 sa rākṣasān uragāṃścāvajitya sarvatragaḥ sarvam agnau juhoti //
MBh, 14, 43, 13.1 narakiṃnarayakṣāṇāṃ gandharvoragarakṣasām /
MBh, 14, 44, 14.1 devadānavabhūtānāṃ piśācoragarakṣasām /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
Manusmṛti
ManuS, 3, 196.1 daityadānavayakṣāṇāṃ gandharvoragarakṣasām /
ManuS, 7, 23.1 devadānavagandharvā rakṣāṃsi patagoragāḥ /
Rāmāyaṇa
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Bā, 16, 8.1 ṛṣayaś ca mahātmānaḥ siddhavidyādharoragāḥ /
Rām, Bā, 26, 3.1 devāsuragaṇān vāpi sagandharvoragān api /
Rām, Bā, 39, 7.2 devadānavarakṣāṃsi piśācoragakiṃnarāḥ //
Rām, Bā, 40, 7.1 daityadānavarakṣobhiḥ piśācapatagoragaiḥ /
Rām, Bā, 42, 12.1 śiṃśumāroragagaṇair mīnair api ca cañcalaiḥ /
Rām, Bā, 54, 9.1 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ /
Rām, Bā, 54, 12.1 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Rām, Ār, 25, 6.2 taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe /
Rām, Ār, 30, 18.1 devadānavagandharvapiśācapatagoragaiḥ /
Rām, Ār, 46, 3.1 yasya devāḥ sagandharvāḥ piśācapatagoragāḥ /
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ār, 71, 17.2 kiṃnaroragagandharvayakṣarākṣasasevitām /
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Ki, 40, 9.2 varadāṃ ca mahābhāgāṃ mahoraganiṣevitām //
Rām, Ki, 63, 10.2 viṣādo hanti puruṣaṃ bālaṃ kruddha ivoragaḥ //
Rām, Ki, 66, 41.1 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ /
Rām, Su, 1, 30.2 utpatiṣyan vicikṣepa pakṣirāja ivoragam //
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Su, 1, 91.1 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ /
Rām, Su, 1, 159.1 siṃhakuñjaraśārdūlapatagoragavāhanaiḥ /
Rām, Su, 8, 16.2 vikṣiptau śayane śubhre pañcaśīrṣāvivoragau //
Rām, Su, 19, 21.1 iha śīghraṃ suparvāṇo jvalitāsyā ivoragāḥ /
Rām, Su, 19, 23.2 uddhariṣyati vegena vainateya ivoragān //
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 47, 8.2 bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣair ivoragaiḥ //
Rām, Su, 54, 12.2 maharṣiyakṣagandharvakiṃnaroragasevitam //
Rām, Su, 54, 17.2 dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam //
Rām, Su, 54, 24.1 kiṃnaroragagandharvayakṣavidyādharāstathā /
Rām, Su, 58, 12.1 sadevāsurayuddheṣu gandharvoragapakṣiṣu /
Rām, Yu, 1, 4.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 8, 2.1 devadānavagandharvāḥ piśācapatagoragāḥ /
Rām, Yu, 14, 21.1 āghūrṇitataraṅgaughaḥ saṃbhrāntoragarākṣasaḥ /
Rām, Yu, 28, 4.2 sāsuroragagandharvair amarair api durjayā //
Rām, Yu, 31, 69.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
Rām, Yu, 41, 18.1 evam uktvā tu saṃkruddho niśvasann urago yathā /
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 57, 83.1 taṃ prāsam ālokya tadā vibhagnaṃ suparṇakṛttoragabhogakalpam /
Rām, Yu, 59, 67.1 taṃ nikṛttaṃ śaraṃ dṛṣṭvā kṛttabhogam ivoragam /
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Yu, 66, 24.1 devadānavagandharvāḥ kiṃnarāśca mahoragāḥ /
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 78, 23.1 ṛṣayaḥ pitaro devā gandharvā garuḍoragāḥ /
Rām, Yu, 87, 37.1 te bhittvā bāṇarūpāṇi pañcaśīrṣā ivoragāḥ /
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 91, 5.1 vimānasthāstadā devā gandharvāśca mahoragāḥ /
Rām, Yu, 92, 22.2 karṣantvantrāṇi patagā garutmanta ivoragān //
Rām, Yu, 96, 30.1 devadānavayakṣāṇāṃ piśācoragarakṣasām /
Rām, Yu, 97, 3.2 jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam //
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Utt, 20, 4.1 viṣṇunā daityaghātaiśca tārkṣyasyoragadharṣaṇaiḥ /
Rām, Utt, 23, 3.2 daityoragagaṇādhyuṣṭaṃ varuṇena surakṣitam //
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 77, 3.2 kālaṃ tatrāvasat kaṃcid veṣṭamāno yathoragaḥ //
Saundarānanda
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
SaundĀ, 8, 31.1 saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ /
SaundĀ, 9, 12.1 yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
SaundĀ, 13, 55.2 indriyoragair manobilāśrayaiḥ spṛhāviṣaiḥ śamāgadādṛte na dṛṣṭamasti yaccikitset //
Amarakośa
