Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 27.1 jñātastvaṃ matsyarūpeṇa māṃ khedayasi keśava /
MPur, 2, 21.2 tad evaikārṇave tasminmanuḥ papraccha keśavam //
MPur, 7, 14.2 tadabhāve kathāṃ kuryātkāmakeśavayornaraḥ //
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 16, 1.2 śrutvaitat sarvam akhilaṃ manuḥ papraccha keśavam /
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 22, 9.2 yoganidrāśayastadvatsadā vasati keśavaḥ //
MPur, 54, 25.2 tathā surūpatārogyaṃ keśave bhaktimuttamām //
MPur, 69, 8.1 dvaipāyana ṛṣistadvadrauhiṇeyo'tha keśavaḥ /
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
MPur, 69, 31.1 ekādaśyāṃ nirāhāraḥ samabhyarcya ca keśavam /
MPur, 69, 51.2 prīyatāmatra deveśaḥ keśavaḥ kleśanāśanaḥ //
MPur, 70, 11.2 nivṛtte mausale tadvatkeśave divamāgate //
MPur, 70, 18.1 ādiṣṭo'si purā brahmankeśavena ca dhīmatā /
MPur, 70, 25.1 evaṃ nāradaśāpena keśavasya ca dhīmataḥ /
MPur, 70, 52.1 yathāntaraṃ na paśyāmi kāmakeśavayoḥ sadā /
MPur, 70, 53.1 yathā na kamalā dehātprayāti tava keśava /
MPur, 71, 3.3 kṣīrārṇave sapatnīkaḥ sadā vasati keśavaḥ //
MPur, 81, 4.2 ekādaśyāṃ nirāhāraḥ samabhyarcya tu keśavam /
MPur, 81, 26.2 tathā viśokatā me'stu bhaktiragryā ca keśave //
MPur, 93, 70.1 yasmāttvaṃ pṛthivī sarvā dhenuḥ keśavasaṃnibhā /
MPur, 93, 74.1 yasmād aśūnyaṃ śayanaṃ keśavasya ca sarvadā /
MPur, 99, 4.1 tadavighnena me yātu saphalaṃ syācca keśava /
MPur, 99, 8.2 śrīdharāya mukhaṃ keśānkeśavāyeti nārada //
MPur, 100, 21.2 tatprasaṅgātsamabhyarcya keśavaṃ lavaṇācalam /
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 100, 36.2 na vittaśāṭhyaṃ kurvīta bhaktyā tuṣyati keśavaḥ //
MPur, 101, 14.1 dadyāddvikālavelāyāṃ prīyetāṃ śivakeśavau /
MPur, 101, 21.1 kṛtvopalepanaṃ śambhoragrataḥ keśavasya ca /
MPur, 101, 25.1 ghṛtena snapanaṃ kuryācchambhor vā keśavasya ca /
MPur, 115, 3.1 śrutvā rūpaṃ narendrasya budhaputrasya keśava /
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 120, 48.2 sarvānkāmānavāpto'sau varadānena keśavāt //
MPur, 122, 18.2 saiveha keśavetyukto yato vāyuḥ pravāti ca //
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 150, 220.1 ayaṃ sa daityacakrāṇāṃ kṛtāntaḥ keśavo'rihā /
MPur, 150, 237.2 tamākampitamālakṣya gadāṃ jagrāha keśavaḥ //
MPur, 152, 23.1 mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ /
MPur, 152, 36.1 atha saṃjñāmavāpyāśu garuḍo'pi sakeśavaḥ /
MPur, 153, 57.2 tasthau dikpālakaiḥ sārdhamaṣṭabhiḥ keśavena ca //
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 153, 192.2 gṛhītvā paṭṭiśaṃ daityo jaghānorasi keśavam //
MPur, 153, 198.1 mumoca dānavendrasya dṛḍhaṃ vakṣasi keśavaḥ /
MPur, 153, 216.2 sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva //
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
MPur, 164, 3.3 vismayotphullanayanaḥ punaḥ papraccha keśavam //