AKośa, 1, 251.1 uragaḥ pannago bhogī jihmagaḥ pavanāśanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 6.2 kākolūkavṛkadvīpigavāśvanakuloragam //
AHS, Utt., 4, 10.1 gandharvās tu caturdaśyāṃ dvādaśyāṃ coragāḥ punaḥ /
AHS, Utt., 4, 21.1 uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapatrataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 304.1 devadānavagandharvapiśācoragarākṣasām /
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 18, 501.2 ākrāman sapta saptāpi garutmanta ivoragān //
BKŚS, 28, 108.1 sarvathā puṇyavantas te surāsuranaroragāḥ /
Daśakumāracarita
DKCar, 1, 5, 18.3 haricandanamapi purā nijayaṣṭisaṃśleṣavaduragaradanaliptolvaṇagaralasaṃkalitam iva tāpayati śarīram /
DKCar, 1, 5, 23.6 suhṛdāmakathyaṃ ca kimasti kelivane 'sminvasantamahotsavāyāgatāyā mālavendrasutāyā rājanandanasyāsya cākasmikadarśane 'nyonyānuragātirekaḥ samajāyata /
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Harivaṃśa
HV, 1, 2.1 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 2, 50.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
HV, 3, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kirātārjunīya
Kir, 1, 24.2 tavābhidhānād vyathate natānanaḥ sa duḥsahān mantrapadād ivoragaḥ //
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kir, 12, 23.2 nītam uragam anurañjayatā śitinā galena vilasanmarīcinā //
Kir, 13, 21.2 pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //
Kāvyādarśa
KāvĀ, 1, 74.2 itīyatyeva nirdiṣṭe neyatvam uragāsṛjaḥ //
Kūrmapurāṇa
KūPur, 1, 7, 60.2 narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
KūPur, 1, 14, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
KūPur, 1, 15, 1.3 sasarja devān gandharvān ṛṣīṃścaivāsuroragān //
KūPur, 1, 29, 64.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 1, 39, 45.1 sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ /
KūPur, 2, 34, 41.1 tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
KūPur, 2, 41, 10.1 atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
KūPur, 2, 43, 31.1 gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
Liṅgapurāṇa
LiPur, 1, 21, 21.2 garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ //
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 49, 67.1 kinnarairuragāścaiva viśākhakavane sthitāḥ /
LiPur, 1, 55, 46.1 urago vāsukiścaiva kaṅkaṇīkaś ca tāvubhau /
LiPur, 1, 63, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
LiPur, 1, 65, 88.2 ākāśo nirvirūpaś ca vivāsā uragaḥ khagaḥ //
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 82, 28.2 uragairṛṣibhiścaiva brahmaṇā ca mahātmanā //
LiPur, 1, 85, 7.2 naṣṭe devāsure caiva naṣṭe coragarākṣase //
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 96, 73.1 sahasaiva bhayādviṣṇuṃ vihagaś ca yathoragam /
LiPur, 1, 97, 3.2 tena devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
LiPur, 1, 102, 62.2 sarve sabrahmakā devāḥ sayakṣoragarākṣasāḥ //
LiPur, 1, 103, 8.2 uragā garuḍā yakṣā gandharvāḥ kinnarā gaṇāḥ //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
Matsyapurāṇa
MPur, 5, 1.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
MPur, 6, 29.1 avadhyāḥ sarvadevānāṃ gandharvoragarakṣasām /
MPur, 23, 39.1 vetālayakṣoragakiṃnarāṇāṃ padmena caikena tathārbudena /
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 126, 3.2 uragau vāsukiścaiva saṃkīrṇaścaiva tāvubhau //
MPur, 132, 25.1 uragāya trinetrāya hiraṇyavasuretase /
MPur, 133, 58.2 mukhebhyaḥ sasṛjuḥ śvāsānucchvasanta ivoragāḥ //
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 153, 26.1 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ /
MPur, 153, 127.2 trīṇi lakṣāṇi gandharvīkiṃnaroragarākṣasān /
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 154, 88.1 udvahatkanakonnaddhajīvarakṣāmahoragām /
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 161, 11.2 na devāsuragandharvā na yakṣoragarākṣasāḥ /
MPur, 163, 6.2 mṛgendrasyopari kruddhā niḥśvasanta ivoragāḥ //
MPur, 164, 10.2 dagdhe devāsuranare pranaṣṭoragarākṣase //
MPur, 169, 12.2 daityānāmuragāṇāṃ ca pataṅgānāṃ ca pārthiva //
MPur, 172, 11.2 ghnanti devagaṇān sarvān sayakṣoragarākṣasān //
MPur, 172, 35.1 daityarakṣogaṇagrāhaṃ yakṣoragajhaṣākulam /
Nāṭyaśāstra
NāṭŚ, 3, 27.2 pitṝnpiśācānuragān guhyakāṃśca niveśayet //
NāṭŚ, 3, 39.2 pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet //
Suśrutasaṃhitā
Su, Sū., 29, 80.1 urago vā jalauko vā bhramaro vāpi yaṃ daśet /
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Ka., 8, 62.1 ete mūtroccārapūtyaṇḍajātā madhyā jñeyāstriprakāroragāṇām /
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 17, 36.2 sthitaṃ daśāhatrayametadañjanaṃ kṛṣṇoragāsye kuśasampraveṣṭite //
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Viṣṇupurāṇa
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 13, 90.2 gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā //
ViPur, 1, 15, 84.2 devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 17, 87.1 na yakṣair na ca daityendrair noragair na ca kiṃnaraiḥ /
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 20, 4.2 calaty uragabandhais tair maitreya truṭitaṃ kṣaṇāt //
ViPur, 1, 20, 22.2 daṃśitaś coragair dattaṃ yad viṣaṃ mama bhojane //
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 5, 24.1 gandharvāpsarasaḥ siddhāḥ kiṃnaroragacāraṇāḥ /
ViPur, 2, 11, 2.1 vyāpārāścāpi kathitā gandharvoragarakṣasām /
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 4, 3, 12.1 purukutsāya saṃtativicchedo na bhavato bhaviṣyatītyuragapatayo varaṃ daduḥ //
ViPur, 4, 11, 2.0 yatrāśeṣalokanivāso manuṣyasiddhagandharvayakṣarākṣasaguhyakakiṃpuruṣāpsaroragavihagadaityadānavādityarudravasvaśvimaruddevarṣibhir mumukṣibhir dharmārthakāmamokṣārthibhiś ca tattatphalalābhāya sadābhiṣṭuto 'paricchedyamāhātmyāṃśena bhagavān anādinidhano viṣṇur avatatāra //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 5, 1, 19.1 yakṣarākṣasadaiteyāḥ piśācoragadānavāḥ /
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
ViPur, 5, 7, 15.2 vṛto mahāviṣaiścānyairuragairanilāśibhiḥ //
ViPur, 5, 18, 46.2 saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 37, 49.2 dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam //
ViPur, 5, 37, 50.2 prayayāvarṇavaṃ siddhaiḥ pūjyamānastathoragaiḥ //
ViPur, 6, 5, 7.1 mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
ViPur, 6, 8, 14.1 atra devās tathā daityā gandharvoragarākṣasāḥ /
ViPur, 6, 8, 23.1 yakṣarakṣoragaiḥ siddhair daityagandharvadānavaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 17.1 piśācoragagandharvayakṣarākṣasamānuṣān /
Yājñavalkyasmṛti
YāSmṛ, 3, 273.1 urageṣv āyaso daṇḍaḥ paṇḍake trapu sīsakam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 308.1 sīsakaṃ nāgamuragaṃ kāṃsyaṃ kāśaṃ ca ghoṣakam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 30.1 sa tu brahmaṛṣeraṃse gatāsum uragaṃ ruṣā /
BhāgPur, 1, 18, 39.2 unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam //
BhāgPur, 2, 6, 13.1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ /
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 2, 7, 24.2 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā tātapyamānamakaroraganakracakraḥ //
BhāgPur, 2, 7, 28.2 tacchuddhaye 'tiviṣavīryavilolajihvamuccāṭayiṣyaduragaṃ viharan hradinyām //
BhāgPur, 4, 1, 22.1 apsaromunigandharvasiddhavidyādharoragaiḥ /
BhāgPur, 4, 7, 42.2 purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane /
BhāgPur, 4, 10, 10.1 te 'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ /
BhāgPur, 4, 24, 12.1 vibudhāsuragandharvamunisiddhanaroragāḥ /
BhāgPur, 10, 4, 11.1 siddhacāraṇagandharvairapsaraḥkinnaroragaiḥ /
Bhāratamañjarī
BhāMañj, 1, 602.1 pramāṇakoṭyā suptaṃ taṃ baddhvā kṛtvoragāvṛtam /
BhāMañj, 7, 468.1 tato bhīmabhujotsṛṣṭāḥ saniḥśvāsā ivoragāḥ /
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 852.1 caranmṛgaḥ śṛṅgamiva tvacaṃ vṛddhaṃ ivoragaḥ /
BhāMañj, 14, 152.1 atrāntare mahīṃ bhittvā samutthāyoragāṅganā /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 20.1 sīsakaṃ nāgamuragaṃ kṛṣṇoragabhujaṅgamāḥ /
DhanvNigh, 6, 20.1 sīsakaṃ nāgamuragaṃ kṛṣṇoragabhujaṅgamāḥ /
Garuḍapurāṇa
GarPur, 1, 129, 32.1 pañcamyāṃ pūjayennāgān anantādyān mahoragān /
Hitopadeśa
Hitop, 4, 100.3 sadarpo 'py uragaḥ kīṭair bahubhir nāśyate dhruvam //
Kathāsaritsāgara
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
Madanapālanighaṇṭu
MPālNigh, 4, 13.1 sīsaṃ dhātumalaṃ nāgamuragaṃ paripiṣṭakam /
Narmamālā
KṣNarm, 1, 74.2 paripālakanirdiṣṭo vāyubhakṣa ivoragaḥ //
Rasamañjarī
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
Rasaratnākara
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
Rasārṇava
RArṇ, 7, 31.2 krameṇa kṛtvā uragena rañjitaṃ karoti śulbaṃ tripuṭena kāñcanam //
RArṇ, 11, 111.1 tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet /
RArṇ, 11, 192.1 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
RArṇ, 15, 160.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
RArṇ, 16, 37.1 athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /
RArṇ, 16, 64.1 yena kena rasaṃ baddhvā hemagandhaśiloragaiḥ /
Rājanighaṇṭu
RājNigh, 13, 24.2 yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam //
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Siṃhādivarga, 61.2 kañcukī dīrghapucchaś ca dvijhvi uragaśca saḥ //
Skandapurāṇa
SkPur, 4, 31.2 devānāṃ ca ṛṣīṇāṃ ca gandharvoragarakṣasām //
SkPur, 4, 40.1 tatpūjitaṃ devamanuṣyasiddhai rakṣobhirugrairuragaiśca divyaiḥ /
SkPur, 8, 23.1 tatastatra svayaṃ brahmā saha devoragādibhiḥ /
SkPur, 13, 22.2 ājagmurāruhya vimānapṛṣṭhaṃ gandharvayakṣoragakiṃnarāśca //
Ānandakanda
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 2, 141.2 nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ //
ĀK, 1, 2, 228.2 jñānājñānaguṇā lokā gandharvoragarākṣasāḥ //
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 14, 2.3 siddhakinnaraguhyendrapiśācoragarākṣasaiḥ //
ĀK, 1, 15, 285.1 gandharvoragarakṣobhiḥ sevyate tailasevakaḥ /
ĀK, 1, 24, 151.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
ĀK, 2, 6, 17.1 yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam /
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
Āryāsaptaśatī
Āsapt, 2, 187.2 ahim adhicatvaram uragagrāhī khelayatu nirvighnaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 3.1 nirmuktoragasaṃkāśān paṭṭapāśopayojitān /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 5.0 kecinmuṇḍasthāne uragabhasmeti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
Haribhaktivilāsa
HBhVil, 4, 238.1 grahā na pīḍanti na rakṣasāṃ gaṇāḥ yakṣāḥ piśācoragabhūtadānavāḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 18.2 śīśaṃ bahumalaṃ nāgamuragaṃ bhujagaṃ guru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.2 caratyekārṇave ghore pranaṣṭoragarākṣase //
SkPur (Rkh), Revākhaṇḍa, 7, 9.1 devadānavagandharvāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 14, 48.1 devāsurā bhayatrastāḥ sayakṣoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //
SkPur (Rkh), Revākhaṇḍa, 17, 26.1 samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā /
SkPur (Rkh), Revākhaṇḍa, 20, 5.1 yakṣakinnaragandharvāḥ piśācoragarākṣasāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 65.2 tatra devagaṇāḥ sarve sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 38, 58.1 devadānavayakṣāṇāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 44, 20.3 mucyate sarvapāpaistu uragaḥ kañcukairiva /
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 67, 38.2 devadānavasiddhānāṃ gandharvoragarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 72, 35.2 tvayā bhaktyā gṛhīto 'haṃ prītaste hyurageśvara /
SkPur (Rkh), Revākhaṇḍa, 99, 4.2 patantamurago 'śnāti haramaulivinirgatam //
SkPur (Rkh), Revākhaṇḍa, 131, 22.2 tataḥ svasthoragāḥ sarve bhaviṣyatha yathāsukham //
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 7.1 gandharvāpsaraso yakṣāḥ siddhavidyādharoragāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 27.2 kinnaroragayakṣāṇāṃ babhūva ghrāṇatarpaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 9.2 yakṣagandharvasiddhāśca piśācoragakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 52.2 devadānavarakṣāṃsi yakṣīvidyādharoragāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 41.1 sarpakañcukam ādāya kṛṣṇoragaśiras tathā /